SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालवैधर्म्यम् आकारवादप्रतिषेधात् । नापि विशेषणशब्दाभिलप्यं विशेष्ये ज्ञानं सम्भवति, पुरुष दण्ड इति ज्ञानानुत्पत्तेः । अथ दण्डस्यातिशयाधायकत्वानुपपत्तेर्विशेषणत्वाभाव इति चेत्, न । विशिष्टज्ञानजनकत्वेनास्यैवातिशयत्वात् । तज्ज्ञानञ्चातिशयः, तत्सद्भावे कार्यसद्भावात् । अथ विशेषणविशेष्ययोर्विभिन्नज्ञानालम्बनत्वे न प्रमाणमस्तीति चेत् । तथाहि, विशेष्यज्ञानमुत्पत्तेः पूर्वं विशेषणस्य न तद्रूपतां दर्शयति न क्रमेण प्रमाणमिति । न च विभिन्नज्ञानालम्बनत्वं विशेषणविशेष्यभावेन व्याप्तम् । नापि विशेषणविशेष्यभावः क्रमेणेत्युभयथापि व्यभिचारात् । तथा हि लिङ्ग लिङ्गिनोर्विभिन्नज्ञानालम्बनत्वेऽपि न विशेष्यविशेषणभाव इति व्यभिचारः । न च क्रमे साध्ये विशेषणविशेष्यभावो हेतुः, साधारणत्वात् तस्य सपक्षविपक्षाभ्यां व्यावृत्तेरिति । तथापि भिन्नज्ञानालम्बनत्वे विशेषणविशेष्ययोरनुमेयप्रतिपत्तेः प्रत्ययलक्षणत्वं स्यात् । तथाहि अनुमानाद् गृहीतं विशेषणमिन्द्रियार्थसन्निकर्षेण सह व्यापारात् प्रत्यक्षसामग्र्यामन्तभूतमिति तज्जनिता प्रतिपत्तिरग्निमानेष देश इति प्रत्यक्षफला स्यात् । अथैकज्ञानालम्बनयोरङ्गल्योरिवकज्ञानालम्बनपक्षे कथं विशेषणविशेष्यभावः ? प्रधानोपसर्जनभावेन । स एव कस्मादिति चेत् ? विभिन्नज्ञानालम्बनत्वेऽपि समानम् । तथाहि इदं विशेषणमिदं विशेष्यमिति विभिन्नज्ञानालम्बनत्वाविशेषे कथं नियमः ? प्रधानोपसर्जन भावादिति चेत्, इष्टम्, तदेकज्ञानालम्बनत्वेऽपीति दोषाभावात् । For Private And Personal Use Only १२३ न चाग्नेनिराधारस्य पूर्वमनुमानं सम्भवति । तथाग्निरप्यनुमीयमानोऽग्नित्वविशिष्टः प्रतीयत इति पूर्वमग्नित्वग्रहणम् । तत्राप्यग्निर्विशेषणमित्यन्योन्याश्रयत्वम् । अथाग्नौ समवायोऽग्नित्वस्य विशेषणम् ? तत्राप्यग्नित्वमग्निर्वा विशेषणमिति तदेव दूषणविशिष्टस्य सर्वत्र सद्भावाद विशेषकत्वानुपपत्तिः । अथ पर्वतोऽग्नेविशेषणम् ? तत्रापि पर्वतत्वं तत्र च समवायो विशेषणमिति पूर्ववद् दूषणम् । अथाग्निसंयोगः पर्वतस्याग्नेश्च विशेषणम् ? तस्यापि संयोगिनी तयोरपि संयोग इति पूर्वदोषप्रसङ्गः । तस्मादनुमानं प्रमाणीकुर्वता विशेषणविशेष्यालम्बनमेकं विज्ञानमभ्युपेयम् । एवश्व 20 धूमविशिष्टस्य पर्वतस्योपलम्भादग्निविशिष्टे प्रतिपत्तिर्भवति । 10 15
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy