Book Title: Sirisiriwal Kaha Part 02
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
Catalog link: https://jainqq.org/explore/600404/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ यशेन्दुप्रकाशन-११ पूज्यपाद विजयनेमि-विज्ञान कस्तूरमरिसद्गुरुभ्यो नमः रत्नशेखरसूरि विरचित सिरिसिरिवाल कहा भा. 2 (श्री श्रीपालकथा) संपादक : टीप्पणीकार पू. पंन्यासप्रवर श्रीयशोभद्रविजयजी गणीवयनी प्रेरणाथी पू. पंन्यासप्रवर श्रीचन्द्रोदय विजयजी गणीवर्यना शिष्य मुनिश्री भानुचन्द्रविजय पू. पं. श्री यशोभद्रविजयजी गणीवर्यना आचार्यपद निमित्ते पूज्य साधु साध्वीने भेट द्रव्य सहायक समरतबेन मोहनलाल लल्लुभाई तरफथी भेट प्रकाशकः श्रीयशेन्दु प्रकाशनवती जसवंतलाल गिरधरलाल शाह 147 तंबोलीनो खांचो-डोशीवाडानी पोळ अमदावाद किंमत 6-00 Page #2 -------------------------------------------------------------------------- ________________ :પ્રાપ્તિસ્થાન: 1. જૈન પ્રકાશન મંદિર C/o 309/4 દેશીવાડાની પિળ, ખત્રીની ખડકી. અમદાવાદ-૧ 2. મેઘરાજ જૈન પુસ્તક ભંડાર C/o ગેડીજીની ચાલ, પહેલે માળે, કીકાસ્ટ્રીટ, ગુલાલવાડી મુંબઈ-૨ સેમચંદ ડી. શાહ કે જીવનનિવાસ સામે પાલીતાણા (સૌરાષ્ટ્ર) સરસ્વતી પુસ્તક ભંડાર ઠે. હાથીખાના, રતનપળ. અમદાવાદ-૧ મૂલ્ય રૂ. 6-00 કાન્તિલાલ ડાહ્યાભાઈ પટેલ મંગલ મુદ્રણાલય, રતનપોળ, ફતેહભાઈની હવેલી અમદાવાદ-૧, Page #3 -------------------------------------------------------------------------- ________________ પ્રકાશકીય જૈન ગ્રન્થમાં જે જ્ઞાનનો ભંડાર સમાએ છે તેના ચાર વિભાગો કરવામાં આવ્યા છે. (1) દ્રવ્યાનુયોગ (2) કથાનુયોગ (3) ગણિતાનુયોગ અને (4) ચરણકરણાનુયોગ. દ્રવ્યાનુયોગમાં ફિલેસેફ્રિી એટલે વસ્તુસ્વરૂપનું જ્ઞાન આવી જાય છે. જીવસંબંધી વિચાર, ષડદ્રવ્ય સંબંધી વિચાર, કર્મ સંબંધી વિચાર અને ટૂંકમાં કહીએ તો સર્વ વરતુઓની ઉત્પત્તિ, રિથતિ, નાશ વિગેરેનો તાત્વિક બેધ એનો આ વર્ગમાં સમાવેશ થાય છે. આ અનુગ ઘણું કઠિન છે. અને તેને સરલ કરવાના ઉપાયે શ્રી આચાર્યોએ જયા છે. આ અનુગમાં અતીન્દ્રિય વિષયોનો પણ સમાવેશ થઈ જાય છે. અને તેથી તેનું રહસ્ય સમજવામાં મુશ્કેલી જ પડે એ તદ્દન સ્વાભાવિક છે. ત્યાર પછી કથાનુગ આવે છે. આ જ્ઞાનનિધિમાં મહાપુરૂષોના જીવનચરિત્ર અને તે દ્વારા ઉપદેશપ્રસાદી ચખાડવામાં આવે છે. ત્રીજા અનુગમાં ગણિતનો વિષય આવે છે. તેમાં ગણતરીનો વિષય એટલે ક્ષેત્રનું પ્રમાણ, જતિષચક્રનું ઇત્યાદિ અનેક હકીકતો આવે છે. તેમજ આઠ પ્રકારના ગણિતનો પણ તેમાં સમાવેશ કરે છે. ચેથા અનુગમાં ચરણસિત્તરિ અને કરણસિત્તરિનું વર્ણન અને તત સંબંધી વિધિ વિગેરે બતાવેલ શ હોય છે. આ ચાર અનુગ પર સૂત્રો અને અનેક ગ્રંથ લખાયા છે. તેમાંથી ઘણાનો નાશ થયે છે, છતાં પણ a u Page #4 -------------------------------------------------------------------------- ________________ હજ ધણા જૈન ચ વિધમાન છે, અને તે સર્વમાં એક અથવા તેથી વધારે અનુયાગ પર વિવેચન કરવામાં આવેલું હોય છે. ધર્મ આરાધનમાં પ્રેરણાભૂત થતાં અનેક સાધનોમાં ચરિત્રગ્રંથનું વિશિષ્ટસ્થાન છે. જેના શ્રવણ, મન નથી અનેક બાલજીવો ધર્મ આરાધનમાં તત્પર બન્યા છે, બને છે ને બનશે. આવા ધર્મસાધનને સહાયભૂત થતા સાધનનું અનેકવિધ પ્રકાશન આવકાર્ય છે. જનકયા 2 સાહિત્યના અનેક પ્રકારમાં ઉપલબ્ધ થાય છે. જૈન વિદ્વાનેથી સાહિત્યનો એક પણ પ્રકાર સ્પર્યા વગરનો રહ્યો નથી. આ માટે કાંઈ પણ કહેવું તે પિષ્ટપેષણ તુલ્ય જ હોય. જન સમાજમાં વર્ષમાં અનેક પર્વોમાં પર્વના માહાસ્ય ઉપર કથાઓ ઉપલબ્ધ થાય છે. તેમાં શ્રી શ્રીકી પાલકથા” કે જે આશ્વિન ને ચૈત્રના ‘એલી' ના નવદિવસેમાં ખાસ “નવપદ' મહિમા માટે શ્રવણ કરવામાં | આવે છે. તે આ “કથા” પ્રાકૃત-સંરકૃતને ગુજરાતી ભાષામાં રચાયેલ “રાસક' વગેરે ભાષાઓમાં ઉપલબ્ધ છે. તેમાય “રિરિરિરિવાઢ " રત્નશેખરસૂરિજી વિરચિત પ્રાચીન છે. અન્ય ઉપલબ્ધ થતી કૃતિઓ માટે મુખ્ય | આધાર ગ્રંથ પણ આજ છે. અને આ ગ્રન્થ "1428" માં શ્રી રત્નશેખરસૂરિજીના શિષ્ય “શ્રી હેમચન્દ્ર સાધુ” લિપબદ્ધ કર્યાનો ઉલ્લેખ અંતે મલે છે. તેમજ આજ ગ્રન્ય પર અવર્ણિ ઉપલબ્ધ થાય છે. જે જૈન ગ્રન્થાવલી તથા શ્રી દેવચંદલાલભાઈ તરક્કી સાવર્ણિ છપાયેલ (જે આજે દુર્લભ છે.) શ્રીપાલચરિત્રના ઉદ્ધાતમાં શ્રી ક્ષમા કલ્યાણકની રચના હેવાનો સંભવ જણાવ્યું છે અને આ ગ્રન્થ મૂલમાત્ર ભાષાં FLICHT*%**%* - Page #5 -------------------------------------------------------------------------- ________________ તર સહિત જામનગરવાલા હીરાલાલ હંસરાજભાઇ પાળે છે. તે પણ દૂર્લભ પ્રાય છે. આ સિવાય અનેક મુનિભગવંતે રચિત શ્રીપાલચરિત્ર મલે છે જેનો ઉલ્લેખ જન ગ્રંથાવલીમાં છે. પ્રસ્તુત શ્રી રત્નશેખરસૂરિજી વિરચિત પ્રાકૃત “શ્રીશ્રીપાલ ચરિત્ર દુર્લભ હોવાથી પ. પૂ. વિદ્વદ્દવર્ય મુનિશ્રી ભાનચંદ્રવિજયજી મ. ને અમોએ આગ્રહભરી વિનંતિ કરતા, પૂજ્યશ્રીએ સ્વરચિત વિષમથલ ટીપણા તથા ભાષાંતર સાથે સંપાદિત કરી આપ્યું છે. તે બદલ અમે તેઓશ્રીના ઘણા જ આભારી છીએ. અને આ આભારની લાગણી એટલી પ્રબળ છે કે એમનો થડ જીવનપરિચય આપવા લલચાવી રહી છે. પૂ. મુનિરાજશ્રી, ધર્મનગરી રાજનગર (અમદાવાદ) ના વતની શાહ કેશવલાલ ઉમેદચંદના પેક |ii પુત્ર છે. માતાનું નામ જેઠીબેન છે. મુનિશ્રીના પિતાશ્રી કેશવલાલભાઈ કુટુંબ સાથે રાયપુર વાઘેશ્વરીની # પોળમાં રહેતા ને ન્યાય નીતિથી વ્યાપાર કરવા પૂર્વક ધાર્મિક જીવન ગુજારતા હતા, પણ આયુષ્ય ટુંક તેથી નાની વયમાં જ મૃત્યુ થયું. પણ સુવાસ થોડા સમયમાં સારી ફેલાવી હતી. કુટુંબ માટે ને મિત્રવર્ગ માટે આ એક “કારીઘા” હતું પણ “દુઃખનું ઓસડ દહાડા 'ન્યાયે ને ધાર્મિક પ્રબળ સંરકારેએ પતિમૃત્યુના દુઃખને હૃદયમાં સંગ્રહી મુખ પર આનંદ રાખી નાના બાળકોને પાલન પોષણમાં જેઠીબેને મન પરોવ્યું. પણ ધાર્મિક સંસ્કારનું પિષણ ભૂલ્યા નહીં. અને એજ માતાના ધાર્મિક સંરકારોએ ભરયુવાવસ્થામાં સાંસારિક પ્રબળ બંધનોને અવગણી પૂ. કિા મુનિરાજશ્રીએ સં. 2005 ના પિષ વદ 6 ના 5 5. આ. મહારાજશ્રી વિજ્યવિજ્ઞાનસૂરીશ્વરજી મ. સાહેબના Page #6 -------------------------------------------------------------------------- ________________ વરદહસ્તે સંયમ ગ્રહણ કર્યો. અને પ. પૂ. પં. શ્રી ચન્દ્રોદયવિજ્યજી મ. ના શિષ્ય થયા. પ. પૂ. પંન્યાસજી યશોભદ્રવિજયજી ગણિવર મ. શ્રી. ની પરમપવિત્ર નિશ્રામાં રહીને તેઓશ્રીએ થોડા સમયમાં પણ સારે એ વિદ્યાભ્યાસ કરી સંયમ આરાધના કરી રહ્યા છે. સંયમ આરાધન કરતા લોકાપણી કાર્યોમાં પણ તેટલાં જ દત્તચિત્ત રહે છે. જેથી આપણને પ્રસ્તુત ગ્રન્થ તેમજ અન્ય ગ્રંથનું સંપાદન, લેખન વગેરે કરી આપણને લાભાન્વિત કરી રહ્યા છે. આ આ ગ્રન્થના બે વિભાગ કરવામાં આવ્યા છે તેમાં પ્રથમ વિભાગ પેઈજ 120 ફરમાં વીશ સુધીને હાલ તુરત બહાર પાડવામાં આવેલ છે. બીજો વિભાગ પ્રેસમાં છપાય છે જેને પણ થોડા સમયમાં બહાર પાડવામાં આવશે. આ ગ્રંથને પ્રકાશિત કરવા આર્થિક સહાયતા માટેના પ્રયાસો માટે સર્વશ્રી છોટુભાઈ મગનલાલ શાહ, કાતિલાલ મણીલાલ પરીખ, લીલાવતીબેન સેવંતિલાલ પરીખ, સુશીલાબેન ધનકુમાર પારેખ, રમણલાલ ચંદુલાલ પટવા, લક્ષ્મીબેન છોટુભાઈ, કાન્તાબેન કેશવલાલ અને દેવેન્દ્રભાઈ કસ્તુરચંદ તથા સેવંતીલાલ લક્ષ્મીચંદનો આભાર માનીએ છીએ. આવા મુનિપુગ સંયમ આરાધના કરવા પૂર્વક ચિરંજીવી છે એવી શુભાભિષાપૂર્વક ભવદીય–નિવેદક Page #7 -------------------------------------------------------------------------- ________________ प्रस्तावना महामहिम्नोऽप्रतिचक्रस्य श्रीसिद्धचक्रस्य त्रिधाऽऽराधनतः सम्पादिताऽऽश्चर्यकरसुखसौभाग्यसम्पतेरत्यन्तदुस्तरकिलासरोगसमुद्रसमुत्तीर्णस्य श्रीश्रीपालमहाराजस्य, पूर्वापार्जितशुभाऽशुभकर्मत एव सुखदुःखाऽनुभविन: प्राणिनोऽन्ये तु निमित्तमात्रमिति पित्रा पृष्ठाया जिनेन्द्रागममर्मज्ञायाः पर्षदि पर्जन्यवद्गभीरया गिरा स्पष्टसम्भापिच्या मदनसुन्दर्याश्च चरित्रभिदं श्रीश्रीपालचरित्रम् / . अनयोः परमपवित्रनामधेययो दम्पत्योश्चरित्रस्य श्रवणेन चैत्राश्विन्योरष्टाहिकायां श्रीनवपदीनामाराधनं: श्रीश्रीपालवत् त्रिधा कुर्वन्तो भव्या उत्तरोत्तरमपवर्गसुखभाजो भवेयुरिति श्रीमदत्नशेखरसूरयः प्राकृतभाषायां है वैक्रमीयचतुर्दशशतकोत्तराऽष्टाविंशतितमे वर्षे चरित्रमिदं रचितवन्तः। श्रीरत्नशेखरमरीणां गुरवः श्रीहेमतिलकसूरयः, तेषाश्च श्रीवज्रसेनसूरय आसन् / अमीषाश्च सम्मानं "पातिशाह अल्लाउद्दीन" इत्यनेन "फरमान" दानपूर्वकं कृतमिति, " जैनग्रन्थावल्या" मयं प्रसङ्गो "वेवर" इत्यस्योक्तितया सगृहीतः / Page #8 -------------------------------------------------------------------------- ________________ ane 4 . श्रीरत्नशेखरमरीणामन्या अपि कृतयः सन्ति / यथा स्वोपज्ञवृत्तियुक्तो "गुणस्थानकक्रमारोहः, श्रीवत्रIP सेनसरिविरचिताया "गुरुगुणषत्रिंशिकाया" वृत्तिदीपिके च / प्राकृतभाषायां शतश्लोकप्रमाणः "छन्दःकोषः" / प्रबोधचन्द्रोदयवृत्तिः, “वीरंजय" इत्यादिगाथा निबद्धोऽधुना विशेषतः पठयमानः स्वोपज्ञवृत्ति युक्तः क्षेत्र| समासश्चाऽनुमीयते तेषां कृतयः स्युरिति / / इदं च चरित्रं श्रीसत्यराजगणिभिः, श्रीसोमकीर्तिभिः, पण्डितश्री "राइधु" इत्यनेन, श्रीसोमचन्द्रैः, श्रीजयकीर्तिभिः, श्रीज्ञानविमलसूरिभिश्च संस्कृतप्राकृतभाषायां रचितमस्ति / तथा च श्रीरत्नशेखरसूरीणां शिष्यैरस्यैव प्रस्तुतस्य चरित्रस्य लिपीकृद्भिः श्रीहेमचन्द्र सूरिपदप्राप्तै रद एवाऽऽदर्शीकृत्य " संक्षिप्तं" संस्कृते कृतं चरित्रमप्युपलभ्यते, तश्च पूज्यैः श्रीचन्द्रोदयविजयः सम्पादितमस्ति / अतिप्रसिद्धश्च "श्रीश्री. पालरासकोऽपि पूज्यैरुपाध्याय विनयविजयगणिभिरारब्धो, वाचकवर श्रीयशोविजयैः कृताऽशिष्टभागपूर्तिरूपो वाचकवराणामपूर्वा कृतिरस्ति / तथाऽस्य ग्रन्थस्योपलभ्यमानाऽवचूर्णि श्रीक्षमाकल्याणकवाचकै देन्द्रियाक्षचन्द्राऽन्दे कृतेति विप्रतिपद्यते / प्रस्तुतञ्च श्रीश्रीपालचरित्रं प. पु. कविरत्नानां समर्थव्याख्यानकाराणां, पन्यासत्रवराणां श्रीयशोभद्रवि Page #9 -------------------------------------------------------------------------- ________________ जयजीगणिवराणां सम्प्राप्तसान्निध्येन कृतविद्याभ्यासः, प. पू. पन्यासश्री चन्द्रोदयविजयानां शिष्य विद्वद् वर्यमुनिश्री भानुचन्द्रविजयैः श्रीक्षमाकल्याणकीयावचूा, स्वरचित विषमस्थलटिप्यण्या च सहितं सम्पाद्य दुर्लभप्रायं सुलभीकृतमिति सुकृतमेतत् जनानामह्यतोऽतीवोपकारः। आशासे पठन-पाठन श्रवण-श्रावणाऽनुसरणादिना फलभाजः स्युःप्रशस्या एवंविधा सन्तः प्रयत्ना इति / જ્ઞાનમંદિર માટુંગા. મુંબઈ 19 21-11-13 शुभभावनभावितातः करणस्य मुनि सूर्योदयविजयस्य Page #10 -------------------------------------------------------------------------- ________________ અમારાં નૂતન પ્રકાશનો मूल्य - 1 વિવિધ પૂજા સંગ્રહ ભા–૧ થી 6 જેમાં પ્રાચન 3-50 2 સામાયિક સૂત્ર 0-26 પૂર્વાચાર્ય વિરચિત પૃજાઓને સંગ્રહ છે. 2 सामायिक सूत्र (सचित्र) - o ३देवसिराई -0 2 વિવિધ પૂજા સંગ્રહ ભા–૧ થી 9 5-00 ४बे प्रतिक्रमण विधि सहित 1-10 3 વિવિધ પૂજા સંગ્રહ ભા-૧ થી 11 9-005 पंख प्रतिक्रमण विधि सहित 2-00 4 નિત્ય સ્વાધ્યાય સ્તોત્રાદિ સંગ્રહ 4-50 6 विविध पूजा संग्रह भाग 1 थी 7 1-00 5 જન સઝાયમાળા (સચિત્ર) 3-00 ७विविध पूजा संग्रह भाग 1 थी 10 6 દેવવંદનમાળા (કથાઓ સહિત) 2-50 નિરમા મઢ 2-10 7 પંચપ્રતિક્રમણ વિધિ સહિત રપ તે સિવાય જૈન ધર્મનાં તમામ પ્રકારનાં પુસ્તકે, 8 બે પ્રતિકમણ વિધિ સહિત ૬૨પ્રતે વિગેરે મલશે. 9 જિનેન્દ્રદશન વીશી પરિકરયુક્ત) વધુ માટે સૂચિપત્ર અંગાવો. 1-50 જશવંતલાલ ગીરધરલાલ શાહ 10 નવસ્મરણ (સચિત્ર) કેઃ જૈન પ્રકાશન મંદિર, 11 નવસ્મરણ (પિકેટ) 309/4. દેશીવાડાની પિળ, 12 સ્નાત્ર પૂજા 0-25 અમદાવાદ-૧ %% જેક I to s. અક Page #11 -------------------------------------------------------------------------- ________________ * पुदिव सहाइ पत्तो एगो नेमित्तिओ मए पुट्ठो। को मयणमंजरीए मह पुत्तीए वरो होही? // 646 // तेणुतं जो वइसाहसुद्धदसमीइ जलहितीरवणे / अचलंतछायतरुतलठिओ हवइ सो इमीइ घरो॥ 647 // अजं चिय तंसि तहेव पाविओ वच्छ ! पुण्णजोएणं। ता मयणमंजरिमिमं मह धूयं ज्ञत्ति परिणेसु // 648 // * * कीदृशमित्याह-पूर्व मम सभायां प्राप्तः एको नैमित्तिको मया पृष्टः मम पुज्या मदनमत्राः को वरो IF भर्ता भविष्यति ? // 646 // एवं मया पृष्टे सति तेन नैमित्तिकेनोक्तं-यो वैशाखसुदिदशम्यां जलधेः-समुद्र स्य तीरे यद्वनं तस्मिन् अचलच्छायस्य तरोस्तले स्थितो भवति स पुमान् अस्या वरो भावी // 647 // अद्यैव हे वत्स ! पुण्ययोगेन तथैव-नैमित्तिकोक्त पकारेणैव त्वं प्राप्तोऽसि, तस्मात् कारणात् इमा मदनमअरीं मम पुत्रीं। 8 झटिति-शीघ्र परिणयस्व // 648 // एवं भणित्वा-उक्त्वा नरेश्वरेण-राज्ञाऽतिविस्तारेण विवाह-पाणिग्रहणं ६४६-६४७-६४८-स्पष्टानि / Page #12 -------------------------------------------------------------------------- ________________ सिरिसिरि बालकहा एवं भणिऊण नरेसरण अइवित्थरेण वीवाहं / काराविऊण दिन्नं हयगयमणिकंचणाइयं // 649 // तत्तो सिरिसिरिपालो नरनाहसमप्पियंमि आवासे / भुंजइ सुहाइं जं पुन्नमेव मूलं हि सुक्खाणं // 650 // रन्नो दितस्सवि देसवासगामाइआहिवत्तपि / कुमरो न लेइ इक्कं थइयाइत्तं नु मग्गेइ / / 651 // | कारयित्वा हयगजमणिकाञ्चनादिकं-अश्वहस्तिरत्नस्वर्णादिकं दत्तम् // 649 // ततः तदनन्तरं श्रीमान् श्रीपालो नरनाथेन-राज्ञा समर्पिते आवासे-मन्दिरे सुखानि भुक्ते अनुभवति, यद्-यस्मात्कारणात् सुखानां मूलं कारणं पुण्यमेवास्ति, पुण्यवान् यत्र गच्छति तत्र सुखमेवानुभवतीत्यर्थः // 650 // देशवासग्रामादेराधिपत्यं-स्वामित्वमपि ददतोऽपि राज्ञः सकाशात् कुमरो न लाति न गृहणाति, नु इति विशेषे एकं 'थइयाइत्तं'ति स्थगीधरत्वं ताम्बूलदानाधिकारित्वं मार्गयति // 651 // राजा वसुपालस्तस्य ६४९-अत्र “नरेसरेण-वित्थरेण" इत्यंशे द्वयोरपि रेणशब्दयो निरर्थकतया " अर्थ सत्यर्थभिन्नानां का सा पुनः धुतिः यमकम्" इति काव्यप्रकाशदर्शित दिशाऽर्थानपेक्षणाद्यमकमेवालङ्कारोः विज्ञेयः / ६५०-अत्र पुण्यस्य सर्वसुखकारणत्वकथनात्काव्यलिङ्गमलद्वारा ६५१-मत्रराशा हर्षेण प्रदत्तस्य देशवासग्रामाद्याधिपत्यस्यास्वीकागत् कुमारस्य त्यागातिशयो व्यज्यते। दशा Page #13 -------------------------------------------------------------------------- ________________ राया तं हीणंपि हु कम्मं दाऊण तस्स तुढिकए / अच्चंतमाणणिज्जाण तेण दावेइ तंबोलं // 652 // इओ य-जइया समुद्दमज्झे पडिओ कुमरो तया धवलसिट्ठी। तेण कुमित्तेण समं संतुट्ठो हिययमझमि / / 653 // लोयाण पच्चयत्थं धवलो पभणेइ अहह किं जायं / जं अम्हाणं पहु सो कुमरो पडिओ समुइंमि // 654 // कुमारस्य तुष्टिकृते-तोपनिमित्त हीनमपि तत्ताम्बूलदानलक्षणं कर्म दवाऽत्यन्तमानीयेभ्यः पुरुषेभ्यस्तेन श्रीपालेन ताम्बूलं दापयति // 652 // इतश्च यदा कुमारः समुद्रमध्ये पतितस्तदा धवलाख्यश्रेष्ठी तेन कुमित्रेण सम-सह हृदयमध्ये सन्तुष्टः सञ्जातः॥ 653 // लोकानां प्रत्ययार्थ-प्रतीत्युत्पादनार्थ धवलः प्रकर्षेण भणति, अहहेति खेदे किं जातं ?, कुत्सितं कार्य जातमित्यर्थः, यत् यस्मात् कारणात् अस्माकं प्रभुः-स्वामी स कुमारः समुद्रे पतितः // 654 // ६५२-अत्र कुमार सन्तोषात्म-फलेच्छाया ताम्बूलदानाधिकारप्रदानस्य विपरीततया विचित्रालङ्कारः "विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया" इति चन्द्रालोके तल्लक्षणस्मरणात् / ६५३-६५४-स्पष्टे / Page #14 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 122 // हिययं पिट्टेइ सिरं च कुट्टए पुक्करइ मुक्कसरं / धवलो मायाबहुलो हा कत्थ गओऽसि सामि ! तुम ? // 655 // तं सोउणं मयणाउ ताओ हाहारवं कुणंतीओ। पडियाउ मुच्छियाओ सहसा वजाहयाओव्व // 656 // जलणिहिसीयलपवणेण लद्धसंचेयणाउ ताउ पुणो। दुक्खभरपूरियाओ विमुक्कपुक्काउ रोयंति // 657 // अथ माया बहुला-प्रचुरा यस्य स मायावहुलो धवलः श्रेष्ठी हृदयं-वक्षस्थलं पिट्टयति, च पुनः शिरोमस्तकं कुट्टयति, पुनमुक्तः स्वरो यत्र कर्माणि तत् मुक्तस्वरं यथा स्यात्तथा पूत्करोति-पूत्कारं करोति, कथ. मित्याह-हा इति खेदे हे स्वामिन् ! त्वं कुत्र गतोऽसि ? एवं पूत्करोति स्मेत्यर्थः // 655 // तं-घवलं कृतपूत्कारं श्रुत्वा ते मदनसेनामदनमञ्जूषे हाहारवं कुर्वत्यौ सहसा-अकस्मात् वज्रण आहते इव मच्छिते पतिते ? मूछौं प्राप्य पतिते इत्यर्थ // 656 // जलनिधेः-समुद्रस्य शीतलपवनेन-शिशिरवायुना लब्धा-प्राप्ता संचेतना-सम्यक्रचेतना याभ्यां ते लब्धसञ्चेतने (दुखस्य भरः-समूहस्तेन पूरिते) भरिते अत ६५५-स्पष्टम् / ६५६-भत्र मदनसेना मदनमञ्जूषयोः स्वतः प्राप्तस्यापि मूर्छनस्य बजाइतत्वहेतुत्वसमावनादुत्प्रेक्षालद्वारः / ६५७-स्पष्टम् / // 122 // Page #15 -------------------------------------------------------------------------- ________________ . हा पाणनाह गुणगणसणाह हा तिजयसारउवयार / हा चंदवयण हा कमलनयण हा रूवजियमयण // 658 // हाहा हीणाण अणाहयाण दीणाण सरणरहियाणं / सामिय ! तए विमुक्काण सरणमम्हाण को होही ? // 659 // एव विमुक्कपुक्काओ'ति विमुक्तपूत्कारे सत्यौ रुदितो-रोदनं कुरुतः॥ 657 // कथं रुदित इत्याद-हा इतिखेदे हे प्राणनाथ हे गुणगणैःसनाथ-सहित हा त्रिजगत्सारोपकार ! हा चन्द्रवदन-चंद्रवद्वदन-मुख यस्य तत्सबुद्धौ हे चन्द्रवदन हा कमलनयन-कमलवन्नयने-नेत्रे यस्य तत्सम्बुद्धौ हे कमलनयन हा रूपजितमदन-रूपेण जितो मदनः कामो येन तत्सम्बुद्धौ हे रूपजितमदन! // 658 // हाहा इतिखेदे हे स्वामिन् ! त्वया विमुक्तयोः-त्यक्तयोरत एव शरणरहितयोरावयोः कः शरणं भविष्यतीति ?, कीदृशयोरावयोः १-हीनयोः पुनरनाथयोः तथा दीनयोः इत्थं तयो रोदनं श्रुत्वा / / 659 / / / ६५८-अत्र चन्द्रवदन-कमलनयन-रूपजितमदनेति सम्बोधनत्रितयेन शोकातिशयव्यञ्जनात् करुणरसपरिपुष्टिः / ६५९-अत्र छेकानुप्रास वृस्यनुप्रासौ / Page #16 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 123 // तो धवलो सुयणो इव जंपइ सुयणू ! करेह मा खेयं / एसोऽहं निच्चपि हु तुम्हं दुक्खं हरिस्सामि // 660 // तं सोऊणं ताओ सविसेस दुक्खियाउ चिंतंति / नूणमणेणं पावेण चेव कयमेरिसमकजं / / 661 // इत्थंतर उच्छलियं जलेहिं, वियंभियं उन्भडमारुएहिं / समुन्नयं घोरघणावलीहिं, कडक्कियं रुदतडिल्लयाहिं // 662 // ततः तदनन्तरं धवलः श्रेष्ठी स्वजन इव जल्पति, हे सुतनू-हे शोभनाङ्गयौ युवा मा खेदं कुरुतं, एपोऽहं नित्यमपि हु इति निश्चितं युवयोः-भवत्योदुःखं हरिष्यामि दूरीकरिष्यामि // 660 // ततस्तद्वचनं श्रुत्वा ते IP स्त्रियौ सविशेषं दुःखिते सत्यौ चिन्तयतः, किं चिन्तयत इत्याह-नून-निश्चितं अनेन पापेन-करेणैव ईदृशं अकार्य कृतमिति ज्ञायते // 661 // अत्रान्तरे-अस्मिन्नवसरे जलैः-समुद्रपानीयैः उच्छलितं, तथा उद्भटमारुतैः-दुस्सहवायुभिर्विजृम्भितं विस्तृतं, तथा घोरघनावलीभिः-भयानकमेघमालाभिः समुन्नतं-उन्नम्यागतं, ६६०-अत्र “एषोऽहं निश्चयेन युष्माकं दुःखं हरिष्यामीत्युक्त्या ताः प्रति तस्य स्वपत्नीत्वाभिलाषो 15 व्यज्यते / ६६१-अत्र नामां सविशेषदुखितत्वे धवलवाक्यश्रवणस्य कारण नया कथनात् काव्यलिगमलङ्कारः। ६६५--मत्र धवलान्यायाचरण जनितत्वमुत्पातस्य "तदुदितं स हि यो यदनन्तरः" इति न्यायेन गम्यते, लाकेऽपि महापापादो कृते दुर्भिक्षादि दर्शनात् / // 123 // Page #17 -------------------------------------------------------------------------- ________________ घोरंधयारेहिं विवडियं च, रउद्दसद्देहिं समुट्ठियं च / अट्टहासेहिं पयद्वियं च, सयं च उप्पायसपहिं जायं // 663 // तत्तो हल्लोहलिएसु तमु पोएसु पोयलोएहिं। . खलभलिअंजलजलिअंकलकलिअं मुच्छियं च खणं // 664 // तथा रुद्रतडिल्लताभिः-भयङ्करविद्युद्भिः कडकितं अनुकरणशब्दोऽयम् // 662 // च पुनः घोरान्धकारविशेषेण वर्द्धितम् , च पुनः रौद्र शब्दैः-भयानकधनिभिः समुत्थितं, च पुनः अट्टहासैः प्रवर्तितं, च पुनः स्वयम्आत्मना उत्पातशतैः-उपद्रवशतेजातं-उत्पन्नं, अत्र पद्यद्वये सर्वा अपि भावोक्तयो ज्ञेयाः॥६६३॥ ततस्तेषु पोतेषु-प्रवदणेषु इल्लोहलितेषु-अतिव्याकुलोभूनेषु सत्सु पोतलोकः-सांयात्रिकजनैः खलमलितं पुनः जलजलितं पुनः कलकलित-कलकलशब्दयुक्तैर्जात च पुनः क्षणं यावन्मूच्छितम् // 664 // ततः कि ६६३--अत्र धवलान्यायाचरणजनितत्वमुत्पातस्य तदुदित स हि यो यदनन्तरः" इति न्यायेन गम्यते, लोकेऽपि महापापादौ कृते दुर्भिक्षादि दर्शनात् / ६६४-अत्रोत्तराचं जलकलशब्दयो रसदावृस्या छेकानुप्रासौ लकारस्यासकृदावृत्या वृस्यनुप्रासश्च / Page #18 -------------------------------------------------------------------------- ________________ सिरिसिरि // 124 // डमडमडमंतडमरुयसदो अच्चतरुहरूवधरो। पदमं च खित्तवालो पयडीहओ सकरवालो॥६६५॥ तो माणिपुन्नभद्दा कविलो तह पिंगलो इमे चउरो। गुरुमुग्गरवग्गकरा पयडीहूआ सुरा वीरा // 666 // कुमयंजणवामणपुष्फदंतनामेहिं दंडहत्थेहिं / पयडीहअं च तओ चउहिंवि पडिहारदवेहिं // 667 // जातमित्याह-प्रथमं क्षेत्रपालः प्रकटीभूतः कीदृशः ?-डमडमडमेति अन्तः-स्वरूपं यस्य स एवंविधो डमरुकस्य -वाद्यविशेषस्य शब्दो यस्य स डमडमडमान्तडमरुकशब्दः, पुनः अत्यन्तरौद्रं रूपं धरतीति अत्यन्तरौद्ररूपधरः पुनः सह करवालेन-खङ्गेन वर्तते इति सकरवालः॥ 665 / / ततो माणिभद्र 1 पूर्णभद्रौ 2 कपिलः 3 तथा पिङ्गलः 4 इमे चत्वारो वीराः सुराः प्रकटीभूताः, कीदृशाः ? गुरुः-महान् यो मुद्गरः-शस्त्रविशेषस्तेन व्यग्राव्याकुलाः करा-हस्ता येषां ते गुरुमुद्रव्यग्रकराः॥ 666 // च पुनः ततः तदनन्तरं कुमुदा 1 ऽअन 2 वामन 3 पुष्पदन्त 4 नामभिश्चतुभिरपि प्रतिहारदेवः प्रकटीभूतं कीदृशैः?-दण्डः हस्तेषु येषां ते दण्डहस्तास्तैः॥६६७॥ ६६५-अत्र 'डम' शब्दस्यासकृदावत्या वृत्त्यनुप्रास पवेति वेदितव्यम ६६६-अत्र 'ग' शब्दस्य सकृदावृत्त्या च्छेकानुप्रासः, गकारात्मनो वर्णम्यासकृदावृत्त्या वृत्त्यनुप्रासश्चला वेदितव्यः / 667 अत्र "तेषां दण्डहस्तत्वषिशेषणात् दण्डदानार्थमागमनं व्यज्यते / // 124 // Page #19 -------------------------------------------------------------------------- ________________ चक्केसरी अ देवी जलंतचक्कयं भमाडती / बहुदेवदेविसहिया पयडीहूआ भणइ एवं // 668 // रेरे गिण्हह एयं पढमं दुब्बुद्धिदायगं पुरिसं। जं सव्वाणत्थाणं मूलं एसुच्चिय न अन्नो // 669 // तो झत्ति खित्तवालेण सो नरो बंधिऊण पाएहिं / अवलंबिओ य कूवयथंभंमि अहोमुहं काउं // 670 // च पुनः चक्रेश्वरीदेवी प्रकटोभूता सती एवं-वक्ष्यमाणप्रकारेण भगति, कीदृशी देवी ?-ज्वलद्-दीप्य8 मान करद्वये चक्रद्वयं भ्रामयन्तीति, पुनः बहुभिर्देवैः देवीभिश्च सहिता-परिवृता // 668 // किं भणतीत्याहट्र रे रे देवा ! यूयं प्रथमं एतं दुर्बुद्धिदायकं पुरुषं गृहणीत यद्-यस्मात्कारणात् सर्वेषामनर्थानां मूलं एष एव पुरुषोऽस्ति, नाऽन्यः॥ 669 // ततः क्षेत्रपालेन झटिति-शोघं स नरः पादाभ्यां बद्धवा तस्य मुखं अधः कृत्वा कूपस्तम्भेऽवलम्बितश्च स पुमान् // 670 // तस्य मुखे अशुचि-विष्ठां दचा खङ्गेन अङ्गानि-यावादीनि 668- अत्र चक्रेश्वर्या बहुदेवदेवीसाहित्यस्य सहायतनमनोरजनस्य वणनात् सहोक्तिरलङ्कारः। ६६९-स्पष्टम् / ६७-अत्र बद्धवा कूपकस्तम्माधोमुखावलम्बनस्य महाकष्टप्रदत्वं व्यज्यते / Page #20 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 125 // दाऊण मुहे असुई खग्गेणं छिन्निऊण अंगाई। सो दिसिपालाण बलिव्व दिन्नओ संतिकरणस्थं // 671 // तत्तो सो भयभीओ धवलो मयणाण ताण पिडिठिओ। पभणेइ ममं रक्खह रक्खह सरणागयं निययं // 672 // ता चकेसरिदेवी पभणइ हे दह पिष्ट पाविठ्ठ। एयाण सरणगमणेण चेव मुक्कोऽसि जीवंतो॥ 