________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निःश्रेयसपदार्थविचार
नेकान्ताभ्युपगमे दूपणम् । बस्नुनो हि सदसपनाउनैकान्तिकः। तस्यायनकान्तिकाभ्यु. पगमे रूपान्तरमणि प्रत्यक्षम्, एवं नित्यानित्यरूपताययतिरिक्तञ्च रूपान्तरमित्यादि वाच्यम्।
अन्ये तु आत्मैकत्वमानाः परमात्मनि यः आमद्यत इति अवते । तथाहि, आत्सव परमार्थः सन्, ततोऽन्येषां दे प्रमाणाभावात् । प्रत्यक्षं हिमदायीनां सद्भावनाहकमेव न भेदस्येत्यविद्यासमारोपित एवायं भेद इति मन्यन्ते ।
तासत् । आत्मकत्वज्ञानस्य नियामतया निःश्रेयससाधनत्वानुपपत्तेः । मिथ्यात्वञ्च आत्माधिकारे वक्ष्यामः, व्यवस्थातो नानात्मानः ( बै० सू० ३ । २ । २० ) इति सूत्रेण
एवं शब्दाद्वैतविज्ञानमपि मिथ्यारूपतया न निःश्रेयससाधन मिति द्रष्टव्यम् । तथाहि, 10 सर्वार्थानां शब्दरूपतेति प्रमाणाभावः। अथ भेदेऽपि प्रमाणाभाव इति चेत्, तरसत् । चक्षुरादिना शब्दरूपतावियुक्तानामथानां प्रतिभासनात् । शब्दरूपता हि श्रावणल्वमर्थस्य सतः । न चाथ देतदस्ति श्रोत्रेणाग्रहणात् । अय शब्दस्वैवावस्थाभेदाइ ग्रहणवैचित्र्यमिति चेत्, तन्न । झन्दरूपतायामेव तत्स्वात् , तत्र च प्रमाणाभाव एव । अथ शनसम्पर्कण प्रतिभास एव प्रमाणमिति चेत्, न । अकृतसमयस्य नाबादेस्तदन्तरेणापि प्रतिभालनात् । 15 न च शब्दान्त रेग सम्पर्को युक्तः समयवेयथ्यप्रसङ्गादिति । शब्दरूपतायां साध्यायां न शब्दसम्मृतमतिमास: प्रमाणम् । अत एव वैखरी मममा पश्यन्ती सूक्ष्मा चेति भेदप्रतिपाइन मुन्मत्तभाषितम् । न च शब्दाद्वैतजानात् सूक्ष्मावस्था सम्पद्यत इत्यस्ति प्रतिबन्धः।
एकलिंगलाईत प्रतिपिढे प्रतिबन्धसमानतया सर्व एकातदाप्रतिषिद्धा 20 भवन्तीत्वात्मेकलप्रतिवादेवेदं प्रतिषिद्ध भविष्यतील सरन्यते
अन्ये तु महेश्वरप्रसादादशुद्धेश्वविनाशे तद्गुणसंक्रान्ति मन्यन्ते । तच्चासत्' । अन्यगुणानामन्यत्र वृत्तेवर्शनात् । महेश्वरप्रसादश्च मुक्तौन प्रतिषिध्यते तस्यास्तदधीनत्वादिति स्थितमलद्वादप्रतिषेधात् । षट्पनार्थसावार्यवेवय॑तस्वज्ञानं मुक्तस्य निःश्रेषसकारणमिति।
25
For Private And Personal Use Only