________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
अथ चिद्रूपस्यावस्थानम्, तन्नास्ति, अनित्यत्वेन चिद्रूपताया विनाशात् । न चाक्षाद्यन्वयव्यतिरेकानुविधायिनश्चैतन्यस्य नित्यत्वे प्रमाणमस्ति । आत्मरूपतेति चेत्, तस्याश्च आत्मतादात्म्ये पर्यायमात्रम्। व्यतिरेके तु संयोगादिभिरनैकान्त्यम् । गुणगुणिनोश्च तादात्म्यप्रतिषेवं वक्ष्यामः ।
__ यच्चेदं द्रष्टुनया विज्ञातन्तु पुरुपं नोपसर्पतोति । असदेतत्, अचेतनत्वात् । तथाहि, अचेतनतया प्रधानस्य अहमनेन द्रष्टुतया विज्ञातांमति विज्ञानाभावे पूर्ववत्प्रवृतिरविशिष्टेत्यलमतिप्रसङ्गेन।
अन्ये तु अस्थिरादिभावनावशाद् रागादिवियुक्तलानोत्पत्तिनिःश्रेयसमिति मन्यन्ते । तथाहि. सर्व क्षणिकमिति भावयतो विषयेकासक्तिविर्तत मम इमिति 10 सम्बन्धाभावात् । तथा सर्व निरात्मकमिति भावनायां नाहं परः, न ममायमित
परिग्रहद्वेषाभावे भवत्येव विशुद्धचित्तसन्तानोत्तत्तिरिति । तथा च पटाद्यर्थस्य प्रतिपेधात् सर्व शुन्यमिति च । एव हि दुःखसमूझ्यनिरोधमागेपु विणिज्ञानं निःश्रेयसकारणमिति । तथाहि, दुःखं रूपादिस्कन्धपञ्चकम् , तस्य समुदयः कारणं समुदत्यस्मादिति,
तयोनिरोधो विनाशस्तस्योपायो माग इत्येषु विशिष्टज्ञानवशामुद्धचित्तसन्तानस्त15 दुच्छेदो वा निःश्रेयसमिति युक्तम् ।
नैतदेवम्। क्षणिकादिभाबनाया मिथ्या पत्नात् । न च मिथ्याज्ञानस्य निःश्रेयसकारणत्वमतिप्रसङ्गात् । यथा च न क्षणिकत्वम्, गून्यत्वम्, जैरात्म्यं वा तथा वक्ष्यामः । अथासक्तिप्रतिषेधार्थमेवं भावनीयम्, तन्न । अन्यथापि भावात् । तथाहि,
पदार्थतत्त्वज्ञानं प्रवृत्तेः कारणम्, दोपदर्शनञ्च निवृत्ते ितिम्। गया माविषसंपृक्तेऽन्ने 20 दोषादर्शनाद गुणवुद्धितः प्रवर्तते दोषदर्शनाच्च निवर्तते, नार्थप्रतिषेधात् । एवं
पुत्रादावपि आत्मीयवरूष्यदर्शनमेव निवृत्तिकारणमिति वाच्यम् । न सम्बन्धाभावः । तत्प्रतिषेधो भाव्यः । उक्त च न्यायभापता हमादिशु निमित्तमंना भावनीया नानुव्यञ्जनसंज्ञेति इत्थं दन्ता इत्थं केशाः' (४।२१३) इत्यादि । या चे दुःखसमुदयनिरोधमार्गेषु भावना सा यदि दुःवं तल्लारणं तयोनिरोधस्तदुपाटोति इष्टं न प्रतिषिध्यते। तथा हि दुःखं स्वरूपत एव, अन्यद् दुःखकारणत्वात् । तच्च रूपं संना वेदना संस्कारो विज्ञानमिति रूपादिस्कन्धपञ्चकमन्यद् वा भवतु। सुखमपि दुःवं दुःखा पुषङ्गादिति
स्य विच्छेदोपायस्तत्त्वज्ञानमिप्यत एव ।
25
For Private And Personal Use Only