673 // छित्वा स दुष्टपुरुषो दिकपालेभ्यो बलिखि उपहार इव शान्तिकरणार्थ दत्तः, अड्डानि खण्डशः कृत्वा दशदिक्षु विक्षिप्त इत्यर्थः / / 671 // ततो भयभीतः स धवलस्तयोर्मदनसेनामदनमञ्जूषयोः पृष्ठे स्थितः सन् प्रभणतिप्रकर्षेण कथयति, किमित्याह-निजकं-स्वकीयं शरणागतं मां रक्षतं रक्षतम् // 672 // ततश्चक्रेश्वरीदेवी प्रभणति-रे दुष्ट धृष्ट पापिष्ट एतयोर्महासत्योः शरणगमनेनैव त्वं जीवन्मुक्तोऽसि // 673 // ६७१-अत्र स्वरिखम्नस्य तस्य दिपालयलिरवेन सम्भावमादुत्प्रेक्षालकारः। ६७२-स्पष्टम् / ६७३-अत्र "दु धि पाविठ्ठ" इत्यत्र त्यस्य असकृदावृत्त्या छेकानुप्रासो नास्ति किन्तु वृत्त्यनुप्रास पच तस्य प्यम्जनस्य व्यजनसमुदायस्य वा सदसकृद्वाऽऽपृतो विषक्षणात् / // 125 // Page #21 -------------------------------------------------------------------------- ________________ S + 5+% KASSESESARIES विणओणयाउ ताओ मयणाओ दोवि विम्हियमणाओ। भणियाओ देवीए सपसायं एरिसं वयणं // 674 / / वच्छा ! वल्लह तुम्हतणउ गरुईरिद्धिसमेउ / मासभितरि निच्छइण मिलिसइ धरहु म खेउ // 679 // एम भणेविणु चक्कहरि परिमलगुणिहिं विसाल / मयणह कंठिहिं पक्खिवइ सुरतरुकुसुमह माल // 676 // विनयेन अवनते-नने पुनर्विस्मित-आश्चर्यप्राप्तं मनो ययोस्ते विस्मितमनसौ ते द्वे अपि मदने देव्याचक्रेश्वर्याः सप्रसाद-प्रसादसहितं यथा स्यात्तथा ईदृशं वचनं भणिते // 674 // हे वत्से-हे पुन्यौ युवयोवल्लभो-मर्त्ता गुा-महत्या ऋद्धया समेतः-संयुक्तो मासाभ्यन्तरे-मासमध्ये निश्चयेन मिलिष्यति, युवां खेदं मा धरताम् // 675 // एवं भणित्वा-उक्त्वा चक्रधरा-चक्रेश्वरीदेवी मदनसेनामंदनमञ्जूषयोःकण्ठयोर्विषये परिमलगुणैर्विशाले-विस्तीर्णे सुरतरुकुसुमानां-कल्पवृक्षपुष्पाणां माले प्रक्षिपति // 676 / / मालयोः प्रमाणेन-प्रभावेनेत्यर्थः ६७४-६७५-स्पष्टे। ६७६-भत्र चकेश्वर्या तारशमालप्रक्षेपेण पक्षपातातिशयः सूचितः / CCCCCCC+ Page #22 -------------------------------------------------------------------------- ________________ 4 वालकहा सिरिसिरि // 126 // 45454 तुम्हह दुटु न देखिसिइ मालह तणइ पमाणि / एम भणेविणु चक्कहरि देवी गई नियठाणि // 677 // एतानि त्रीण्यपि दोहाछंदांसि बोध्यानि // पभणंति तओ तिन्निवि, ते पुरिसा सरलघुद्धिणो धवलं / / दिलु कुबुद्धिदायगफलं तए एरिसविवागं // 678 // एयाणं च सईणं सरणपभावेण जइवि जीवंतो। छुट्टोऽसि तहवि पावं पुणो करंतो लहसिऽणत्थं // 679 // युवाभ्यां दुष्टः पुमान् न द्रक्ष्यति-न विलोकयिष्यतीत्यर्थः, एवं भणित्वा चक्रधरा-चक्रेश्वरीदेवी निजस्थाने गता, स्वस्थानं गतवतीत्यर्थः / / 677 / / / ततः-तदनन्तरं ते त्रयोऽपि सरलबुद्धयः-ऋजुबुद्धिधराः पुरुषाः धवलं प्रभणन्ति-कथयन्ति, किं भणन्ती त्याह-हे धवल ! ईदृशो विपाकः-परिपाको यस्य तत् ईदृशविपाकं कुबुद्धिदायकस्य फलं त्वया दृष्टम् // 678 // च पुनः एतयोः सत्योः शरणप्रभावेण यद्यपि त्वं जीवन् छुटितोऽसि तथापि पुनः पापं कुर्वन् अनर्थ लभसे ?प्राप्स्यसीत्यर्थः॥ 679 // यः पुमान् पररमणीभिः-परस्त्रीभिः सह रमणे एका लालसा-तृष्णा यस्य स एवं ६७७-६७८-स्पष्टे / ६७१-अत्र परस्त्रीरमणलालसस्य रागग्रहगृहोतस्य सामान्यस्य वरकुकुरत्व कथनस्याप्रस्तुतस्य ताहशस्त्वं मनुष्यरूपेण खरकुकुर एवेति प्रस्तुतार्थव्यजकतयाऽप्रस्तुत प्रशंसानामालङ्कार अप्रस्तुत प्रशंसा स्यात् सा यत्र प्रस्तुताश्रया / इति चन्द्रालोके तल्लक्षणस्मरणात् / // 126 // Page #23 -------------------------------------------------------------------------- ________________ जो पररमणीरमणिकलालसो होइ रागगहगहिओ। जइ सो वुच्चइ पुरिसो ता के खरकुक्कुरा अन्ने ? // 680 // धिद्धी ताण नराणं जे पररमणीण रूवमित्तेणं / खुहिआ हणंति सव्वं कुलजससग्गापवग्गसुहं // 681 // जलहिंमि वहताणं पोआणं जाव कइवयदिणाई। जायाई तओ पुणरवि धवलो चिंतेइ हिययंमि // 682 // 8 विधो भवति, कीदृशः सन् ?-रागः-कामराग एव ग्रहस्तेन गृहीतः सन् , यदि स पुमानपि पुरुष उच्यते तत् -तहि मनुष्यरूपेण खरकुकुरा-गर्दभश्वाना अन्ये के उच्यन्ते // 680 // तान् नरान् धिर धिगस्तु-धिकारोऽस्तु है ये पररमणीनां रूपमात्रेण क्षुभिताः-चलिताः सन्तः सर्व कुलयशःस्वर्गापवर्गसुख नन्ति-विनाशयन्ति, कुलंउच्चैर्गोत्रं यशः-कीर्तिः स्वर्गसुखं प्रतीत अपवर्गसुख-मोक्षसुखं, एतेषां समाहारद्वन्द्वः // 681 // जलधौ-समुद्रे वहतां पोतानां-प्रवणानां यावत् कतिपयानि-कियन्ति दिनानि जातानि ततः पुनरपि धवलो हृदये चिन्तयति, किं चिन्तयतीत्याह // 682 // अहो इति आश्चर्य मम पुण्योदयोऽस्तीति, कथमि ६८१-अत्र पररमणीरूपमात्रलोभस्य कुलयशः स्वर्गाग्वर्गसुखहनन हेतुत्वोक्त्या काव्यलिगमलङ्कारः / ६८२-स्पष्टम् / Page #24 -------------------------------------------------------------------------- ________________ सिरिसिरि // 127 // बालकहा अत्यि अहो मह पुन्नोदयत्ति जं सो उवद्दवो टलिओ। फलिया एसा य सिरी सव्वावि सुहेण मज्झेव // 683 / / जइ रमणीओ एयाओ कहवि मन्नंति मह कलसतं / . . ताऽहं होमि कयत्यो इंदाओ वा समन्भहिओ॥ 684 // इअ चिंतिऊण तेणं जा दूइमुहेण पत्थिया ताओ। ता ताहिं कुवियाहिं दूइ निभत्थिया बाढं // 685 // त्याह-यद्-यस्मात् कारणात् सः-प्रागुक्तस्वरूप उपद्रवष्टलितश्च पुनः एषा सर्वापि श्रीः-लक्ष्मीः सुखेन ममैव फलिता-फलवती जाता, अथ मां विनाऽस्या अन्यः स्वामा क इत्यर्थः॥६८३॥ यदि एते द्वे रमण्यौ-स्त्रियौ कथमपि-केनापि प्रकारेण मम कलत्रत्वं-वधूत्वं मन्येते तत्-तर्हि अहं कृतार्यों भवामि-निष्पन्नप्रयोजनः स्यामित्यर्थः, वाऽथवा इन्द्रादपि समभ्यधिकः स्याम् / / 684 // इति चिन्तयित्वा तेन धवलेन यावत दतीमुखेन ते स्त्रियौ प्रार्थिते-प्रार्थनाविषयीकृते तावत् कुपिताभ्यां-ऋद्धाभ्यां ताभ्यां मदनाभ्यां दती बाढं-अत्यर्य निर्भसिता-तर्जिता // 685 // ६८३-६८४-स्पष्टे। ६५-लज्जया भयेन वा तस्य स्वयं किमपि निवेदयितुमासामर्थ्य व्यज्यते / // 127 // Page #25 -------------------------------------------------------------------------- ________________ SHARE तहविहु कामपिसायाहिडिओ नट्ठनिम्मलविवेओ। तेणज्झवसाएणं खणंपि पावेइ नो सुक्खं // 686 // अन्नदिणे सो नारीवेसं काऊण कामगहगहिलो। मयणाणं आवासं सयं पविट्ठो सुपाविठ्ठो // 687 // जाव पलोएइ तहिं ताव न पिच्छेइ ताउ मयणाओ। पुरओ ठिआउ मालाइसएण अद्दिस्सरूवाओ॥ 688 / / तथापि हु इति-निश्चितं कामः-कन्दर्प एव पिशाचो-दुष्टव्यन्तरस्तेन अधिष्ठितः-आश्रितोऽत एव नष्टो निर्मलो विवेको यस्य स एवंविधः स धवलश्रष्ठी तेन अध्यवसायेन-मनःपरिणामेन क्षणमपि सुखं न प्रामोति // 686 / / अन्यस्मिन् दिनेस धवलो नारीवेष-स्त्रीवेष-कृत्वा कामरूपग्रहेण ग्रथिलः सन् स्वयम्-आत्मना मदनयोःश्रीपालस्त्रियोः आवास-मन्दिरं प्रविष्टः, तयोरावासे प्रविष्टवानित्यर्थः, कीदृशः सः ?-सुतरामतिपापिष्टः सुपापिष्टः // 687 // यावत्तत्रावासे प्रलोकयति तावत् पुरतः-अग्रतः स्थिते ते मदने न प्रेक्षते-न पश्यति, कीदृश्यौ मदने ?-मालाऽतिशयेन-मालयोः प्रभावेण अदृश्यं रूपं ययोस्ते अदृश्यरूपे // 688 / / ६८६-अत्र कामस्य पिशाचत्वेन रूपणात् रूपकालङ्कारः। ६८७-अत्र काम पव ग्रहस्तेन ग्रहल इति कामे प्रहत्वारोपापकमेवालङ्कारः। ६८८-अत्र तयोरनवलोकने मालातिशयादृश्यरूपत्वस्य हेतुतया कथनात्काव्यलिगमलङ्कारः / Page #26 -------------------------------------------------------------------------- ________________ सिरिसिरि // 128 // MOCELCOME सो रागंधो अंधुव्व जाव भमडेइ तत्थ पवडतो। तो दासीहिं सुणउव्व कढिओ कुहिऊण बहिं // 689 // इत्तो ते बोहित्था मग्गेणऽन्नेण निज्जमाणावि / सयमेव कुंकुणतडे पत्ता मासंमि किंचूणे // 690 // . पढमं उत्तरिऊणं धवलो जा जाइ पाहुडविहत्थो / रायकुलं ता पासइ नरवरपासंमि सिरिपालं // 691 // स धवलो रागेण-कामरागेण अन्धः सन् अन्धः पुमानिव प्रपतन्-प्रकर्षण पतन् यावत्तत्र मदनावासे भ्रमति तावद्दासीभिः-मदनयोश्चटीमिः शुनक:-कुकर इव कुट्टयित्वा बहिः 'कढिओ 'त्ति निकासितः॥ 689 // . इतः परं ते बोहित्थाः-पोताः अन्येन मार्गेण नीयमानाः-प्राप्यमाणा अपि स्वयमेव किश्चिद्ने मासे कुडणतटे प्राप्ताः॥ 690 // अथ धवलः प्रथमं उत्तीर्य प्राभृतेन-दौकनेन विशिष्टौ युक्तौ हस्तौ यस्य स प्राभृतविहस्तः सन् यावत् राजकुलं-नृपमन्दिरं याति तावअरवरस्य--राज्ञः पार्श्व श्रीपालं पश्यति // 691 // ६८९-६९०-६९१-स्पष्टानि / // 128 // Page #27 -------------------------------------------------------------------------- ________________ रायावि सत्यवाहस्त तस्स दावेइ गुरुयवहुमागं / तंवोलं तेणं चिय सिरिपालेणं विसेसेणं / / 692 // सिरिपालकुमारेणं नाओ सिट्ठी स दिद्वमित्तोवि / सिट्ठी पुण सिरिपाल दट्टणं चिंतए एवं // 693 // धिद्धी किं सो एसो सिरिपालो धवलसिडिगो कालो। किंवा तेण सरिच्छो अन्नो पुरिसो इमो कोऽवि ? // 694 // राजाऽपि तस्मै सार्थवाहाय तेन श्रीपालेनव विशेषेण गुरुको महान् बहुमानो यत्र तद्गुरुकबहुमानं ताम्बूलं दापयति // 692 // श्रीपालकुमारेण स धवलश्रेष्ठी दृष्टमात्रोऽपि ज्ञात--उपलक्षितः, श्रेष्ठी पुनः श्रीपालं दृष्ट्वा एवं चिन्तयति, किं चिन्तयतीत्याह / / 693 / / धिग् विगस्तु. स एष किं श्रीपालोऽस्ति, कोशः श्रीपालः ?- धवलश्रष्टिनः कालः-कालतुल्यः, किंवा तेन-श्रीपालेन सदृक्षः-तुल्योऽयं कोऽपि अन्यः पुरुषोऽस्ति ६९२-पत्र पूर्वाद्ध "बाहस्स तस्स" इत्यत्र च्छे कानु पापः, उत्तराद्धं पुनर्णकारस्यासकृदावृत्या वृत्त्यनुपास एष / ६९३-स्पष्टम। 694 - अत्र कुमारस्य धवलधेष्ठिकालत्वेन वर्णनायकम् . स तत्सदृशोऽन्यो वेति सादृश्यमूलकसन्देहात् ससन्देहश्चाथालङ्कारीः, "पालो कालो" इत्यत्र वृत्त्यनुप्रासश्च / Page #28 -------------------------------------------------------------------------- ________________ KO वालकहा सिरिसिरि // 129 / / CHA** ठाऊण खणं नरवरसहाइ जा उढिओ धवलसिट्टी। पडिहाराओ पुच्छइ थइआइत्तो इमो को उ?॥ 695 // तेणे कहिओ सब्योऽवि तस्स कुमरस्स चरिअबुत्तंतो। तं सोऊगं सिट्ठी जाओ वजाहउव्व दुही 696 // चिंतेइ हिययमज्झे हीही विहिविलसिएण विसमेण / जं जं करेमि कज्जं तं तं मे होइ विवरीयं // 697 // // 694 // एवं चिन्तयित्वा धवलश्रेष्ठी क्षणं यावन्नरवरस्य राज्ञः सभायां स्थित्वा यावत् उत्थितस्तावदहिरागत्य प्रतीहारान्-द्वारपालान् पृच्छति, प्रतीहारं पृच्छतीत्यर्थः, किमित्याह-अयं 'थइयाइत्त'त्ति ताम्बूलदानाधिकारी कः पुरुषोऽस्ति // 695 // तेन प्रतीहारेण तस्य कुमारस्य सर्वोऽपि चरितवृत्तान्तः कथितः, तं वृत्तान्तं त्वा श्रेष्ठो वजाहत इव दुःखीजातः 696 / / ___ तदा स हृदयमध्ये चिन्तयति, हीही इतिखेदे विषमेण विधेः-देवस्य विलासेन यत् यत् कार्य करोमि तत्तत् मे--मम विपरीतं भवति // 697 // स एष श्रीपालो नरेन्द्रस्य--राज्ञो जामाता जातोऽस्ति, ममाऽपराधो ६९५--स्पष्टम् / ६९६--उत्प्रेक्षालङ्कारः। ६९७-अत्र धवलस्य तत्तत्प्रयत्नस्य विपरीतफलत्वेन विवित्रालङ्कारः, "विचित्रं तत्प्रयत्नश्चद्विपरीतः फलेच्छया" इति चन्द्रालोके तल्लक्षणम् / // 129 // Page #29 -------------------------------------------------------------------------- ________________ एसो सो सिरिपालो जाओ जामाउओ नरिंदस्स / गुरुओ ममावराहो कि होही तं न याणामि / / 698 // तहवि निअकज्जविसए धीरेण समुज्जमो न मुत्तव्यो / जं सम्ममुज्जमंताण पाणिणं संकए हु विही // 699 // एवं सो चिंतंतो जा पत्तो निययंमि उत्तारे। ता तत्थ गीअनिउणं दुबकुटुंबं च संपत्तं // 700 // | गुरुको-महानस्ति, अथ कि भविष्यति ? तन्न जानामि // 698 // तथापि धीरेण-बुद्धिमता निजकार्यविषये सं-सम्यक प्रकारेण उद्यमो न मोक्तव्यो-न त्याज्यो यद् -यस्मात्कारणात् सम्यक उद्यच्छद्भध- उद्यमवद्भयः प्राणिभ्यो हु इति-निश्चितं विधिः-देवोऽपि शङ्कते // 699 // स धवल एवं चिन्तयन् यावन्निजके--स्वकीये उत्तारे--निवेशस्थाने प्राप्तस्तावत्तत्र गीतेषु निपुणं-चतुरं गीतनिपुणं डुम्बानां कुटुम्बं च सम्प्राप्तम् // 700 // ६९८-अत्र श्रीपाले राजजामातृत्वं धवल भेष्टिभयकारणं व्यज्यते / ६९९-अत्र धवलस्य तथापि निजकार्यसमुद्यमत्यागाभावे उनराद्धं प्रतिपाद्यस्यार्थस्य कारणतया प्रतिपादनात् काव्यलिङ्ग वाक्याथहेतुकमवसेयम् / ७००-अत्र दुम्बकुटुम्बस्य गीतनिपुणत्वविशेषणं भाविकार्यसाधनाभिप्रेततया परिकरालकारः / Page #30 -------------------------------------------------------------------------- ________________ सिरिसिरि // 130 // वालकहा सो ताण गायणाणं जाव न चिंताउलो दियइ दाणं / ता ढुंबेणं पुट्टो रुटो किं देव ! अम्हुवरि // 701 // एगंते डुंबं पइ सो जंपइ देमि तुज्झ भूरिधणं / जइ इकं मह कजं करेसि केणवि उवाएणं // 702 // उंबोवि भणइ पढमं कहेह मह केरिसं तयं कजं / जेण मए जाणिजइ एयं सज्झं असझं वा // 703 / / स धवलश्चिन्तया आकुलः सन् यावत्तेभ्यो गायनेभ्यो दानं न ददाति तावत् डुम्बेन श्रेष्ठी पृष्टः-हे देवहे महाराज ! अस्माकं उपरि किं रुष्टोऽसि यद्दान न ददासीतिभावः // 701 // एतद् डुम्बवचनं श्रुत्वा स श्रेष्ठी एकान्ते डुम्बं प्रति जल्पति-कथयति, तुभ्यं भूरि-प्रचुरं धनं ददामि, यदि केनापि उपायेन एकं मम कार्य करोषि, एतद्धपलवचः श्रुत्वा / / 702 // दुम्बोऽपि भणति-कथयति, प्रथमं मह्यं कथय तत्कार्य कीदृशमस्ति, येन कथनेन मया ज्ञायते एतत्कार्य साध्यं असाध्य वा // 703 // तदा-धवलो भणति, योज्य नरवरस्य राज्ञो ७०१-अत्र "णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासः। “पुट्ठो रुट्ठो' इत्यत्र ठेति व्यजनसमुदयस्यासकृदावृत्त्या छेकानुप्रासश्च / ७०.