________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जलसृष्टि : पृथिवीसृष्टिः तेजस्सृष्टिः जलतेजसोविरोधपरिहारः महेश्वरेण ब्रह्मणः सृष्टिः ब्राह्मी सृष्टिः ईश्वरसिद्धौ शङ्का तत्समाधानञ्च तत्र मीमांसकमतं तत्खण्डनञ्च ईश्वरस्य सिसृक्षायां शङ्कासमाधान शाक्यमतं तत्खण्डनञ्च आकारावैधर्म्यप्रकरणम् निमित्तचतुष्टयाभावे आकाशादिसंज्ञानां पारिभाषिकत्वसमर्थनम् आकाशसद्भावे शङ्कासमाधाने आकाशस्य शब्दगुणत्वसाधनम् श्रोत्रेण शब्दोपलब्धिविचारः चित्रशब्दासद्भावप्रदर्शनम् प्रसङ्गात् प्रमाणसंप्लवसमर्थनम् शब्दस्यात्मविशेषगुणत्वपरिहारः शब्दस्य दिक्कालमनोगुणत्वपरिहारः विभुत्वपदार्थविचार: श्रोत्रस्वरूपविचारः कालवधर्म्यप्रकरणम् काललिङ्गवर्णनम् कथमेतेषां कालानुभापकत्वम् इति शङ्कानिरासः आदित्यपरिवर्तनस्य न कालत्वम् न च क्रियायाः कालत्वम् केषाञ्चिद् व्याख्यान्तरकाराणां मते कालस्य' प्रत्यक्षता विशेषणपदार्थविचार: विशेषणविशेष्यभावविचारः तत्रैव सुरभिद्रव्यम् इति ज्ञानस्य अनुसन्धानज्ञानत्वम् विशिष्टज्ञानस्य संकलनाज्ञानत्वनिरास: सर्वकार्योत्पत्ती कालस्य कारणत्वम कालस्यैकत्वम्
१००१३ १००७ १००/१० १००।१२ १००।१७
१०११ १०११३ १०३११९
१०५/४ १०६१८
१०८1८ १०९।१९ ११०३ ११०७ ११।२० ११३१२०
११४१८ ११४॥२३
११८११२
११९१३ ११९।२१ १२०११२ १२०११६
१२११३ १२२११९ १२२२२२
१२३१५
१२४१२७
१२७२ १२७११३ १२८१९
For Private And Personal Use Only