________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५॥१४
५६।२४
५७२६ ५८.१६
५९६ ६०११ ६०1१७
६११२०
६४७ ६४।१८ ६५५
[ च ] द्रव्यग्रन्थे पृथिवीवैधर्म्यम् तत्र पृथिवीत्वाभिसम्बन्धस्य लक्षणत्वविषये विचार: अभिसम्बन्धपदार्थविषये केषाञ्चिन्मतम पृथिव्यामितरभेदानुमाने पक्षसाध्यादिव्यवस्थापनम् सामान्यं शब्दार्थ इति जैमिनीयमतम् तत्खण्डनम् शब्दकर्मबुद्ध्यादीनां विरम्येत्यादि सूत्रविरोधापसारणम् सांख्यशाक्तपक्षनिरासः शक्तिपदार्थविचारः संख्याः परिमाणानीत्यादिवैशेषिकसूत्रस्थपदेषु वचनप्रयोगहेतुप्रदर्शनम् चित्ररूपविचारे पूर्वपक्षिणा सूत्रविरोधोद्भावनम् चित्ररूपविचारे धर्मकीतिमतम् तत्खण्डनं सूत्रविरोधनिरासश्च चित्ररूपोत्पादकविचारः पृथिव्या अनुष्णाशीतस्पर्शवत्त्वमित्यत्र अनुष्णादिपदसार्थक्यं व्याख्यान्तरकारमते पृथिवीस्पर्शस्य पाकजत्वविचारः पृथिव्या अवान्तरभेदप्रदर्शनम् परमाणुरूपायाः पृथिव्याः सावयवत्ववादिमते मेरुसर्षपयोरपि साम्यप्रसङ्गः नित्यानभ्युपगमे प्रलयानन्तरं पुनरुत्पत्तिर्न स्यात् परमाणो: सावयवत्ववादिनां मतनिरासः सर्वदा एतनं क्षितौ इति जैनमतखण्डनम् क्षितेः कार्यत्वविचारः क्षितिकार्यविषये व्याख्यान्तरप्रदर्शनम शरीरलक्षणविचार: व्याख्यान्तरकारमतम् पार्थिवशरीरलक्षणम् देवर्षिपदे समासविषये व्याख्यान्तरम् जरायुजशरीरोत्पत्तिप्रकार: तत्रैवारभ्यारम्भकवादखण्डनम् पार्थिवेन्द्रियनिरूपणम् पार्थिवविषयनिरूपणम्
६६३१६ ६६।१८ ६७११
६७१३ ६७/२१
६८/७ ६१२०
७०७ ७२११ ७१११९ ७११२६
७२२५ ७२।१६ ७३।१५ ७३१२६ ७६१ ७८४
For Private And Personal Use Only