________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्टम् - ३
अल्पशरीरेऽल्पो महति महानात्मा
( अवयवधाराया अपर्यवसाने ) अनवस्थायां कार्यद्रव्यस्याल्पतरादिभेदो
न स्यात्
अवयवानामपि पर्यवसानं नेष्यते
tarasarat वर्तते समवायवृत्त्या
अपयवेषु नानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयति
अवश्यञ्चोदितस्य सवितुरस्तमयः
अवान्तरभेदेन वै वीप्सायां प्रतिज्ञातम्
अवास्तवं क्षणिकत्वम्
अविद्या परिच्छिन्नात्मप्रदेशानां संसारः अविशिष्टाद् विशिष्टोत्पत्तेरयोगात् अशरीरस्यापि कर्तृत्वम् असमर्थविशेषणता हेतोर्दोषः
अस्ति च श्रीहर्षस्य विद्यमानत्वमात्मनि 'अस्ति' शब्दो ज्ञाने तद्विषयेऽभिधाने च अस्तीति प्रत्ययनिमित्तम् (अस्तित्वम् ) अस्तेः शब्दरूपस्य भावोऽस्तित्वं ज्ञानमेव
अस्थिरादिभावनावशाद् रागादिवियुक्तज्ञानोत्पत्तिनिःश्रेयसम्
आकस्मिकन्तु कार्यं न भवत्येव आत्मा क्रमवत्कारणापेक्ष: (कार्योत्पादे )
आत्मा सुखस्वभावः
आत्मैकत्वज्ञानात् परमात्मनि लयः सम्पद्यते आदित्यपरिवर्तन (न) सर्वत्र सम्भवति
आधार्याधारभावे सति वाच्यवाचकभावः आनन्दरूपो मोक्षः
आमरणाद्यस्य पटुत्वापटुत्वाभ्यामिन्द्रियाणां पटुत्वापटुत्वे तच्छरीरम्
आश्रितत्वम् आश्रयाश्रयिभावलक्षणा वृत्तिः आ समन्तात् काशते इत्याकाशम् इन्द्रियाणां चैतन्यप्रतिषेधः इन्द्रियाणामाहङ्कारिकत्वम् इन्द्रियाणामुदयः सात्त्विकादहङ्कारात इन्द्रियाण्यासंसारव्यापीनि
इवार्थः (यत्र) प्रथमे तदुपचरितं ज्ञानम्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१६७
१५५/१७
६७|१४
६७|१३
२०१३
६५।२२
१४४१८
७११५
१४३|१३
१५५/३
१०/१
१०४।१०
५६/५
१३६/१५
३११२८
२८।१५
३१/२६
८८
६।१०
१३७ १८
६।१८
६११४
१३३|१३
२६।१३
५/४
७११२६
३२/६
२५|२२
१३९।२
४९।३
४६१४
५१।१
३५१२४