________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
10
द्रव्यसाधर्म्यम् सयोगः। स चान्यतरकर्मजः संयोगजो वा। स तुभयनिष्ठत्वाविशेषेण्याकाशादेरेव साधर्म्यम् । तस्य हि सर्वमूतैः सह संयोगो न मूर्तानामन्यतमस्येति ।।
तथा परममहतां भानः परममहत्त्वम् । निरतिशयपरिमाणं तत्समवायो वा ।
तथा सर्वसंयोगिसमानदेशत्वं सर्वाणि च तानि संयोगीनि च मूर्तद्रव्याणि, तैः समानाः संयोगास्तेपामाकामा यो देशा आधारास्तेषां भावः सर्वसंयोगिसमानदेशत्वं । सर्वसंयोगिसंयोगाधारत्वम् ।
न च संयोगस्योभयनिष्ठत्वान्मर्त्तानामध्येष धर्म इति वाच्यम्। यथा टेकमाकाशं सर्वमूर्तसंयोगाधारो नैवमेक मूर्तमित्यर्थाद विशेषो लक्ष्यते । न च सर्वगतत्वेनाविशेषः। सर्वगतत्वं हि सर्वसंयोगस्तदुपलक्षितो वा समवायः, सर्वसंयोगिसंयोगाधारत्वमिति।
यद् वा सर्वे च ने, नयोगो नियते ये पो ते संयोगिनस्ते च सर्वसंयोगिनो घटादयः शरावादयश्च, तेषां समानाः संयोगा इति । गेषं पूर्ववत् ।
अन्ये तूपचारेणेव व्युत्पत्त्या वा, संयोगिशब्देन संयोग एवोच्यते इति मन्यन्ते । संयुज्यन्त इति संयोगास्ते विद्यन्ते येषां ते संयोगिनः संयोगा एव, स्थानादुपचारो वेति । सर्वसंयोगिनान्तु समानाश्च ते देशाश्चेत्येकत्वे सत्याधार इति ।
अत्र चैकल्ले प्रतीति विशेणं शव्दवृत्त्या लभ्यत इति सामर्थ्याश्रवणमपास्तं भवति । तच्चासत् । इन्द्रियसामान्यलक्षणे विशेषगुणलक्षणादौ च तस्यैव समाश्रयणादिह प्रयासमात्रमेवेति। ঘূথিকা
पृथिव्यादीनां पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्ववाद्यैकैकेन्द्रियग्राह्यविशेषगुणवत्वानि ।
तथा पृथिव्यादीनां साधर्म्यमाह ( * पृथिव्यादीनाम् ] । पृथिव्यादिर्येषां तानि पृथिव्यादीनि, तेषाम् । न ज्ञायते कियतामत: ४ पञ्चानामपि * साधर्म्यम् भूतत्वञ्च इन्द्रियप्रकृतित्वञ्च बाझोंककेन्द्रियग्राह्यविशेषगुणवत्त्वञ्चेति तथोक्तानि।
भूतानों भावो भूतत्वं तच्च सामान्यमेव । तथाहि, द्रव्यगुणकर्मणि निमित्ते 25 चावाध्यमानमनुगतज्ञानं सामान्याद् भवद् दृष्टम्, यथा गौरित्यादि ज्ञानम् । अस्ति च भूतं तमित्यादि क्षियादिषु ज्ञानरतः सामा याद् भवतीति । न चास्य सामान्या
15
For Private And Personal Use Only