SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ व्यामवती अतो व्यापकत्वाच्च परममहत्त्वम् । तया योगो खलु ऋद्धी प्रादुर्भूतायां सेन्द्रियाणि शरीराणि निर्माय युगपद् भोगानुपभुङ्क्ते इति श्रूयते, तच्च विभावात्मन्युपपद्यते नाव्यापके इति । तथा * सुखादीनां सन्निकर्षजत्वात् संयोगः ४ सिद्धः। सुखादयो हि कार्यत्वादसमवाधिकारणमपेक्षन्ते । न चान्यत् सम्भवतीत्यात्मान्तःकरणसंयोगः सिद्धः । स च कृतकत्वादवश्यं विनाशीत्याश्रयविनाशाभावाद् विभागादेव विनश्यतीति विभागः सिद्धः। मनस्त्वयोगान्मनः । सत्ययात्मेन्द्रियार्थसानिध्ये ज्ञानसुखदुःखानामभूत्वोत्पत्तिदर्शनात् करणान्तरमनुमीयते। श्रोत्राद्यव्यापारे 10' स्मृत्युत्पत्तिदर्शनाद् बाह्येन्द्रियैरगृहीतसुखादिग्राह्यान्तरसद्भावाच्चान्त:करणम्। तस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्काराः। प्रयत्नज्ञानायोगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् । पृथक्त्वमप्यत एव ! तदभाववचनादणुपरिमाणम् । अपसर्पणोपसर्पणवचनात् संयोगविभागौ । मूर्तत्वात् परत्वापरत्वे संस्कारश्च । अस्पर्शवत्वाद् द्रव्यानारम्भकत्वम् । क्रियावत्वान्मूत्तेत्वम् । साधारणविग्रहवत्वप्रसङ्गादज्ञत्वम् । करणभावात् पारार्थ्यम् । गुणवत्वाद् द्रव्यम् । प्रयत्नादष्टपरिग्रहवशाद् आशुसञ्चारि चेति । इदानीं मनसो लक्षणपरीक्षार्थं ४ मनस्त्वयोगान्मनः * इत्यादि प्रकरणम् । 20 मनस्त्वेन योगो मनस्त्वोपलक्षितः समवायो लक्षणमिति । तथाहि, मनः. इतरस्माद् भिद्यते, मनस्त्वयोगात्, यस्त्वितरस्मादमनसो न भिद्यते न चासौ मनस्त्वेन युक्तः, यथा क्षित्यादिरिति । व्यवहारो वा साध्यः । शेषं लक्षणस्य दूषणप्रतिसमाधानं पूर्ववज्ज्ञेयम् । तथा शब्दार्थनिरूपणपरत्वञ्चेति । अथ प्रत्यक्षेणानुपलब्धेर्मनसः सद्भावे कि प्रमाणम् ? अनुमानमित्याह 25 * सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञानसुखदु:खानाम् अभूत्वोत्पत्तिदर्शनात् * इति । तथा ह्यात्मा सर्वगतत्वादेव सर्वैरिन्द्रियैः सम्बद्धः। इन्द्रियाणि तु स्वविषयैरिति । तथापि न युगपद् रूपादिज्ञानान्युत्पद्यन्त इति * करणान्तरमनुमीयते * । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy