________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
व्योमवती
१०५/१५ १२७११४ ३६।१४ ४६॥२६ ८६२
૬ ૨ १३५२९
८६.४ ६६२३
३६.२० १४८११ २९/२३
२९२ १२५१
ईश्वरेच्छां विनापीश्वरेच्छा उत्पत्तिरात्मलाभो भावानाम् उत्पत्तिः स्वकारणसत्तासम्बन्ध: उत्पलपत्रशतव्यतिभेदाभिमानवत उद्भवसमाख्यातो रूपधर्मः उपकारकः प्रतिबन्धविघातकः उपचारस्तु निमित्तं विना न प्रवर्तते उपभोगार्था हि सृष्टिर्भावानाम् उपरि क्षिप्तस्य लोष्टादेर्भूमिसम्बन्धो न स्यात् उपाधिः क्वचित् समवेतरूपतिरोधायक: उन्मेषोऽक्षिपक्ष्मणोविभागार्थ कर्म एक नित्यमस्तित्वं सर्वत्र पदार्थेष्वस्तीति प्रत्ययजनकम् एक एव पदार्थः स्यात् एकज्ञानालम्वनत्वे विशेषणविशेष्यभावो न स्यात् एकस्मिन् द्रव्ये वर्तमानम् (= समवेतम्) कार्यद्रव्यं कारणविभागाभावाद् विनाशि स्यात् एकस्मिन्नर्थेऽनेकहेतूपन्यासो व्यर्थः एकस्मिन्नेवार्थेऽनेकोपायदर्शनं शास्त्रे न दोषाय एकस्मिन् शरीरेऽनेकं विज्ञानमात्मा एकस्य करणस्यैकक्रियानिवृत्ती सामोपलब्धेः ऐकात्म्ये तु एकस्य सुखित्वे सर्वेषां सुखित्वम् कणान् अत्तीति कणादः कणान् ददातीति, दयते इति वा ( कणादः) कथञ्च साम्येनावस्थित तत्प्रधानं वैषम्यमवाप्नुयात् कपालसन्तानस्तस्यावरणम् करणत्वं पारतन्त्र्यम् करणं न प्रधानक्रियाश्रयः कर्तृकरणयोरिव विरोधः कर्तृत्वं ज्ञानचिकीर्षाधारत्वम् कर्तृत्वं स्वातन्त्र्यम् कर्मजं जगतां वैचित्र्यम् कर्मत्वं क्रियाव्याप्यत्वम् कल्पितभेदस्याप्यर्थक्रियाकरणात् कस्यचिदमुक्तावन्यस्याप्यमुक्तिरिति सर्वेषामनिर्मोक्षप्रसङ्गः
७४।९ ११४१८ ११४११२ १५५१० १५८२६
१५३।१८ १२।८; १३३१
१३३२३ ७२१
१३६१० १४०११
१३६७ १३६।१० १०७८ १३६४८ ५६१३ १५४२७
For Private And Personal Use Only