SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कुण्डवदरसम्बन्धेन कुण्डवदरादी ( आधाराधेयभावः ) कुलालपूर्वक केचित् केचित् ( पूर्वपक्षिणः ) केचित् ( व्याख्यातार: केचित् (वैशेषिकेतरे ) केशादेरुद्भवनम् कैश्चित् क्त्वाप्रत्ययात् क्रिययविरोधः क्षणभङ्गः क्षणिकताप्रसङ्गः क्षणिकत्वम् क्षत्रत्यः क्षीरं प्रवर्तते क्षुद्रजन्तवो यूकादयः खरविषाणादेः गम्यवृत्तिः गम्यां वृत्तिम् गर्भशरीरज्ञानम् गीतिविशेषः ( धर्मादिजनकः ) विनिवेशाद्वितीयाध्याये गुणविनिवेशाधिकारे गुरवः गुरव: ( व्योमशिवस्य ) गुरुत्ववतापातहेतुः ( वायुः ) गुल्म ० गोलकरूपा ( पृथिवी ) गोवत्स प्रयत्नाभावे चित्रं रूपमस्य चित्रः पटः चित्रशब्दप्रतिभास: चिपावस्थानम् www.kobatirth.org परिशिष्टम्-४ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only १८३ २६/१ २५।१७ १०७/२० ३८ २४; १४३।२३ २६।२१ २१११९; ५६।२४; ७२/१; १३८/२; १६।७ १४८|१६ ६५/२६ १४।१ ९४/११ १४६।२१ १३९।२४ ८/१७ १०१/७ १०४१३ ७३/३ २०१२१ ४२१२३ ५६।१० ९।१२ ३८७ ८८ १५ ६१|११; ८०१३ ८४१९ १४३/२६ ९९/२७ ७९/२ ६३।१६ १०४/३ ६५ / १ ६५/१६ ११३।२४ ८/१
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy