________________
Shri Mahavir Jain Aradhana Kendra
कारकवैकल्यञ्चानतिशयः कारकसाकल्यञ्चातिशयः
www.kobatirth.org
परिशिष्टम् ३
कार्यत्वं स्वकारणसत्तासम्बन्धः
कार्यवैचित्र्यं कारणवैचित्र्यं विना न स्यात् कार्यवैचित्र्यन्तु सामग्रीवैचित्र्यादेव कार्यादल्पपरिमाणं समवायिकारणम् कालस्य क्रियावादेव नानाप्रत्ययजनकत्वम् कालस्य प्रत्यक्षतां ब्रुवते केवलव्यतिरेकाव्यभिचारेण हेतोर्गमकत्वम्
क्रयविक्रययोग्यम् (द्रव्यम् )
क्रियैव काल:
क्षणः परमाणोश्चात्ररुद्धनभोदेशत्यागोपलक्षितः कालः क्षणिकत्वम् आश्रये विद्यमाने सति आशुतरविनाशित्वम् क्षणिकत्वान्निर्विकल्पक ज्ञानसमकालमर्थविनाशे स्मरणानन्तरमेव भवतीति
निर्विषयत्वादप्रमाणम् ( सविकल्पकम् )
क्षतस्य शस्त्रादिसम्बन्धाद् भग्नस्य वावयवस्य संरोहणम्
गतिमती छाया
गम्भीरध्वनेर श्रवणप्रसङ्गः
गर्भशरीरानुभवस्थापटुत्वात्
गतध्वनिस्तु सन्निहितस्य तच्छ्रवणसातत्येन श्रोत्रसम्बन्ध एव गुणपुरुषान्तरविवेकदर्शनं निःश्रेयससाधनम्
गौणज्ञाने तु पूर्वमपि बाधकम् गोणप्रत्ययोच्छेदः
घटविनाशविनाशो न घटरूपः घटविविक्तभूतलोपलम्भ एव घटानुपलम्भः
घटादिज्ञानं तन्न प्रमाणं कल्पनाज्ञानत्वात् घटादिमृदादिरूपतया नित्य:
चक्षुःस्पर्शनाभ्यां रूपस्पर्शयोः प्रतिभासनान्न तद्व्यतिरिक्तं द्रव्यमस्ति चक्षुर्बहिर्गतं बाह्या लोकसम्बन्धाद् विषयपरिमाणमुत्पद्यते चक्षुषा गन्धो न गृह्यते
चित्रं रूपविशेष एव
चैतन्यं मनसः ( गुणः ) चैतन्यं विषयगुणः चैतन्यविशिष्टः कायः पुरुषः
२२
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१६९
१५१११०
१५१।१०
३८|१५
११७/११
११७/२०
६७|११
१३०११०
१२२१२०
१५३।२८
४६१८
१२१११३
१२८/१०
५३१२२
१.18
१४८।१६
२११३ ११६।१०
१३४१३
१५७/१०
७६
३५/२७
३५/१३
१४४/२१
१४५११
१६।१०
१०/१४
१६/१०
५०११
१५८/५
६४/५
१३९/२५ १३९।१३ १३५२५