________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पदार्थसाधर्म्यम्
गुणादीनां पञ्चानामपि निर्गुणत्व निष्क्रियत्वे |
इदानीं द्रव्यपरित्यागेन सावयं दर्शयति [ गुणादीनाम् ] गुण आदियेषां ते तथोक्तास्तेषाम् । न ज्ञायते कियतामतः पञ्चानामपि साधर्म्यं निर्गुणत्वञ्च निष्क्रियत्वञ्चेति * निर्गुणत्व निष्क्रियत्वे । निर्गता गुणा येभ्यस्ते निर्गुणास्तेषां भावो निर्गुणत्वं गुणाभावः ।
अथ
अभावस्याभावतया धर्मत्वाभाव इति चेत्, न । विशेषणत्वेन तदुपपत्तेः । तथाहि, गुणाभावेन सता गुणादिषु अन्वयव्यतिरेकाभ्यां निर्गुण इति व्यवहारदर्शनाद ज्ञायते गुणाभावस्य विशेषणत्वेन धर्मत्वमिति । स च पञ्चसु समानत्वात् साधर्म्यमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
षडेव पदार्था इत्यवधारणञ्च भावविषयमित्यभावस्य व्यतिरेकेऽपि न दोषः । आश्रितस्य धर्मत्वेऽपि समवेत एव धर्म इति नियमानभ्युपगमाच्चेति ।
निष्क्रियत्वन्तु निर्गता चलनलक्षणक्रिया येभ्यस्ते निष्क्रियास्तेषां भावो निष्क्रियत्वम् क्रियाभावः साधर्म्यम् । तेन सता निष्क्रिया इति व्यवहारदर्शनात् ।
पदार्थत्रयसाधर्म्यम्
अन्ये तु गुणाभावोपलक्षितः समवायो निर्गुणत्वम्, क्रियाभावोपलक्षितश्च निष्क्रियत्वमिति मन्यन्ते । तच्चासत् । समवाये धर्मि [णि] समवायान्तरस्यासम्भवान्निगुणव्यवहारो न स्यात् । अभेदे हि धर्मधर्मव्यवहारादर्शनात् ।
द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धः,
सामान्यविशेषवत्त्वं
स्वसमयार्थशब्दाभिधेयत्वं धर्माधर्मकर्तृत्वञ्च ।
द्रव्यादित्रयस्य साधर्म्यमाह [*द्रव्यादीनाम् ] | द्रव्यमादिर्येषां तानि द्रव्यादीनि, तेषाम् । न ज्ञायते कियतामित्यतः त्रयाणामपि सत्तासम्बन्धः * साधर्म्यम् । सत्तायाः सम्बन्धः सत्तोपलक्षितः समवाय इति ।
For Private And Personal Use Only
सदसत् प्रत्ययजनन्यां सत्तायां शङ्कासमाधाने
ननु द्रव्यादिषु सत्तायाः सद्भावे किं प्रमाणम् ? सद्द्रव्यं सद्गुणः सत्कर्मेति
५
३३
5
10
15
20