-स्पष्टम् / ७०३-अत्र "साध्यमसाध्य वेत्यनुमत्वा" सद्यमसह्य वेति कथनेन दुम्पस्य कर्तव्याकर्तव्यविचारणा व्यज्यते / // 130 // Page #31 -------------------------------------------------------------------------- ________________ धवलो भणेइ जो नरवरस्स जामाउओ इमो अत्थि। जइ तं मारेसि तुमं ता तुह मुहमग्गियं देमि // 704 // डुबो भणेइ तं मारणंमि इक्कुत्थि एरिसोवाओ। जं अन्नायकुलं तं पयडिस्स एस इंबुत्ति // 705 // तत्तो राया जामाउअंपि तं जमगिहमि पसेहि। एव च कए नूणं होही तुह कजसिद्धीवि // 706 // जामाताऽस्ति, यदि ते नृपजामातरं त्वं मारयसि तत्-तर्हि तव मुखमागितं ददामि-तुभ्यं दानं ददामीत्यर्थः / // 704 // डुम्बो भणति, तस्य-नृपजामातुर्मारणे एक ईदृश उपायोऽस्ति, क इत्याह-यत्-यतो न ज्ञातं है। कुलं यस्य सोऽज्ञातकुलस्तं तथाविधं तं-नृपजामातरं एष डुंब इति प्रकटयिष्यामि // 705 // ततः-तदनन्तरं राजा तं जामातरमपि यमगृहे प्रेषयिष्यति, एवं च कृते सति नूनं-निश्चितं तव कार्यसिद्धिरपि भविष्यति // 706 // तेन मन्त्रेण-आलोचेन तुष्टः सन् धवलः कोटिमूल्यमपि निजकरस्य-स्वहस्तस्य ७०४-०५-स्पष्टे / ७०६-अत्र पूर्वार्द्धप्रतिपाद्यस्य यमगृहप्रेषणस्य धवलश्रेष्ठिकार्यसिद्धिहेतुतया कथनाद्वाक्यार्थहेतुकं काव्यलिकमलङ्कारः। Page #32 -------------------------------------------------------------------------- ________________ बालकक्ष सिरिसिरि // 131 // सकसXXSEX मंतण तेण तुट्ठो धवलो अप्पेइ कोडिमुलंपि / नियकरमुद्दारयणं वेगणं तस्स पाणस्स // 707 // तुट्टो सोवि हु डुंबो सकुडंबो जाइ निवगवक्खस्स / हिटिममहीइ चिठ्ठइ गायंतो गीयमइमहुरं // 708 // ताणं कोमलकंठुब्भवण गीएण हरियमणकरणो / राया भणेइ भो भो ! जं मग्गह दमि तं तुन्भं // 709 // मुद्रारत्नं वेगेन तस्मै 'पाणस्स' त्ति-डुम्बाय अर्पयति-ददाति // 707 // स डुम्बोऽपि तुष्टः सन् सकुटुम्बःकुटुम्बसहितो याति-राजद्वारं गच्छति अति मधुरं गीतं गायन् नृपगवाक्षस्य अधस्तनपृथिव्यां तिष्ठति // 708 // तेषां डुम्बानां कोमलकण्ठोद्भवेन-कोमलकण्ठादुत्पन्नेन गीतेन हृते मनःकरणे-चित्तश्रोत्रेन्द्रिये यस्य स एवंविधः सन् राजा वसुपालो भणति, भो भो गायना ! यत् यूयं माग्गेयध्वं-याचध्वं तत् युष्मभ्यं ददामि // 709 // ७०७-स्पष्टम् / ७०८-अत्र "दुबो सकुडम्बं" इत्यत्र छेकानुप्रासोऽलङ्कारः / ७०९-स्पष्टम् / // 131 // Page #33 -------------------------------------------------------------------------- ________________ पाणो भणेइ सामिअ ! सव्वत्याहं लहेमि बहुदाणं / किं तु न लहमि माणं ता तं मह देसु जइ तुटो // 710 // राया भणेइ माणं जस्साहं देमि तस्त तंबोलं। दावेमिमिणा जामाउएण पाणप्पिएणावि // 711 // दुबो सकुडंबोवि हु पभणइ सामिअ ! महापसाओत्ति / तो रायाएसेणं कुमरो जा देइ तंबोलं // 712 // तदा डुम्बो भणति, हे स्वामिन् ! अहं सर्वत्र बहुदानं लभे-प्राप्नोमि किंतु मान-सत्कारं कापि न लभे-न प्राप्नोमि तत्-तस्मात्कारणात् हे महाराज ! यदि त्वं तुष्टोऽसि तर्हि मह्यं तं मानं दत्स्व-देहीत्यर्थः 31 // 710 // राजा भणति, यस्मै अहं मानं ददामि तस्मै प्राणेभ्यः प्रियः प्राणप्रियंस्तेन प्राणप्रियेणापि अनेन जामात्रा ताम्बूलं दापयामि // 711 // तदा सकुटुम्बोऽपि डुम्बः प्रभणति, हे स्वामिन् ! महाप्रसाद इति एवं प्रकर्षण 710- स्टम् / ७११-अत्र जामातुः प्राणप्रियत्ववर्णनात् तत्करकमलतस्ताम्बूलमधिगतवतो जनस्यानुरजनीयस्य वैशियं व्यज्यते / ७१२-अत्र सकुडम्बोऽधीति पदमनुप्रासे कविसंरम्भद्योतनार्थम् अन्यथा किमप्यन्यदपि पदं कविना प्रयुज्यतेति छेकानुप्रासोऽलङ्कारः। Page #34 -------------------------------------------------------------------------- ________________ सिरिसिरि // 132 // वालकहा ताव सहसत्ति एगा बुड्ढी डुंबी कुमारकंठमि / लग्गइ धाविऊण पुत्तय पुत्तय कओ तंसि ? // 713 // कठविलग्गा पभणइ हा वच्छय ! कित्तियाउ कालाओ। मिलिओऽसि तुम अम्हं कत्थ य भमिओऽसि देसंमि // 714 // सुणिओऽसिं हसदीव पत्तो कुसलेण पवहणारूढो / तत्तो इह संपत्तो कह कहं पुत्तय ! कहेसु // 715 // वक्तीत्यर्थः, ततो राज्ञ आदेशेन-आज्ञया कुमार:-श्रीपालो यावत्ताम्बूलं ददाति // 712 // तावत्सहसेतितत्क्षणं एका वृद्धा डुम्बी धावित्वा कुमारस्य कण्ठे लगति, हे पुत्रक ! हे पुत्रक ! त्वमत्र कुतोऽसि-कुतः समागतोऽसि इति जल्पन्तीतिशेषः / / 713 // च पुनः कण्ठे विलग्ना प्रभणति, हा इतिखेदे हे वत्स! कियतः कालात् त्वमस्माकं मिलितोऽसि, च पुनः कुत्र देशे भ्रान्तोऽसि, 1 // 714 // हे पुत्र ! त्वं प्रवहणारूढः कुशलेन हंसद्वीपे प्राप्तोऽस्माभिः श्रुतोऽसि, ततः कथं कथं-केन केन प्रकारेण ७१३-अत्र “पुत्तय पुत्तय" इत्यनुकम्पार्थक कप्रत्ययनिष्पन्नपुत्रकशब्दस्यापि द्विरुक्त्या वास्तविक पुत्रत्वमभिव्यज्यते / ७१४--अत्र दुम्ब्याः कण्ठविलग्नत्वादेः श्रीपालस्य तदीयत्वज्ञापनार्थमवसेयम् / ७१५-अत्रोत्तराद्ध "तत्तो सपत्तो" इत्यंशे तो शब्दस्यासकृदावृत्या च्छेकानुप्रासः। RECAREENACSCGENCESCR75 // 132 // Page #35 -------------------------------------------------------------------------- ________________ एगा भणेइ भत्तिज्जओऽसि अन्ना भणेइ भायाऽसि ! अबरा कहेइ मह देवरोऽसि पुन्नेग मिलिओऽसि // 716 // डुबो भणेइ सामिअ ! मह लहुभाया इमो गओ आसि / संपइ तुम्ह समीवे ठिओऽवि नो लक्खिओ सम्म / / 717 // एएण कारणेणं माणमिसेणं अणाविओ पासे / उपलक्खिओ अ सम्म बहुलक्खणलक्खिओ एसो // 718 // इह सम्प्राप्तः अस्मदग्रे कथय // 715 // एका डुम्बी भगति, मम भ्रातृव्योऽसि-भ्रातुः पुत्रोऽसि, अन्या डुम्बी भणति मम भ्रातासि, अपरा कथयति मम देवरोऽगि एण्येन मिलितोऽसि // 716 // अथ डुम्बो नृपसम्मुखं विलोक्य भणति, हे स्वामिन् ! अयं मम लघुभ्राता क्यापि गत आसीत् , सम्प्रति-अधुना युष्माकं समीपे स्थितोऽपि न सम्यक् उपलक्षितः / / 717 // एतेन कारणेन मानमिषेण-मानव्याजेन पार्श्वे आनायितः सम्यग् उपलक्षितश्च, हे स्वामिन् ! एप मद्माता बहुभिलक्षणैर्लक्षितो-युक्तोऽस्ति // 718 / / एतत् डुम्बवचनं श्रत्वा ७१६-अत्रैकस्यापि बहुशोऽनेकधोल्लेखात् उल्लेखालङ्कारः "बहुभियहुलोल्लेखादेकस्योल्लेख इष्यते" इति चन्द्रालोके तल्लक्षणात् / ७२७-स्पष्टम् / ७१८-मानव्याजेन समीगनयनस्योपलक्षणहेतुत्वात् काव्यलिङ्गम् / Page #36 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 133 // +RA% R राया चिंतेइ मणे हीही विद्यालिअं कुलं मज्झ / एएणं पावेणं तो एसो झत्ति हतब्बो // 719 / / नेमित्तिओ अ बंधाविऊण आणाविओ नरवरेणं / भणिओ रे दुह ! इमो मायंगो कीस नो कहिओ ? // 720 // नेमित्तिओवि पभणइ नरवर ! एमो न होइ मातंगो। किंतु महामायंगाहिवई होही न संदेहो // 721 // राजा मनसि चिन्तयति, हीही इति खेदे एतेन पापेन दुष्टेन मम कुलं विटालितं-सदोष कृतं, ततः-तस्मात्कारणात् एष पापो झटिति-शीघ्रं हन्तव्यो मायः // 719 // च पुनः नैमित्तिको नरवरेण-राज्ञा बन्धयित्वा आनायितः, आनाय्य च भणितः-रे दुष्ट! अयं मातङ्गो -डुम्बः कस्मान्न कथितः-कथं नोक्त इत्यर्थः // 720 // नैमित्तिकोऽपि प्रभणति, हे नरवर ! हे राजन् ! एष मातङ्गो न भवति, किन्तु महामातङ्गानां-महागजानां अधिपतिभविष्यति, अस्मिन्नर्थे सन्देहो नास्ति ७१९-हनने कुल दुपणस्य कारणातया कार्यालझाम् / ७२०-अत्र नेमित्तिकस्यापि बन्धं नीतस्य समानयनाद्राज्ञस्तदुपर्यपि क्रोधातिशयश्चेत् स्वतः कुमारस्योपरि तदीयः क्रोधः सहृदयेः केवलमनुमेय पव भवेत / ७२१-अत्र नैमित्तिकेनापि नैष मानः सम्भवति किन्तु निश्चय महामातगाधिपतिः सम्भाव्यत इति भन्या गजार्थकत्वेन समाधानात् विरोधाभास ध्वनिः / Page #37 -------------------------------------------------------------------------- ________________ गाढयरं रुतुणं रन्ना नेमित्तिओ कुमारो अ। हणणत्थं आइट्ठा निययाणं जाव सुहडाणं // 722 // ता मयणमंजरीवि हु सुणिऊण समागया तहिं झत्ति / पभणइ ताय ! किमिअ अवियारियकजकरणंति ? 723 // आयारेणवि नज्जइ कुलंति लोएवि गिज्जए ताय ! / लोओत्तर आयारो किं एसो होइ मायंगो ? // 724 // // 721 // ततो गाढतरं-अत्यर्थ रुष्टेन राज्ञा नैमित्तिकः कुमारश्च निजकेभ्यः स्वकीयेभ्यः सुभटेभ्यो यावत् हननार्थ-मारणार्थ आदिष्टौ--आज्ञप्तौ // 722 // तावन्मदनमञ्जरी नृपपुत्रो अपि एतां वा श्रुत्वा झटितिशीघ्र तत्र प्रदेशे समागता, आगत्य च प्रकर्षेण भणति, हे तात !-हे पितः! किमिदं अविचारितस्य कार्यस्य करणं इति // 723 // पुनः किं भणतीत्याह-हे तात ! आचारेणापि कुलं ज्ञायते इति लोकेऽपि गीयते-कथ्यते, 'आचारः कुलमाख्यातीति वचनात् लोकेभ्य उत्तर-उपरिवर्ती प्रवरो वा आचारो यस्य स एवंविध एप कुमारः किं ७२२-राशा महामातझगाधिपतिशब्दार्थमबुध्यैव हननादेशदानात् क्रोधातिशयो व्यज्यते / 723- स्पष्टम् / ७२४-अत्र लोकोत्तराचारस्य मातमत्वबाघकतया समुपन्यस्तमिति सहृदयराकलनीयम् / Page #38 -------------------------------------------------------------------------- ________________ सिरिसिरि // 134 // 3** A NSAS तो पुच्छइ नरनाहो कुमरं भो! निअकुलं पयासे। ईसि हसिऊण कुमरो भणइ अहो तुज्झ छेअत्तं // 725 // अहवा नरवर ! तुमए एयं अक्खाणयं कयं सच / पाऊण पाणियं किर पच्छा पुच्छिज्जए गेहं // 726 // सिन्नं करेह सन्जं जं मा हत्था कुलं पपासंति / जीहाए जं कुलवन्नणंति लज्जाकरं एयं // 727 // मातङ्गः चण्डालो भवति // 724 // ततो नरनाथो-राजा कुमारं पृच्छति, भो कुमार ! निजकुलं प्रकटीकुरु, तदा कुमार ईषत् हसित्वा भणति, अहो तब छेकत्वं-अतिनिपुणत्वं यतः पूर्व स्वपुत्रीं दत्त्वा पश्चात्कुलं पृच्छसीतिभावः // 725 // अथवा हे नरवर-हे राजन् ! त्वया एतत् आख्यानकं-लौकिककथनं सत्यं कृतं, एतत्किमित्याह-पानीयं पीत्वा किल पश्चाद् गृहं पृच्छ्यते-कस्येदं गृहमिति // 726 // यदि मम कुलश्रवणेच्छा भवेत्तर्हि एतत्कर्त्तव्यं किमित्या स्वकीय सैन्य-कटकं सजं कुरु यन्मम हस्तौ कुलं प्रकाशयतः, यत्स्वजिह्वया ७२५-अत्र स्वपुत्री दत्त्वा पश्चात् कुलं पृच्छसो-त्युक्त्या राज्ञाऽविचारित कार्यकरित्नेन हासो व्यज्यते / ७२६-अत्र पानीयं पीत्वा पश्चाद् गृहपृच्छेच कन्यादत्वा कुलपृच्छेति वाक्यार्थस्योपमायां पर्यवसानान्नि दर्शनालङ्कारः / ७२७–स्पष्टम् / // 34 // Page #39 -------------------------------------------------------------------------- ________________ अहवा पवहणमज्झद्विआउ जा संति दुन्नि नारोओ। आणाविऊण ताओ पुच्छेह कुलंपि जह कज्ज // 728 // तो विम्हिओ अ राया आणाविअ धवलसत्यवाहंपि / पुच्छइ कहेसु किं संति पवहणे दुन्नि नारीओ? // 729 / धवलोवि हु कालमुहो जा जाओ ताव नरवरिंदेणं / नारीण आणणत्थं पहाणपुरिसा समाइट्टा // 730 // कुलवर्णनं तदेतत् लज्जाकरमिति // 727 // अथवा प्रवद्दणस्य-पोतस्य मध्ये स्थिते ये द्वे नार्या-स्त्रियौ स्तः ते स्त्रियौ इह आनाय्य यदि युष्माकं कार्य तर्हि कुलमपि पृच्छत / / 728 // ___ ततश्च राजा विस्मितः सन् धवलसार्थवाहमपि आनाय्य पृच्छति, हे श्रेष्ठिन् ! कथय किं प्रवहणे द्वे नायौँ स्तः? // 729 // एतन्नृपवचः श्रुत्वा धवलोऽपि यावत् कालं श्यामं मुखं यस्य स कालमुखो जातस्तावन्नरवरेन्द्रेण-राज्ञा नार्योरानयनार्थ प्रधानपुरुषाः समादिष्टा-आइप्ताः // 730 // ७२८-स्पष्टम् / ७२९-अत्र “संति इत्या रूपमबसेयम् , जस् सहिनस्य द्विशब्दस्य" दुवे दोण्णि वेण्णि च जरशसा 32120 // इत्यनेन दोणि इति रूप निष्पन्नमधि बाहुलकाण्णकारस्य नकारेण 'दान्नि' इति रूपमवसेयम् / ७३०-धवलस्य कालमुखत्वे विरोधे, थेष्ठिन इति समाधानात् विरोधाभासोऽलङ्कारः / LOCACE%सजा Page #40 -------------------------------------------------------------------------- ________________ बालकदा सिरिसिरि // 135 // तेहिं गंतृग तओ तहिं भणियाओ नरवरिंदधूयाओ। पइणो कुलकहणत्थं वच्छा ! आगच्छह दुअंति // 731 // तं सोऊणं ताओ मयणाओ हरिसियाओ चित्तमि / तेणं मणवल्लहेणं नूणं आणाविया अम्ह // 732 // सिबिआऐ चडिआओ संपत्ता नरवरिंदभवणंमि। . दण पाणनाहं जाया हरिसेण पडिहत्था // 733 // तेः-प्रधानपुरुषैस्तत्र गत्वा ते-नरवरेन्द्रपुव्यौ इति-वक्ष्यमाणप्रकारेण उस्ते, इतीति कि ? तदाह-हे वत्से !" युवां स्वपत्युः कुलकथनार्थ ढुंत-शीनं आगच्छतम् // 731 // तद्वचनं श्रुत्वा ते मदने चित्त हर्षिते इत्याह-नून-निश्चितं तेन मनोवल्लभेन-भर्ना आवां आनायितेआकारिते स्वः, इत्थं हर्षिते इत्यर्थः॥ 732 // ततः शिबिकायां-सुखासने चटिते-आरूढे द्वे अपि स्त्रियौ नरवरेन्द्रस्य-राजेन्द्रस्य वसुपालस्य भवने मन्दिरे प्राप्ते, तत्र च प्राणनाथं भर्तारं दृष्ट्वा हर्षेण-आनन्देन 6 प्रतिहस्ते-परिपूर्ण व्याप्त इतियावत् जाते / / 733 // ७३१-७३२-७३३--स्पष्टान / 12 // 135 // Page #41 -------------------------------------------------------------------------- ________________ रन्नावि पुच्छियाओ इच्छा ! भंजेह अम्ह संदेहं / को ऐसो वुत्तंतो? कहेह आमूलचूलंति // 734 // तो विजाहरधूया कहेइ सबंपि कुमरचरिअं जा। ताच निवो साणदो भणइ इमो भइणिपुत्तो मे // 735 // गाढयरं संतुट्ठो राया कुमरस्त देइ बहुमणं / डुंबं सकुडुंबंपि हु ताडावइ गरुअरोसेण // 736 // राज्ञापि इति-अमुना प्रकारेण पृष्टे-हे वत्से-हे पुन्यौ ! युवां अस्माकं सन्देह-संशयं भङ्कतं-दूरीकुरुतं, एष को वृत्तान्तः-एषा का वार्ताऽस्ति ? आमूलचूलं कथयतं-मूलादारभ्य चूलां यावद्वदतमित्यर्थः / / 734 // ततः-तदनन्तरं विद्याधरराजस्य पुत्री यावत्सवमपि कुमारस्य चरितं कथयति तावन्नृपो-वसुपालो राजा पानन्दो हर्षसहितः सन् भणति, अयं कुमारो मम भगिनीपुत्रो, भागिनेयोऽस्तीत्यर्थः // 735 // ततो गाढतरं-अत्यन्तं सन्तुष्टो राजा कुमाराय बहुमानं ददाति, हु निपातोत्र पुनस्र्थे, पुनर्गुरुकरोषेण-तीवक्रोधेन सकुटुम्ब-कुटुम्बस ७३४–अत्र वच्छेति सम्शेधनात् पुत्रीभावो व्यज्यते / ७३५-भगिनीपुत्रत्वज्ञानेन तदीयकुलवैशिष्टयं व्यज्यते / ७३६-स्पष्टम् / Page #42 -------------------------------------------------------------------------- ________________ वालकहा सिसिसिरि // 136 // दुबो कहइ सच्चं सामिअ ! काराविय इम सब्ब / एएण सत्थवाहेण देव ! दाऊण मज्झ धणं // 737 // तो राया धवलंपिहु बंधावेऊण निविडबंधेहिं। अप्पड़ मारणत्थं चंडाणं दंडपासीणं // 738 // कुमरो निरुवमकरुणारसवसओ नरवराउ कहकहवि / मोआवइ तं धवलं डुंबं च कुडुबसजुत्त // 739 // . | हितमपि डुम्बं ताडयति भृत्यैः कुट्टयति // 736 // तदा डुम्बः सत्यं कथयति, हे स्वामिन् !-हे देव-हे | महाराज एतेन सार्थवाहेन मह्यं धनं-द्रव्यं दत्वा एतत्सर्वमकृत्य (कारापितं, अतः) कारणमयमेवास्तीति भावः // 737 // ततो राजा धवलसार्थवाहमपि निविडबन्धैः-घनबन्धैबन्धयित्वा चण्डेभ्यः-अतिदुष्टेभ्यो दण्डपाशिकेभ्यः-कोट्टपालपुरुषेभ्यो मारणार्थ अर्पयति-ददाति // 738 // कुमारः-श्रीपालो निरुपम-उपमारहितो यः करुणारसस्तदशात् तं धवलं कथं कथमपि नरवरात्-नृपान्मोचयति, च पुनः कुटुम्बेन संयुक्तं-सहितं डुम्बं मोचयति // 739 // ७३-धवल प्रपञ्चोद्धाटन ज्ञेयम् / ७३८-स्पष्टम् / ७३२-छेकानुप्रातः / // 136 // Page #43 -------------------------------------------------------------------------- ________________ मायंगाहिवइत्तं पुट्ठो नेमित्तिओ कहइ एवं / मायंगा नाम गया तेसिं एसो अहिवपत्ति // 740 // संपूइऊण राया सम्मं नेमित्तिअं विसज्जेइ / भयणीसुयंति धूयावरंति कुमरं च खामइ // 741 // राया भणेइ पिच्छह अहह अहो उत्तमाण नीयाणं / केरिसमंतरमेयं अमिअविसाणं व संजायं? // 742 // ततो राज्ञा मातङ्गाधिपतित्वं पृष्टो नैमित्तिक एवं कथयति, हे राजन् ! मातङ्गा नाम गजाहस्तिनस्तेषां एष कुमारोऽधिपतिः-स्वामी इति // 740 // राजा-वसुपालो नैमित्तिकं सम्यक वस्त्राभरणादिभिः सत्कार्य है विसर्जयति, च पुनः कुमारं भगिन्याः सुतं इति हेतोः पुत्र्या वर-भर्तारं इतिहेतोः क्षमयति // 741 // राजा | भणति, अहहेति खेदे अहो इति आश्चर्ये भो लोका ! यूयं प्रेक्षध्वं-विलोकयत, उत्तमानां-उत्तमपुरुषाणां नाचानां -नीचपुरुषाणां एतत् कीदृशं अन्तरं सातं ?, कयोरिव-अमृतविषयोरिव-यथा सुधाविषयोरन्तरं तथेत्यर्थः ७४०-नैमित्तिकान्मातगशब्दस्य गजार्थमवबुध्य सम्प्रति राजप्रसादो व्यज्यते / ७४१-अत्रैकस्यापि कुमारस्य भगिनीसुतत्वं दुहितवरत्वञ्चोपाधिराज्ञः प्रेमातिशयो ध्वन्यते। ७४२-अत्रोत्तमनीवपुरुषान्तरस्यामृतविषान्तरसादृश्यप्रतिपादनादुपमालकारः / Page #44 -------------------------------------------------------------------------- ________________ वालकहा सिरिसरि // 137 // धवलो करेइ एरिसमणत्थमुवगारिणोऽवि कुमरस्स। कुमरो एयस्स अणत्यकारिणो कुणइ उवयारं // 743 // जह जह कुमरस्स जसं धवलं लोअंमि वित्थरह एवं / तह तह सो धवलोऽविहु खणे खण होइ कालमुद्दो // 744 // तहवि कुमारणं सो आणीओ नियगिहं सबहुमाणं / भुंजाविओ अ विस्सामिओ अ नियचंदसालाए // 745 // | // 742 // धवलः श्रेष्ठी उपकारिणोऽपि कुमारस्य ईदृशं अनर्थ करोति, कुमारः अनर्थकारिणोऽपि एतस्य ॐ उपकारं करोति // 743 // यथा यथा कुमारस्य धवल-उज्ज्वलं यशो लोके एवमुक्तप्रकारेण विस्तृणाति विस्तारं प्राप्नोति तथा तथा हु इति निश्चितं स नाम्मा धवलोऽपि क्षणे क्षणे कालमुखः-श्याममुखो भवति M // 744 // तथापि कुमारेण स धवलः सबहुमान-बहुमानसहितं यथा स्यात्तथा निजगृहं आनीतो विविधभोज्यैः 743- स्पष्टम / ७४४--यशोधर्वालम्नो विरूपस्य श्यामताधिक्यस्योत्पत्त्या विषमालङ्कारः "विरूपकायस्योत्पत्ति रपरं विषमं मतम्" इति चन्द्रालोके तल्लक्षणस्मरणात् / / ७४५--तथापि सबहुमान स्वगृहानयनादोजनाच्चन्द्रशालायां विधामणाच्च कुमारस्यौदार्यातिशयो व्यज्यते / // 137 // Page #45 -------------------------------------------------------------------------- ________________ SENSHOROSAREEG तत्थ ठिओ सो चिंतह अहह अहो केरिसो विही वंको ? / जमहं करेमि कजं तं तं मे निष्फलं होइ / / 746 / / एवं ठिएवि अजवि मारिज्जइ जइ इमो मए कहवि / ता एयाओ सिरीओ सव्वाओ हुंति मह चव / / 747 // अन्न च इत्य सत्तमभूमीए सुत्तओ इमो इक्को / ता हणिऊण एवं रमणीवि बलावि माणेमि / / 748 // भोजितश्च, ततश्चन्द्रशालायां-स्वगृहोपरिभूमौ विश्रामितश्च-विश्राम कारितः / / 745 // तत्र-चन्द्रशालायां स्थितः स धवलश्चिन्तयति, किमित्याह-अहह इति खेदे अहो इति आश्चर्ये विधिः-देवः कीदृशो वक्रो वत्ततेऽहं यत् यत् कार्य करोमि तचन्मम निष्फलं भवति / / 746 / / एवं स्थितेऽपि यदि अयं कुमारो मयाऽद्यापि कथमपि-केनापि प्रकारेण मार्यते-प्राणवियुक्तः क्रियते तत्-तर्हि एताः सर्वाः श्रियो-लक्ष्म्यो ममैव भवन्ति // 747 अन्यच्च-अत्र-सप्तमभूमौ अयं कुमार एक-एकाकी सुप्तोऽस्ति, तत्-तस्मात्कारणात् एतं कुमारं हत्वा एतस्य तिस्रो रमणीरपि-स्त्रियोऽपि बलादपि मानयामि-भुनज्मि // 748 // इति चिन्तयित्वा स धवलो हृष्टः ४४६--अत्र तदीयप्रयत्ननिष्फलमायां विधिधकतायाः कारणतयोपन्यासात्कालिगमलङ्कारः। ७४७--स्पष्टम् / ७४८--कुमारहनने तदधिकाकितायाः हेतुतयोपन्यासात् काव्यलिङ्गम् / Page #46 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 138 // इअ चिंतिऊण हिट्ठो धिट्ठो दुट्टो निकिट्ठपाविट्ठो। असिधेणुं गहिऊणं पहाविओ कुमरवहणत्यं // 749 // उम्मग्गमुक्कपाओ पडिओ सो सत्तमाउ भूमीओ। छुरिआइ उरे विद्वो मुक्को पाणेहिं पावृत्ति // 750 // सो सत्तमभूमीओ पडिओ पत्तो अ सत्तमि भूमि / नरयस्स तारिसाणं समत्थि ठाणं किमन्नत्थ ? // 751 // सन् असिधेनुं--क्षुरिकां गृहीत्वा कुमारस्य वधा प्रधावितो-हननार्थ चलितः, कीदृशः सः ?--धृष्टः पुनदुष्टोऽत एव निकृष्ट--अधमः पुनरतिशयेन पाप इति पापिष्टः // 749 // भयत्वरादिवशात उन्मार्गे मुक्तौ पादौ येन स उन्मार्गमुक्तपादः सन् सप्तम्या भूमितः पतितः स्वकर स्थया क्षुरिकया उरसि-हृदये विद्धः पापोऽयमितिकृत्वा प्राणैर्मुक्त:--त्यक्तः // 750 // स धवलः सप्तमभूमितः पतितो नरकस्य सप्तमी भूमि- सप्तमनरकपृथ्वी मित्यर्थः प्राप्तश्च, युक्तोऽयमथेः यतस्तादृशानां दुष्टानां सप्तमनरकादन्यत्रकि स्थान समस्ति ?, नास्त्येवेत्यर्थः॥ 751 // ७४९-"हिट्ठो धिट्ठो दुट्ठो निकिट्ठ पाविट्ठो” इत्यत्र वृत्त्यनुप्रानः / 750 स्पष्टम् / ७५१-अत्र कारणेन सप्तमभूमिपतनात्मना कार्यस्य सप्तमभूमिप्राप्त्यात्मनः सारूण्यवर्णनात् समोनामालङ्कारः “सारुण्यमपि कार्यस्य कारणेन समं विदुः / नीचप्रवणतालक्ष्मि ! जलजायास्तवोचिता" इति चन्द्रालोके तल्लक्षणोदाहरणस्मरणात् / // 138 // Page #47 -------------------------------------------------------------------------- ________________ तं दट्टण पभाए लोओ चिंतइ इमाइ चिट्टाए। कुमरहणणत्यमेसो नज्जइ आहाविओ नूगं // 752 // अहह अहो अहमतं एयस्स कुबेरसिणिो नूणं / जो उवयारिकपरे कुमरेऽवि करेइ वहवुद्धिं // 753 // एएणं पावणं जो दोहो चिंतिओ कुमारस्स। .. सो एअस्सवि पडिओ अहो महप्पाण माहप्पं // 754 // प्रभाते लोकः स्वहस्तक्षुरिकया मृतं तं धवलं दृष्ट्वा चिन्तयति, किमित्याह-नून-निश्चयेन अनया चेष्टया एष धवलः कुमारस्य हननार्थ आधावितो ज्ञायते / / 752 // पुनः किं चिन्तयतीत्याह-अहहेति खेदे अहो इति आश्चर्ये एतस्य कुबेरवेष्ठिनोऽधमत्वं आश्चर्यकार्यकारीत्यर्थः, नूनं-निश्चितं उपकारकपरे--उपकारकरणतत्परेऽपि कुमारे यो दुष्टो वधबुद्धि मारणबुद्धिं करोति // 753 // एतेन पापेन- क्रूरेण धरलेन यः कुमारस्य द्रोहश्चिन्तितः सः एतस्यैव पतितः, अत्र अपिशब्द एवकाहै रार्थेऽव्ययानामनेकार्थत्वात् , अहो महात्मनां--महापुरुषाणां माहात्म्य आश्चर्यकारीत्यर्थः // 754 // ७५२-७५३-स्पष्टे / ७५४--अत्र “महप्पाण माइप्या" इत्यत्र छेकानुप्रासः / 8+ Page #48 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकहा कुमरोवि हु तच्चरिअं चिंततो सोइऊण खणमिक्कं / काऊण पेअकिच्चं दावेइ जलंजलिं तस्स // 755 // वरबुद्धिदाइणो जे मित्ता धवलस्स आसि तिन्नेव / ते सव्वाइ सिरीए कुमरेणऽहिगारिणो ठविआ // 756 // मयणातिगेण सहिओ कुमरो तत्थ डिओ समाहीए। केवलसुहाइं भुंजइ मुणिव्व गुत्तित्तयसमेंओ॥ 757 // कुमारोऽपि च तस्य धवलस्य चरित-आचारं चिन्तयन् एकं क्षणं यावत् शोचित्वा तस्य प्रेतक्रियां-मृतककर्तव्यं वहिनदानादिकं कृत्वा तस्मै जलस्याञ्जलिं दापयति // 756 // वरबुद्धिदायीनि-प्रधानबुद्धिदायकानि | यानि धवलस्य त्रीणि मित्राणि आसन् तान्येव कुमारेण सर्वस्या धवलसम्बन्धिन्याः श्रियो-लक्ष्म्या अधिकारीणि स्थापितानि // 756 // मदनात्रिकेण-तिसृभिर्मदनास्त्रीभिः सहितः कुमारस्तत्र पुरे समाधिना-चित्तै 755-756- स्पष्टे / ७५८–अत्र मदनात्रयसहितस्य कुमारे गुप्तित्रयसमेतमुनिसादृश्यस्य बिम्बप्रतिबिम्बभावकृतसाधर्म्यप्रयोज्यस्य वर्णनात्पूर्णोपमालङ्कारः "गुणदोषौ बुधो गृहन्निन्दुक्ष्वेडा विवेश्वरः / शिरसा लाघते पूर्व परं कण्ठे नियच्छतीत्यादौ यथाऽबसेयः / // 139 // Page #49 -------------------------------------------------------------------------- ________________ अन्नदिणे सो कुमरो रयवाडीए गओ सपरिवारो। . पिच्छई एगं सत्थं उत्तरियं नयरउजाणे // 758 // जो तत्थ सत्यवाहो सोवि हु कुमरं समागय टुं। घिसूण भिट्टणाई पणमइ पाए कुमारस्स // 759 // कुमरेण पुच्छिओ सो सत्थाहिव ! आगओ तुम कत्तो। पुरओवि कत्थ गच्छसि किं कथवि दिढमच्छरियं // 760 // काव्येण स्थितः सन् केवलसुखानि-समस्तसुखानि भुनक्ति, क इव ?-गुप्तित्रयेण मनोवाकायगुप्तिरूपेण समेतोयुक्तो मुनिरिव, यथा स मुनिः सर्वसुखानि भुनोक्त तथाऽयमपि इत्यर्थः 'केवलश्चैककृत्स्नयो रितिहैमः // 757 // अन्यस्मिन् दिने सपरिवार:-परिवारसहितः कुमारो राजवाटिकायां गतः सन् नगरस्योद्याने उत्तीर्ण एकं सार्थ प्रेक्षते-पश्यति / / 758 // यस्तत्र सार्थवाहः सोऽपि कुमारं समागतं दृष्ट्वा प्राभृतानि गृहीत्वा कुमारस्य पादौ प्रणमति // 759 // कुमारेण स पृष्टः-हे सार्थाधिप-हे सार्थपते! त्वं कुतः स्थानात् आगतोऽसि ? पुरतः-अग्रतोऽपि कुत्र गच्छसि ? किं कुत्रापि आश्चर्य द्रष्टं ? दृष्टं चेत्कथयेतिभावः // 760 // ततः सार्थवाहो भणति-अहं कान्तीनग ७५८-स्पष्टम् / ७५९-मत्र "तत्थ सत्थवाहो" इत्यत्रस्थ शब्दस्यासकृदावृत्त्या छेकानुप्रासः / ७६०-स्पष्टम् / ॐॐॐॐॐ Page #50 -------------------------------------------------------------------------- ________________ वालमा. सिरिसिरि // 10 // 456 PREGNREKKERH तो भणइ सत्थवाहो कंतीनयरीओ आगओ अहयं / गच्छामि कंधुदीवं निसुणसु अच्छेरयं एयं // 761 // इत्तो य जोयणसए कुंडलनयरं समस्थि विक्खायं / तत्यत्थि गुरुपयावो राया सिरिमगरकेउत्ति // 762 // तस्स कप्पूरतिलया देवी कप्पूरविमलसीलगुणा / तस्कुच्छिभवा सुंदरपुरंदरक्खा दुवे पुत्ता / / 763 // रीतः आगतोऽस्मि, कम्बुद्वीपं गच्छामि, एतद्-अनन्तरं वक्ष्यमाणं आश्चर्य शृणु / / 761 // इत्तश्च-अस्मान्नगरात् योजनशते विख्यातं-प्रसिद्धं कुण्डलपुरनामकं नगर-समस्ति, तत्र गुरुः-महान् प्रतापो यस्य स गुरुप्रतापः श्रीमकरकेतुरिति नाम्ना राजाऽस्ति / / 762 // तस्य राज्ञः कर्पूरतिलकानाम देवी-राक्षी अस्ति, कीदृशी?कपरवद्विमलो निर्मलः शीलगुणो यस्याः सा कर्पूर० तस्याः कुक्षौ भव-उत्पत्तिययोस्तौ तत्कुक्षिभवौ सुन्दरपुरन्दराख्यौ सुन्दरपुरन्दरनामानौ द्वौ पुत्रो स्तः // 763 // तयोः पुत्रयोरुपरि च एका गुणसुन्दरीति नाम्ना पुत्री ७६१-स्पष्टम् / ७६२--अत्र योजनशतधिस्तारो कुण्डलनगरस्य महानगरत्वं व्यञ्जयति / ७६३--अत्र कर्पूरद्धिमलः शीलगुणो यस्या इति कर्परतिलका शीलगुणयोरुज्ज्वलत्वेन कर्पूरसादृश्यवर्णनादुपमाळकारः। द Page #51 -------------------------------------------------------------------------- ________________ ताण उवरिं च एगा पुत्ती गुणसुंदरित्ति नामेणं / जा रूवेणं रभा बंभी अ कलाकलावेणं // 764 // तीए कया पइन्ना जो मं वीणाकलाइ निजिणइ / सो चेव मज्झ भत्ता अन्नेहिं न किंपि मह कजं // 765 // तं सोऊणं पत्ता तत्थ नरिंदाण नंदणाऽणेगे। वीणाए अब्भासं कुणमाणा संति पइदिवसं // 766 // अस्ति, या पुत्री रूपेण-लावण्येन सौन्दर्येणेत्यर्थः रम्भा-रम्भादेवाङ्गनातुल्या वर्तते, च पुनः कलाकलापेनकलानां समूहेन ब्राह्मी-सरस्वती तुल्याऽस्ति // 764 // तया प्रतिज्ञा कृताऽस्ति, कीदृशीत्याह--यः पुमान् वीणाकलया-वीणावादनचातुर्येण मां निर्जयतिनिःशेषेण जयति स एव मम भर्ता, अन्यैः पुरुषैर्मम किमपि कार्य प्रयोजनं नास्ति // 765 // तत् श्रुत्वा तनगरे अनेके-बहवो नरेन्द्राणां-राज्ञां नन्दनाः-पुत्रा प्राप्ताः प्रतिदिवसं-प्रत्यहं वीणाया अभ्यासं कुर्वाणाः सन्ति ७६४--अत्र कतिलकाया रूपेण रम्भारूपत्वस्य कलाकलापेन ब्राह्मीरूपत्वस्य वर्णनापकमलहारः। ७६५-स्पष्टम् / ७६६-मत्र नरेन्द्रनन्दनानां चीणाभ्यासस्य परीक्षोत्तीर्णतासम्पत्तिः प्रयोजनम् / Page #52 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 141 // ECORRRRR मासे मासे तेसिं होइ परिक्खा परं न केणावि / सा वीणाए जिप्पइ पच्चक्खसरस्सईतुल्ला // 767 // एगपरिक्खादिवसे दिट्ठा सा तत्थ देव ! अम्हेहिं / रमणीण सिरोरयणं सा पुरिसाणं तुम देव ! // 768 // अघडतोवि हु जइ कहवि होइ दुण्हपि तुम्ह संयोगो। / / ता देव ! पावणो एस पयागो हबद सहलो // 16 // // 766 // मासे मासे तेषां राजकुमाराणां परीक्षा भवति परं केनापि राजपुत्रेण सा कन्या वीणायां न जीयते, कीदृशी सा ?--प्रत्यक्षेण-साक्षात्सरस्वत्या तुल्या--सदृशी // 767 // एकस्मिन् परीक्षादिवसे तत्र सा राजपुत्री हे देव-हे राजन् ! अस्माभिदृष्टा, परमस्माभिरे ज्ञायते-हे देव ! रमगीनां-स्त्रीणां सर्वासामपि शिरोरत्नं -शिरोमणिः सा कन्याऽस्ति, पुरुषाणां सर्वेषामपि शिरोरत्नं त्वमसि // 768 // यद्यपि अघटपानोऽपि--असम्भवन्नपि भवतोयोरपि संयोगः-सम्बन्धः कथमपि भवति तत्-तर्हि हे देव ! प्रजापतेः-- विधातुः एष भवद्वयनिर्माणरूपः प्रयासः सफलो भवति / / 769 / / ७६७--अत्र कपूरमिलकायां नयां प्रत्यक्षमरस्पती तुल्यतावर्णनादुरामालङ्कारः। ७६८-अत्र रमणारत्नं मा त्वया पुरुष -रत्नेन पुरुषरत्नं त्वं रमणीशिरोरत्नेन तयेत्यन्योन्यालङ्कारः अन्योन्य नाम यत्र स्यादुपकारः परस्परम इति चन्द्रालोके तल्लक्षणम् / ७६९-अत्र संभावनालङ्कारः / ** // 141 // Page #53 -------------------------------------------------------------------------- ________________ Rekhk**** तं सोऊणं कुमरो सत्थाहिवई पसत्थवत्थेहिं। पहिराविऊण संझासमये पत्तो नियावासं // 770 // चिंतेइ तओ कुमरो कह पिक्खिस्सं कुऊहलं एवं ? / अहवा नवययझाणं इत्थ पमाणं किमन्नेणं ? // 771 // इअ चिंतिऊण सम्मं नवपयझाणं मणमि ठावित्ता। तह झाइउं पवत्तो कुमरो जह तक्खणा चव // 772 // तत्पूर्वोक्तं श्रुत्वा कुमारः सार्थाधिपति प्रशस्तवस्त्रैः परिधाप्य सन्ध्यासमये निजावासं-प्राप्तः // 770 // ततः कुमारश्चिन्तयति-एतत्कुतूहलं-कौतुकं कथं प्रेक्षिष्ये-विलोकयिष्यामि ? अथवा अत्र-अस्मिन् कार्ये नवपदानां-अर्हदादीनां ध्यान प्रमाणमस्ति, अन्येन विमर्शन (किं?,न) किञ्चिदित्यर्थः // 771 // इति चिन्तयित्वा सम्यक नवपदध्यानं मनसि स्थापयित्वा कुमारः श्रीपालस्तथा तेन प्रकारेण ध्यातुं 18 प्रवृत्तो-यथा तत्क्षणादेव-तत्कालमेव // 772 // ७७०-अत्र साथाधिपतेः प्रशस्त्रवस्त्रारिधापनं सन्ध्यासमये गृहागमनं चैतन्प्रपञ्चगोपनार्थमितिभावः। ७७१-७७२-स्पष्टे / - - ** Page #54 -------------------------------------------------------------------------- ________________ सिरिसिरि // 142 // वालकहा सोहम्मकप्पवासी देवो विमलेसरो समणुपत्तो। करकलिउत्तमहारो कुमरं पई जंपए एवं // 773 // इच्छाकृतियोमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः। कण्ठस्थित यत्र भवत्यवश्यं कुमार ! हारं तममुं गृहाण // 774 // सौधर्माख्यदेवलोकनिवासी विमलेश्वरो नाम देवः समनुप्राप्तः, तत्र सम्प्राप्तः, सन् कुमारं प्रति एवंवक्ष्यमाणप्रकारेण जल्पति-वक्ति, कीदृशो देवः ?-करे-हस्ते कलितः-प्राप्तः उत्तमः-प्रधानो हारो यस्य स एवंविधः // 773 // एवं कथमित्याह-हे कुमार ! त्वं अमुं हारं गृहाण, तं कं इत्याह-यत्र-यस्मिन् हारे कण्ठे स्थिते सति अवश्यं-निश्चयेन एतानि पञ्च कार्याणि भवन्ति, तथाहि-इच्छया आकृतिः इच्छाकृतिः, यादृशी इच्छा भवेत् तादृशो देहाकारो भवेत् 1 तथा व्योम्नि-आकाशे गतिः-गमन-व्योमगतिः 2 तथा कलासु सर्वास्वपि प्रौढि:प्रागल्भ्यं निपुणत्वमितियावत् 3 तथा जयः-शत्रूणां पराजयप्रापणम् 4 तथा सर्वेषां विषाणमपहारः-अपहरणं सर्वविषापहारः 5 // 774 / / ७७३-स्पष्टम् / ७४–पञ्चविशिष्टफल कहाराधिगमात् नवपदध्यानास्य प्रभावातिशयोऽमिव्यजितः। // 142 // Page #55 -------------------------------------------------------------------------- ________________ एवं वदन्नेव स सिद्धचक्रा-धिष्ठायकः श्रीविमलेशदेवः / कुमारकण्ठे विनिवेश्य हारं, जगाम धामाद्भतमात्मधाम // 775 // तं लध्धूण कुमारो निचिंतो सुत्तओ अह पभाए / उलुतोऽवि हु कुंडलपुरगमणं निअमणे कुणइ // 776 / / हारपभावणं कयवामणरुवो गओ पुरे तत्थ / पासइ वीणाहत्थे रायकुमारे ससिंगारे // 777 // स सिद्धचक्रस्याधिष्ठायकः श्रीविमलेशदेवो-विमलेश्वरनामा सुरः एवम्-उक्तप्रकारेण वदन-ब्रुवन् एव कुमारस्य कण्ठे हारं विनिवेश्य-स्थापयित्वा आत्मनः-स्वस्य धाम-गृह स्वर्गमित्यर्थः जगाम-गतवान्, कीशमात्मधाम ?-धाम्ना-तेजसाऽद्भुतं धामाद्भुतम् // 775 // कुमारस्तं हारं लब्ध्वा निश्चिन्तः-चिन्तारहितः सुप्तः, अथ प्रभाते उत्तिष्ठन्नेव निजमनसि-स्वचित्ते कुण्डलपुरगमनं करोति // 776 // हारप्रभावेण कृतं वामनरूपं येन स एवंविधः कुमारस्तत्र पुरे गतः सन् वीणा हस्तेषु येषां ते वीणाहस्तास्तान् पुनः सह शृङ्गारेण वर्त्तन्ते ७७५-अत्र धामाद्भुतम् इत्यत्र धामशब्दस्य तेजोऽर्थः, आत्मधामेत्यत्र पुन ग्रुहरूपोऽर्थोऽवसेयः तथा च विश्व: "धामशक्तो प्रभावे च तेजोमन्दिर जन्मसु" इति / ७७६-कुमारस्य निश्चिन्तस्वापे तादशहारलाभस्थ कारणतयोपन्यासात् काव्यलिजमलङ्कारः / ७७७-अत्र "कुमारे ससिगारे" इत्यत्रानुप्रासोऽङ्कारः। Page #56 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 143 // कुमरो वामणरूवो रायकुमारेहिं सह गओ तत्थ। जत्यत्यि उवज्झाओ वीणासत्थाइं पाढतो // 778 // जह जह उयझायं पड़ वामणओ कहह मंऽपि पाढेह / तह तह रायकुमारा हसंति सव्वे हडहडत्ति // 779 // दटुं अपाढयंत उवझायं झत्ति तस्स धामणओ। अप्पेइ हत्थखग्गं हेलाए अइमहग्घंपि // 780 // द इति सशृङ्गारास्तान् राजकुमारान् पश्यति // 777 / / कुमारो वामनरूपः सन् अन्य राजकुमारः तत्र गतः यत्र | वीणाशास्त्राणि पाठयन् उपाध्यायोऽस्ति / / 778 / / अथ वामनको यथा यथा उपाध्यायं प्रति कथयति, किमित्याह-मामपि पाठयतेति, तथा तथा सर्वे राजकुमारा हडहड इति हसन्ति // 779 / / तदा वामनक उपाध्यायं अपाठयन्तं दृष्ट्वाऽतिमहामपि-बहुमूल्यमपि हस्तखङ्गं-स्वहस्तकरवालं हेलया| लीलामात्रेण झटिति-शीघ्रं तस्मै उपाध्याय अर्पयति-ददाति // 780 // ततः-तदनन्तरं उपाध्यायस्तं वाम ५७८-अत्र वामनस्यापि कन्यारत्नप्राप्तिनिमित्समध्यापनप्रार्थनाहासबीजमनुसन्धेयम् / ७८०-अश्रोपाध्यायासिमहाघखदान प्रलोभनार्थमिति व्यख्यते / KOREAKTx // 143 / / Page #57 -------------------------------------------------------------------------- ________________ तो उवझाओ तं आयरेण पुरओ निवेसइस.: अप्पेइ सिक्खणत्थं निअवीणं तस्स हत् / / 781 // वामणओ तं वीणं विवरीयत्तेण पाणि खेतो।। तंतिं वा तोडतो फोडतो तुंषयं वावि // 782 // सन्वेसिं कुमाराणं हासरसं चेव वड्ढयंतोवि / केवलदाणवलेणं अग्घइ उवझायपासंमि // 783 // नकं आदरेण पुरतः-अग्रतो निवेश्य-स्थापयित्वा शिक्षणार्थ तस्य-वामनस्य हस्ते निजवीणां-स्वकीयविपश्चीं तस्मै-वामनाय अर्पयति // 781 // वामनकस्तां वीणां पाणिना-हस्तेन विपरीततया गृह्णन् चः पुनः तन्त्री 5 त्रोटयन् तुम्बकं वापि स्फोटयन् // 782 // सर्वेषां कुमाराणां हास्यरसमेव बर्द्धयन्नपि केवल दानस्य बलेन र उपाध्यायस्य पार्श्व अर्ध्यः-पूजाहः स इवाचरति अर्घयति-आदरयोग्यो भवतीत्यर्थः॥७८३॥ स वामनकोऽपि ७.१-स्पटम् / ७८२-अत्र वीणाया विपरीतन्धेन ग्रहणं तात्री त्रोटनम् तुम्बकस्फोटनं सर्वमपि राजकुमारेभ्यः स्वकीया पाटवप्रवर्शनार्थमनुसन्धेयम् / 783 -कुमाराणां केवल हासपात्रीभवन्नपि दानमहिम्नोपाध्यायात् सत्कारं लभत एवेति चातुर्ये व्यज्यते। Page #58 -------------------------------------------------------------------------- ________________ वालका सिरिसिरि // 144 // सोऽवि परिक्खासमए रक्खिजंतोवि तेहिं सब्वेहिं / कुंडलदाणवसंणं कुमरिसहाए गओ झत्ति // 784 // तं कयइच्छारूवं कुमरी पासेइ निरुवमसरुवं / अन्ने वामणरूवं पासंति निवाइणो सब्वे // 785 // चिंतइ मणे कुमारी मज्झ पइन्ना इमण जइ पुन्ना / ताऽहं पुन्नपइन्ना अप्पं मन्नेमि कयपुन्नं // 786 // परीक्षायाः समये-अवसरे तैः सबैलॊकैरन्तः प्रविशन् रक्ष्यमाणोऽपि-वार्यमाणोऽपि कुण्डलदानवशेन झटिति-- शीघ्र कुमार्याः सभायां गतः / / 784 // कृतं इच्छया रूपं येन स कृतेच्छारूपस्तं तादृशं तं कुमारं कुमारी-नृपकन्या निरुपम-उपमारहितं स्वरूपं यस्य स तं तथोक्तं पश्यति, अन्ये नृपादयः सर्वेऽपि लोका वामनरूपं पश्यति // 785 / / तदा कुमारी मनसि चिन्तयति, यदि अनेन राजकुमारेण मम प्रतिज्ञा पूर्णा- पूरिता तत्- तदाऽहं आत्मानं कृतपुण्यं मन्ये-जानामि ७८४--कुमारीसभा प्रवेशे कुण्डलदानस्य हेतुतयोपन्यामात् काव्यलिङ्गम् / 785 हारप्रभावदिच्छारूपतया ये प्रति यादृशंरूप दिदर्शयिषति स तस्य तादृशमेवरूपं द्रष्टुं शक्नोतीति कुमारी तमनुपमरूपं पश्यन्त्यन्ये राजकुमाराश्च वामनरूपं पश्यतीतिभावः / ७८६-अत्र नशब्दद्वयविवक्षायां छेकानुप्रासः, सर्वविवक्षायां च वृत्यनुप्रास इति द्रष्टव्यम् / Page #59 -------------------------------------------------------------------------- ________________ जइ पुण मज्झ पइन्ना इमिणावि ण पूरिया अहन्नाए / ताहं विहिअपइन्ना सवेरिणी चेव संजाया // 787 // उबझायाएसेणं तेहिं कुमारेईि दसियं जाव।। वीणाए कुसलतं ताव कुमारीवि दंसेइ // 788 // तीए कुमरिकलाए संकुडियं सयलरायकुमराणं / वीणाए कुसलत्तं चंदकलाइ व्ब कमलवणं // 789 // का कृतं पुण्यं येन स तं, कीदृशी अहं ?- पूर्णा प्रतिज्ञा यस्याः सा पूर्णप्रतिज्ञा // 786 // यदि पुनरनेन पुरुषे| णापि अधन्याया-अपुण्यवत्या मम प्रतिज्ञा न पूरिता तत्-तर्हि विहिता-कृता प्रतिज्ञा यया सा ईदृशी अहं स्ववैरिणी एव समाता // 787 // तत उपाध्यायस्यादेशेन-आज्ञया तैः कुमारैर्यावद्वीणायां- वीणावादने कुशलत्वं-निपुणत्वं दर्शितं तावत्कुमारो अपि दर्शयति, निजवीणावादनविज्ञानमिति शेषः॥७८८ // तया कुमार्याः कलया सकलराजकुमाराणां वीणावादने कुशलवं सङ्कचितं-मुद्रितमित्यर्थः, कया किमिव ?-चन्द्रकलया कमलवनमिव, यथा तया तत्सडुचति तथेत्यर्थः॥ 789 // ७८७-७८८-स्पष्टे / ७८९-चन्द्रकलया कमलावनमिव कुमारी कलया कुमार कुलं संकुचितमित्युपमालकारः / Page #60 -------------------------------------------------------------------------- ________________ सिरिसिरि // 145 // बालकहा तं च कुमारीइ कलं सयलोवि जणो पसंसए जाव / ताव कुमारो वामणरूवधरो बजरइ एवं // 79 // अहो सुजागे कुंडल-पुरलोओ केरिसो इमो सव्वो। तो संकिआ कुमारी उवहसिउं मन्नए अप्पं // 791 // अप्पेह नियं वीणं तस्स कुमारस्स रायघूयावि / कुमरोवि सारिऊणं तं च असुद्धं कहइ एवं // 792 // यावच तां-कुमााः कलां सकलोपि लोकः प्रशंसति-लाघते तावद्वामनरूपधरः कुमारः श्रीपाल एवं -वक्ष्यमाणप्रकारेण 'वजरइ' इति व्रते // 790 // कथमित्याह-अहो इति अलीकप्रशंसायां अयं सर्वोऽपि कुण्डलपुरलोकः कीदृशः सुज्ञानोऽस्ति ?, अज्ञानवानितिभावः, तत एतत्कुमारवचनश्रवणानन्तरं कुमारी शकिता सती आत्मानं उपहसितं मन्यते-कुमारणाहं उपहसितेति जानातीत्यर्थः // 791 // तदा राजकन्यापि तस्मै कुमाराय निजां-स्वकीयां वीणां अर्पयति, कुमारोऽपि च तां वीणां सारयित्वा एवं-वक्ष्यमाणप्रकारेण अशुद्धां ७९०-अत्र 'वज्जर' इति कथधातोः 'कश्र्वज्जर पज्जरोप्पाल' इत्यादिना 42 // सूत्रेग बज्जरादेशे रूपमनुसम्धेयम् / ७९१-मत्र कुण्डलपुर लोकेशानण्यापनात् कुमार्याः प्रतिमापि क्षीणा किमपि प्रतीयते / ७९२-७९३--स्पष्टे / Page #61 -------------------------------------------------------------------------- ________________ AKRANKUASSAAZXXX*** तंती सगन्भरूवा गलगहियं तुंबयं च एयाए / दंडोवि अग्गिदड्ढो तेण असुद्धा मए कहिया // 793 // ते दंसिऊण सम्मं आसारेऊण वायए जाव / ताव पसुत्तुव्व जणो सब्वोवि अचेयणो जाओ // 794 // कस्सवि मुद्दारयणं कस्सवि कडयं च कुंडलं मउलं / कस्सावि उत्तरीयं गहिऊण कओ अ उक्करडो॥७९५॥ * कथयति // 792 // कथमित्याह-एतस्या वीणायास्तन्त्री सगर्म रूपं यस्याः सा सगर्मरूपा स्फुटितेत्यर्थः अस्तीति शेषः च पुनस्तुम्बकं गले गृहीतं-लपमस्ति, एतस्या दण्डोऽपि अग्निना दग्धोऽस्ति, तेन कारणेन मया इयं वीणाऽशुद्धा कथिता // 793 // तान् म(त)न्व्यादिदोषान् दर्शयित्वा सम्यक् आसार्य-सारयित्वा यावत्कमारो वीणां वादयति तावत्प्रकर्षेण सुप्त इव सर्वोऽपि जनो-लोकोऽचेतनो जातः॥ 794 // तदा कुमारेण कस्यापि मुद्रारत्नं कस्यापि कटकं-वलयं च पुनः कस्यापि (कुण्डलं कस्यापि) मुकुट कस्यापि उत्तरीयं-वस्त्रं गृहीत्वा उक्करडोति-उत्करः-पुनः कृतः॥ 795 / / अथ-अनन्तरं लोके जागृते सती ७९४--भत्र वीणानिनदश्रवणाल्लीने पुरलोके सुप्तत्वोत्प्रेक्षणादुत्प्रेक्षालङ्कारः / ७९५-मत्र विराटनगरे ससैन्यान दुर्योधनादीन मोहनास्त्रेण मोहयित्वा विराटराजकुमार्या उत्तरायाः कृते मुद्राकुण्डलादिहरणमर्जुनेनेव कुमारेण मुद्रारत्नकटककुण्डलादिहरणं कृतमिति गम्यते / सॐॐॐ Page #62 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 146 // अह जग्गियंमि लोए अच्छरिअं पासिऊण सा कुमरी / धन्ना पुन्नपइन्ना वरइ कुमारं लिजयसारं // 796 // रायाईओ अ जणो जा चिंतइ वामणो हहा वरिओ। ताव कुमारो दसइ सहावरूवं नियं झत्ति // 797 // आणंदिओ अ राया परिणावेऊण तेण निअघूय / दावेइ हयगयाई धणकंचणपूरियं भवणं // 798 // सा कुमारी एतदाश्चर्य दृष्ट्वा त्रिजगति-त्रिभुवने सारं कुमारं श्रीपालं वृणीते, कीदृशी कुमारी?-धन्या पुनः पूर्णा प्रतिज्ञा यस्याः सा पूर्णप्रतिज्ञा / / 796 // राजादिकश्च जनो-लोको हहा इति खेदे वामनोवृत इति यावच्चिन्तयति तावत् श्रीपालकुमारो झटिति-शीघ्रं निज-स्वकीय स्वभावरूपं दर्शयति // 797 // तदा राजा आनन्दितो-हर्षितः सन् तेनेति तं कुमारं निजपुत्रीं परिणाय्य हयगजादिकं दापयति, पुनः धनकाञ्चनपूरितं भवनं| मन्दिरं दापयति // 798 // ७९६--अत्र शब्दस्यासकृदावृत्त्या वृत्त्यनुप्रासः / ७९७--स्पष्टम् / ७९८--अत्र 'सेणेति द्वितीयाथै सप्तमीविभक्तिरनुसन्धेया उत्तरार्द्ध णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः। // 146 // Page #63 -------------------------------------------------------------------------- ________________ तत्थ ठिओ सिरिपालो पुन्नविसालो महाभुयालो / गुणसुंदरीसमेओ निश्चंपि करेइ लीलाओ // 799 // .. अन्नदिणे नयराओ रयवाडीए गएण कुमरेण / / दिवो एगो पहिओ विसेसवत्तं च सो पुट्ठो।। 8.0 // .. . सो भणइ देव कुंडिणपुराउ पट्ठावणीइ पट्ठविओ। नयरंभि पइटाणे इन्भेण धणावहेणाहं / / 801 // तत्र भवने स्थितश्च श्रीपालः कुमारो गुणसुन्दा स्वपल्या समेतः-संयुक्तो नित्यमपि लीला:-क्रीडा: करोति, कीदृशः श्रीपालः १-पुण्यं विशालं-विस्तीर्ण यस्य स पुण्यविशालः, प्राकृतत्वाद्विशेष्यस्य पूर्वनिपातः, पुनर्महाभुजाल:-प्रचण्डभुजदण्ड इत्यर्थः // 799 ॥अन्यस्मिन् दिने नगरात् राजवाटिकायां गतेन कुमारेण एकः पथिक:-पान्थो दृष्टो-विलोकितः च पुनः स पथिको विशेषवा पृष्टः॥८००॥ तदा स पथिको भणति हे ॐ देव ! इभ्वेन-महर्दिकेन धनावहेन-धनावहनाम्ना श्रेष्ठिनाऽहं कुण्डिनपुरात् प्रतिष्ठाने नगरे-प्रतिष्ठानपुरे स्थापनिकया-दिवसनियमनेन प्रस्थापितोऽस्मि-मुक्तोऽस्मि // 801 / / आगच्छता मया काश्चनपुरनामके नगरे हे ७९९–अत्र ‘सिरिपालो' विसालो 'भुयालो' इति लकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / ८००-स्पष्टम् / ८०१-भत्र वृत्यानुप्रासोऽलङ्कारः। Page #64 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि का 147 // NAGAR आगच्छंतेण मए कंचणपुरनामयंमि नयरंमि / जं अच्छरिअ दिटुं पुरिसुत्तम ! तं निसामेह / / 802 // तत्यत्थि कंचणपुरे राया सिरिवजसेणनामुत्ति / तस्सऽत्थि पदवी कंचणमालत्ति विक्वाया // 803 // तीए कुक्खिसमुन्भवा पुत्ता चत्तारि संति सोंडीरा / जसधवल जसोहर-वयरसिंह-गंधवनामाणो // 804 // पुरुषोत्तम ! यत् आश्चयं दृष्टं तचनिशामय-शृणु // 802 // तत्र काञ्चनपुरे नगरे श्रीवज्रसेन इति नाम्ना राजाऽस्ति, तस्य राज्ञः काश्चनमाला इति नाम्ना विख्याता-प्रसिद्धा पट्टदेवी-पट्टराज्ञी अस्ति, // 803 // तस्याः कुक्षौ समुद्भव-उत्पत्तिर्येषां ते ईदृशाः पुत्राश्चत्वारः सन्ति, कीदृशाः ?-'सोण्डीर'त्ति शौण्डीय८०२-पुरुषोत्तम इति सम्बोधनेन कुमारस्य महाप्रभादोऽनेन विशातो लक्ष्यते / ८०३-अत्र 'तत्थऽस्थि' इत्यत्र 'लुक' 1310 // इत्यनेन पूर्वस्वरस्य लुगवसेया / त्थेति व्यञ्जनसमुदयस्यासकृदावृत्त्या छेकानुपासोऽलङ्कारः। ८०४-अत्र 'पुत्ता' चत्तारि इत्यत्र 'त्ता' इत्यस्यासकृदावृत्त्या छेकानुप्रासोऽलङ्कारः, अत्र 'चतुरश्चत्तारो चउरो सत्तारि' 3122 // इत्यनेन लिङ्गत्रयेऽपि चतुर शब्दस्य जश्शसूभ्यां सहितस्य "चत्तारो चउरो चत्तारि" इति प्रयाणामप्यादेशानां विधानात् "पुत्ता चत्तारि" इत्यत्र लिझमेदजनित दोषो नोनावनीयः। // 147 // Page #65 -------------------------------------------------------------------------- ________________ ताण उवरिं च एगा पुत्ती तियलुक्कसुंदरी अस्थि / तिअलोएवि न अन्ना जीए पडिछंदए कन्ना // 805 // तीए अणुरूववरं अलहंतेणं च तेण नरवइणा। .. पारद्धो अस्थि तहिं सयंवरामंडबो देव ! // 806 // तत्थाथि सुविच्छिन्नो उत्तुंगो मूलमंडवो रम्मो। मणिकंचणथंभट्टिअपुत्तलियाखोहिअजणेहो // 807 // Baa वन्तः पराक्रमवन्त इत्यर्थः, किनामान इत्याह-यशोधवल१ यशोधर२ वज्रसिंह३ गान्धर्व नामानः // 804 // तेषां पुत्राणामुपरि च एका त्रैलोक्यसुन्दरी नाम पुत्री अस्ति, यस्याः कन्यायाः मतिच्छन्दके-प्रतिविम्बे यत्सदृशीत्यर्थः अन्या कन्या त्रैलोक्येऽपि नास्ति / / 805 // तस्याः कन्याया अनुरूपं-योग्यं वरं अलभमानेनअप्राप्नुवता च तेन नरपतिना-राज्ञा हे देव-हे राजन् ! तत्र-नगरे स्वयंवरामण्डपः प्रारब्धोऽस्ति / / 806 // तत्र-स्वयंवरामण्डपे सुतराम्-अतिशयेन विस्तीर्ण उत्तुंग-उच्चैस्तरो रम्यो-रमणीयो मूलमण्डपोऽस्ति, पुनः कीदृशः ?-मणिकाञ्चनस्तम्भेषु-रत्नस्वर्णमयस्तम्भेषु (स्थिताः)याः पुत्रिका:-शालभञ्जिकास्ताभिः क्षोभितःक्षोभं प्रापितो जनौघो-जनसमूहो यत्र स मणि // 807 // ततो मण्डपाचतुर्यु पार्श्वेषु रचिताः कुतूहलैः-कौतुकैः ८०५--८०६---८०७--स्पष्टानि / Page #66 -------------------------------------------------------------------------- ________________ सिरिसिरि // 148 // वारुकहा TODARASGE तत्तो चउपाससु रइआ कोऊहलेहिं परिकलिआ। मंचाइमंचसेणी सग्गविमाणावलिसरिन्च्छा / / 808 // जे संति निमंतिअनरवराण पडिवत्तिगउरवनिमित्तं / तत्थ कणतिणसमूहा ते गरुया गिरिवरेहिंतो // 809 // आसाढपढमपक्खे धीयाए अत्यि सुमुहत्तो। कल्ले सा पुण बीआ मग्गो पुण जोअण तीसं // 810 // परिकलिताः समन्तात् युक्ता मञ्चातिमञ्चश्रणी अस्ति. पुनः कीदृशी-स्वर्गे-देवलोके या विमानानां आवलिः | श्रेणिस्तत्सदृशा, तत्सदृशीत्यर्थः॥ 808 // तत्र प्रदेशे निमन्त्रितनरवराणां-आकारितभूपतीनां प्रतिपत्तिगौरवनिमित्त-भक्ताद्यर्थ ये कणानां-अन्नानां तृणानां -घासानां समूहाः-पुत्राः सन्ति ते गिरिवरेभ्यो-महापर्वतेभ्योऽपि गुरुका-महान्तः सन्ति // 809 // आषाढमासस्य प्रथमपक्षे द्वितीयायां तिथौ सत्र--तस्मिन्नगरे विवाहस्य सुमुहूर्तोऽस्ति, सा द्वितीया पुनः कल्ये-प्रभातेऽस्ति मार्गः पुनस्त्रिशद्योजनानि अस्ति // 810 // ८०८--उपमालङ्करः। ८०२-अत्रामन्त्रिनगनगणनिमित्तकणतमममूहस्य महापवताधिकगुरुत्वसम्बन्धाभावेऽपि नदधिकगुरुत्व सम्बन्धवर्णनादसम्बन्धे सम्बन्धातिशयोकिनरलकारः / ८१०--अत्र " आसाढण्ढम" इत्यत्र ढकारस्थावृत्त्या वृत्त्यनुप्रासः, “अस्थि तत्थ" इत्यत्र त्थेत्यस्या- 18] सकुदावृत्त्या छेकानुप्रासश्चालङ्कारौ। // 148 // Page #67 -------------------------------------------------------------------------- ________________ R त सोऊणं कुमरेण तस्स पहिअस्स दावि झत्ति। निअतुरयकंठकंदलभूसणसोवन्नसंकलयं // 811 // कुमरो अनिआवासं पत्तो चिंतेइ पच्छिमनिसाए / काऊण खुज्जरूवं तंपि हु गंतूण पिच्छामि // 812 // हारस्स पभावणं संपत्तो तत्थ खुज्जरूवेणं / / पिच्छेइ रायचकं उवविढे उच्चमंचेसु // 813 // तत्पथिकवचनं श्रुत्वा कुमारेण तस्मै पथिकाय झटिति शीघ्र निजतुरगस्य-स्वकीयाश्वस्य यः कण्ठकन्दलस्तस्य भूषणं-शोभाकारकं यत्सौवर्ण-स्वर्णमयं सङ्कलकं तदापितम् , कण्ठो-गल: कन्दल इव-नवाडुर इवेति कण्ठकन्दलः // 811 // कुमारश्च निजावासं -स्वमन्दिरं प्राप्तः सन् पश्रिमरात्रौ चिन्तयति, किमित्याइ-कुब्जरूपं कृत्वा तत्र गत्वा हु इति निश्चितं तमपि स्वयंवरामण्डपं प्रेक्षे पश्यापीत्यर्थः // 812 // ततः कुमारो हारस्य प्रभावेण तत्र-पुरपार्श्ववत्तिस्वयंवरामण्डपे कुब्जरूपेग सम्प्राप्तः सन् उच्चमञ्वेषु उपविष्ट--आसीनं राजचक्र-राज्ञां समूह प्रेक्षते- पश्यति // 813 // कुमारोऽपि कुञ्जरूपः स्वयंवरामण्डपे प्रविशन् ८११-अत्र पथिकाय निजतुरगकंठकइलभूषणसुवर्णसङ्कल हदानात् कुमारस्य परममौदार्थ सूचितं भवति / ८१२-८१३-स्पष्टे / ECE % Page #68 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 149 // कुमरोवि खुज्जरूवो सयंवरामंडवंमि पविसंतो। पडिहारेण निसिद्धो देइ तओ तस्स करकडयं // 814 // पत्तो अ मूलमंडवथंभडिअपुत्तलीण पासमि / चिट्ठा सुहं निसन्नो कुमरो कयकित्तिमकुरूवो // 815 // तं उच्चपिद्विदसं संकुडियउरं च चिविडनासउडं। रासहदंतं तह उहहुट्टयं कविलकेससिर // 816 // प्रतीहारेण-द्वारपालेन निषिद्धो-निवारितस्ततः- तदनन्तरं तस्मै -प्रतीहाराय करस्य कटकं--वलयं ददाति // 814 // च पुनर्मूलमण्डपस्य गम्भेषु स्थिता याः पुत्रिकाः-शालभलिकास्तासां पार्श्व प्राप्तः सन् कुमारः सुख निषण्णः--उपविष्ट इति, कीदृशः कुमारः ?- कृतं कृत्रिमं कुरूपं येन सः // 815 // अथ विशेषणैः कृत्रिमकुरूपस्य वर्णनमाह-तं कुब्जकं प्रलोक्येत्युत्तरत्र सम्बन्धः, कीदृशं तं ?-उच्चः पृष्ठिभागो यस्य स तं, पुनः सक्कुचितं उरो-हृदयं यस्य स तं, च पुनः चिपिटं-कुत्सितविस्तृतं नासापुटं यस्य स तं, पुना रासमभ्य-गर्दभस्य ८१५--प्रतीहारेण प्रतिषिद्धस्य त्वरित करकटकं दत्वा लब्धप्रवेशस्य कुमारस्य प्रत्युत्पनमतिता व्यज्यते / ८१५-स्पष्टम् / ८१६-रासभदन्तस्य उष्ट्रौष्ठस्थ सारश्यवर्णनावुपमारकार। // 149 // Page #69 -------------------------------------------------------------------------- ________________ SERIEWERESTMERICA पिंगलनयणं च पलोइऊण लोया भणंति भो खुज कजेण कण पत्तो तुमंति? तत्तो भगइ सोऽवि // 817 // / जेण कज्जेण तुन्भे सव्व अच्छेह आगया इत्थ / तेणं चिअ कज्जेणं अहयंपि समागओ एसो // 818 // हडहड हसति सव्व अहो इमो एरिसो सरूवोवि / जइ न वरिस्सइ नरवरधूया तो सा कह होही ? / / 819 // दन्ता इव दन्ता यस्य स तं, तथा उष्ट्रस्येव ओष्ठौ यस्य स तं, पुनः कपिलाः-पिङ्गलाः केशा-वालाः शिरसि यस्य स तम् // 816 // च पुनः पिङ्गले-पीते नयने-लोचने यस्य स तं, ईदृशं तं कुब्ज प्रलोक्य-निरीक्ष्य लोका भणन्ति, भो कुब्ज ! त्वं केन कार्येण प्राप्तो सि--इहागतोऽसीति ?, ततः स कुब्जकोऽपि भणतिवक्ति // 817 // किं भमतीत्याह-अहो येन कार्येण यूयं सर्वेऽपि अत्र आगतास्तिष्ठथ तेनैव कार्येण-प्रयोजनेन एषोऽहमपि समागतोऽस्मि // 818 // एतत् कुब्जवचनं श्रुत्वा सर्वे नृपकुमारादयो हडहड इति हसन्ति. पुनरेवं वदन्ति अहो इमं इदशं सरूपं--रूपवन्तमपि यदि नरवरस्य--राज्ञः पुत्री न वरिष्यति तत्-तर्हि सा कन्या कथं-- 827 -अत्र हास्यामस्य सम्यक् कोपाकः कर्त कविनापारीति / ८७-समानकार्यना करनेन कुमारी परिणयनमेव स्वयम्बरमण्डपसमागमननिमित्तं प्रतीयते / ८१९-राजपुत्रा कथं त्वां वरिष्यतीति व्यज्यते / Page #70 -------------------------------------------------------------------------- ________________ . वालकहा सिरिसिरि // 150 // इत्थतरमि नरवरधूया नरवरविमाणमारूढा / खीरोदगवरवत्था मुत्ताहलनिम्मलाहरणा // 820 // करकलिअविमलमाला समागया मूलमंडवे जाव / ता सहसच्चिअ कुमरं सहावरूवं पलोएइ / / 821 // त दळूण पमुइयचित्ता चिंतइ सा निवइधृया / र मण ! आणंदेणं वसु एयस्स लंभेणं // 822 // केन प्रकारेण भविष्यति // 819 / / अत्रान्तरे--अस्मिन्नवसरे क्षीरोदकवरवस्त्रा-परिहितोज्ज्वलतरप्रधानवस्त्रा पुनमुक्ताफलानां निर्मलानि आभरणानि-हाराद्याभूषणानि यस्याः सा इदृशा नरवरपुत्री वरं-प्रधानं पन्नरविमानंशिविकादिभक्षणं तत् आरूढा सतो // 820 // पुनः करे--हस्ते कलिता--प्राप्ता निर्मला माला यस्याः सा एवम्भूता च सती यावन्मूलमण्डपे समागता तावत् सहसा एव सद्य एव कुमार स्वभावरूपं- स्वमूलरूपयुक्तं प्रलोकयति-पश्यति // 821 // अथ सा नृपते -राज्ञः पुत्री तं-स्वभावरूपं श्रीपालकुमारं दृष्ट्वा प्रमुदित- हर्षितं चित्तं यस्याः सा एवम्भूता सती चिन्तयति-विमृशति, किं चिन्तयतीत्याह-रे मनस्त्वं एतस्य--वरस्य लाभेन आनन्देन वर्तस्व // 822 // ८२०–अत्र बने उज्ज्वलत्वेन क्षीरोदकसादृश्यादुपमा / ८१-८२२-स्पष्टे / // 150 // Page #71 -------------------------------------------------------------------------- ________________ धन्ना कयपुन्नाऽह महंतभागोदओऽवि मह अस्थि / मह मणजलनिहिचंदो ज एस समागओ कोऽवि // 823 // . कुमरोवि तीइ दिलुि दट्टणं साणुराग सकडक्खं / दंसेइ खुजयंपि हु अप्पाणं अंतरंतरियं / / 824 // इत्तोवि हु पडिहारी ज ज वन्नेइ नरवरं तं तं / विक्खोडेइ कुमारी रूववओदेसदोसेहिं // 825 // अहं धन्याऽस्मि, पुनः कृतं पुण्यं यया सा कृतपुण्याऽस्मि, मम भाग्योदयोऽपि महानस्ति, कुत इत्याहयद्-यस्मात्कारणात् मम मन एव जलनिधिः-समुद्रस्तत्समुल्लासने चन्द्र इव-चन्द्रतुल्यः एष कोऽपि पुरुषः समागतोऽस्ति / / 823 // कुमारोऽपि तस्या दृष्टिं सानुरागां-अनुरागयुक्तां पुनः सकटाक्षां-कटाक्षयुक्तां दृष्ट्वा | आत्मानं अन्तरान्तरितं कुब्जकमपि दर्शयति, अन्तः अन्तः इतं-पाप्त अन्तरंतरितं मध्ये मध्ये इत्यर्थः // 824 // इतोऽपि च प्रतीहारी-वेत्रधरणी यं यं नरवरं-राजानं वर्णयति तं तं राजानं कुमारी रूपवयोदेशदोविखोडति ८२३-अब कुमारे चन्द्रत्वारोपे मनसि जलनिधित्वारोपस्य निमित्ततया परम्परितरूपकमलङ्कारः / ८२४-स्पष्टम् / ८२५-अत्र तत्तत्ररवराणामुपेक्षणे रूपवयोदेशदोषस्य हेतुतया कथनात् काव्यलिकमलकारः / Page #72 -------------------------------------------------------------------------- ________________ बालका सिरिसिरि // 151 // जो जइआ पनिजइ सो तइआ होइ सरयससिवयणो। जो जइआ हीलिज्जइ सो तइआ होइ साममुहो // 826 // जा पडिहारी थका'सयलं निवमण्डलंपि वन्नित्ता। ताव कुमारी सपिअ खुजं पासेइ सविलक्खा // 827 // दषयति, अस्य राज्ञो रूपमसम्यक, अस्य वयो न सम्यक्, अस्य देशो न रम्य इत्यादिवाक्यरित्यर्थः॥ 825 // यदा यो राजा वर्ण्यते तदा स-राजा शरच्छशिवदनो भवति, शरच्छशी-शरदऋतुचन्द्रः स इव वदनं-मुखं यस्य स तथोक्तः, यदा यो राजा कुमार्या हील्यते तदा स राजा श्याममुखो भवति, श्यामं मुखं यस्य सः // 826 / / यावत् प्रतीहारी सकलं-समस्तमपि नृपमण्डलं-राजसमूह-वर्णयित्वा 'थक्क' ति मौनमाधाय स्थिता तावत्कुमारी स्वप्रियं कुब्जं पश्यति, कीदृशी सती?-सह वैलक्ष्येण वर्तते इति सविलक्ष्या विलक्षवदना सतीत्यर्थः // 827 // ८५६-वर्णनसमये शरच्चन्द्रवदनवासम्बन्धेडपि तत्सम्बन्धवर्णनात् परित्यागसमये पुनः श्यामत्व. सम्बन्धाभावोऽपि तत्सम्बन्धवर्णनादसम्बन्धे सम्पन्धरूपाऽतिशयोक्तिरलङ्कारः। ८२७–अत्र नृपमण्डलं वर्णयित्वा मौनमादधानायाः प्रतीहारः कोऽपि चिम्ता विशेषो व्यज्यते / कुमार्याः स्वप्रियदर्शनेऽपि वैलक्ष्यं कमपि चमत्कारविशेष द्योतयतीति / N+SACCUSA // 151 // Page #73 -------------------------------------------------------------------------- ________________ FRESHERWISERIE इत्यंतरंमि थंभडिआइ वरपुत्तलीइ वयपांमि / / होऊण हारहिवायग देवो एरिसं भणइ / 828 // यदि धन्याऽसि विज्ञासि, जानासि च गुणान्तरम् / तदनं कुब्जकाकारं, वृणु वत्से ! नरोत्तमम् // 829 // त सोऊण कुमारी बरेइ तं झत्ति कुज्जरूवपि / कुमरो पुण सविसेसं दंसेइ कुरूवमप्पाणं // 830 // अत्रान्तरे-अस्मिन्नवसरे स्तम्भस्थिताया-वरपुत्रिकाया वदने-मुखे भृत्वा प्रविश्येत्यर्थः हारस्याऽधिष्ठायकदेव ईदृशं भणति / / 828 // किं भणतीत्याह-हे वत्से !-हे पुत्रि यदि त्वं धन्यासि, पुनर्विशेषेण 13 जानासि-विज्ञाऽसि, च पुनगुणानामन्तरं-भेदं जानासि, तदाएनं कुब्जकाकारं नरोत्तम-पुरुषोत्तमं वृणु-अङ्गीकुरु. // 829 // तत् श्रुत्वा कुमारी झटिति-शीघ्र कुब्जरूपमपि तं कुमारं वृणोति, कुमारः पुनः आत्मानं सविशेष कुरूपं दर्शयति, लोकेभ्य इति शेषः॥८३०॥ ८२८-स्पष्टम् / ८२९–पमिदं संस्कृतभाषामयं केन कारणेन निबद्धमिति चिन्तनीयम् / ८३०-हाराधिष्ठायकदेववचनप्रत्ययात् कुमार्याः कुब्जस्यापि वरणमवसेयन्तावता पूर्व कुमारी विसं सन्देहदोलान्दोलितं प्रतीतं भवति / Page #74 -------------------------------------------------------------------------- ________________ * सिरिसिरि // 152 // इत्यंतरंमि सव्वे रायाणो अक्खिवंति तं खुजं / रे रे मुंचसु एयं वरमालं अप्पणो कालं // 831 // जइ किरि मुद्धा एसा न मुणेइ गुणागुणंपि पुरिसाणं / तहवि हु एरिस कन्नारयणं खुज्जस्स न सहामो // 832 // ता झत्ति चयसु भालं नो वा अम्हं करालकरवालो। एसो तुहगलनालं लुणिही नूर्ण सवरमालं // 833 // अत्रान्तरे सर्वे राजानस्तं कुब्जं आक्षिपन्ति-आक्रोशन्ति, कथमित्याह-रे रे कुब्ज ! एतां वरमालां मुञ्चत्यज, कीदृशीं वरमालां -आत्मनः कालं-कालरूपाम् // 831 // यदि किल एषा मुग्धा-भद्रकस्वभावा पुरुषाणां गुणाश्च अगुणाश्च एषां समाहारो गुणागुणमपि न मुणति-न जानाति तथापि ईदृशं कन्यारत्नं कुब्जस्यन (स)हामहे // 832 // तत्-तस्मात्कारणात् झटिति-शीघ्रं मालां त्यज, यदि पुनर्न त्यक्ष्यसि तर्हि अस्माकं एष करालो-विकरालः करवाल:-तरवारिः सवरमालं-वरमालया सहितं तव गलनालं लविष्यति-छेत्स्यति ८३१-मत्र वरमालायाः कालत्वरूपणात् रूपकालङ्कार / ८३२--अत्र राक्षां कुमारं प्रतीा व्यज्यते / ८३३---अत्र कुमारगळस्य नालस्वरूपणात्कुमारवदनस्य कमळत्व व्यज्यते / // 152 // Page #75 -------------------------------------------------------------------------- ________________ RA H A********* हसिऊण भणइ खुजो जइ किरि तुब्भे इमीइ नो वरिया / दो. ग्गदड्ढदेहा कीस न रूसेह ता विहिणो ? // 834 // इम्हि पुण तुम्हाणं परिस्थिहिलासविहिअपावाणं / सोहणखमं इम मे असिधारा तित्थभेवस्थि / / 835 // इअ भणिऊणं तेसिं खुज्जेणं दंसिया सहा हत्था / जह ते मीइचिहत्या सव्वावि दिसोदिस नहा // 836 // // 833 // ततः कुदसित्वा भणति--यदि किल अनया कन्यया यूयं न वृताः, कीदृशा यूयं?-दौर्भाग्येण दग्धो देहः -शरीरं येषां ते ईदृशाः तत्-तर्हि विधेः-भाग्यस्य कथं न रुष्यथ ? येन यूयं दौर्भाग्यदूषिताः कृता हि इति भावः // 834 / / इदानीं साम्प्रतं पुनः परस्त्रिया योऽभिलाषो-वाञ्छा तेन विहित-कृत-पापं यैस्ते * तादृशानां युष्माकं शोधनक्षम-शुद्धिकरणसमर्थ इदं मे--मम असिधारा--खड्गधारा तद्रूपं तीथमेवास्ति // 835 / / इति भणित्वा कुब्जेन तेभ्यो -नृपेभ्यस्तथा हस्तो दर्शितौ यथा ते राजानः सर्वेऽपि भीत्या -भयेन विहस्ता 834-835- स्पष्टे / ८३६--अत्र इस्तदर्शनेन भीत्या विहस्तत्व विगतहस्तत्वेन विरोधेऽपि भीत्या व्याकुलत्वेन समाधानाद्विरोधाभासालङ्कागे व्यज्यते, "विहस्तव्याकुलो समौ" इत्यमरकोशाविहस्तशम्स्य व्याकुलार्थत्वदशनात् / * Page #76 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 153 // खुज्जेण तेण तह कहवि दसिओ विक्कमो रणे तत्थ / जह रंजिअचित्तेहिं सुरेहिं मुक्का कुसुमवुट्ठी / / 837 / / तं दणं सिरिवज्जसेणरायावि रंजिओ भणइ / जह पयडियं बलं तह रूवं पयडेसु वच्छ ! नियं // 838 // तकालं च कुमारं सहावरूवं पलोइऊण निवो। परिणाविअ नियधूयं साणंदो दइ आवास // 839 // व्याकुलाः सन्तो दिशो दिशं नष्टाः // 836 // तेन कुब्जेन तत्र रणे -सङ्ग्रामे तथा--तेन प्रकारेण कथमपि विक्रमः-पराक्रमो दर्शितो, यथा रचितचित्तै:- प्रसन्नीभूतमानसः सुरैः--देवैः कुसुमानां--पुष्पाणां वृष्टिमुक्ता दि कृतेत्यर्थः॥ 837 // तं--कुब्जपराक्रमं दृष्ट्वा श्रीवत्रसेनराजापि रनितः सन् भणति, कि भणतीत्याह-हे वत्स! यथा त्वया म्पकी पल प्रकटित-प्रकटीकृत तथा निजं रूपं प्रकटय-प्रकटीकुरु॥८३८ // च पुनः हो-राजा तत्कालं स्वभावरूपं-स्वमूलरूपयुक्तं कुमारं प्रलोक्य निजपुत्रीं परिणाय्य सानन्दः-सहर्षः सन् निवासार्थ आवासं-प्रासादं ददाति // 839 // ८३७-अत्र वैशकाशतः कुसुमवर्षणाकुमारप्रमावा मित्रामित्रानन्दो जात इति भावः / ८३८-अत्र बलमादृश्यस्य रूपे वर्णनादुपमालङ्कारः। ८३९--कुमारस्प नसगिक रूपं दृष्ट्र राजनि प्रसन्नता व्यज्यते / // 153 // Page #77 -------------------------------------------------------------------------- ________________ तत्य ठिओ सिरिपालो कुमरो तियलुक्कसुंदरीसहिओ। पावइ परमाणंद जीवो जह भावणासहिओ // 840 // अन्नदिणे कोइ चरो रायसहाए समागओ भणइ / देवदलपट्टणंमी अत्थि नरिंदो धरापालो // 841 // तस्सुत्तमरायाणं पुत्तीओ राणियाउ चुलसीई। ताण मज्झंमि पढमा गुणमाला अस्थि सविवेया // 842 // तत्र-आवासे स्थितस्त्रैलोक्यसुन्दर्या सहितः श्रीपालः कुमारः परमं-उत्कृष्ट आनन्दं प्राप्नोति, कया / सहितः क इव ? भावनया-सदध्यवसायपरिणत्या सहितो जीवो यथा, यथाशब्द इवार्थे, यथा सद्भावनासहितो जीवः परमानन्दं प्राप्नोति // 840 // अन्यस्मिन् दिने कोऽपि चरो-हेरिको राजसभायां समागतो भणति-- देवदलनाम्नि पत्तने धरापालो नाम नरेन्द्रो--राजाऽस्ति // 841 // तस्य राज्ञ उत्तमराजानां पुत्र्यश्चतुरशीती राज्यः सन्ति, तासां मध्ये प्रथमा गुणमाला नाम राज्ञी अस्ति, कीदृशी ?--सविवेका-विवेकसहिता // 842 // ८४०-अत्र त्रैलोक्यसुन्दरीसहित कुमारे श्रीपाले परमानन्दप्राप्त्यात्मना साधम्र्येण भावनासहित जीवात्मसादृश्यवर्णनाद्विम्बप्रतिबिम्बभावहतसाधारणधर्मनिमित्तोपमालङ्कारः। ८४१-स्पष्टम् / ८४२-अत्र सविवेका इति विशेषणस्य सामिप्रायतया परिकरालङ्कारः, अनेकविशेषणोपन्यास पव परिकर इति नियमो नास्ति, श्लेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्ति विशेषसनावात् परिकरत्वोपपत्तः / Page #78 -------------------------------------------------------------------------- ________________ विरितिरि // 154 // बालकहा तीए य पंच मा हिरण्णगन्भो य नेहलो जोहो / विजियारी अ सुकन्नो ताणुवरि पुत्तिया चेगा / / 843 // सा नामण सिंगारसुंदरि सिंगारिणी तिलुकस्स / रूवकलागुणपुन्ना तारुण्णालंकिअसरीरा // 844 // तीए जिणधम्मरयाइ पंडिआ तह विअक्खणा पउणा / निउणा दक्खत्ति सहीण पंचगं अस्थि जिणभसं // 845 // तस्याश्च राज्याः पञ्च पुत्राः सन्ति, तानेव नामत आह--हिरण्यगर्भः१ स्नेहलः२ योधः३ च पुनः विजितारि:४ सुकर्णः५ एते पञ्च पुत्राः च पुनस्तेषां पुत्राणामुपरि एका पुत्रिकाऽस्ति // 843 // सा कन्या नाम्ना शृङ्गारसुन्दरी अस्ति, कीदृशी ?--त्रैलोकस्य शृङ्गारिणी--शृङ्गारकारिणी-शोभाकारिकेत्यर्थः, पुनः रूपकलागुणैः पूर्णा--भृता तथा अलङ्कतं- विभूषितं शरीरं यस्याः सा / / 844 / / जिनधर्मे रताया-- रक्तायास्तस्याः कन्यायाः सखीनां पश्चकपस्ति, तदेव नामत आह-प्रथमा पण्डिता तथा द्वितीया विचक्षणा२ तृतीया प्रगुणा३ चतुर्था निपुणा४ पञ्चमी दक्षा५ इति, कीदृशं सखीपञ्चकं ?- जिनस्य -अर्हतो 843- स्पृष्टम् / 855 -- अत्र त्रैलोक्यस्य शृङ्गारिणी त्युक्त्या त्रैलोक्यस्य तदलकार्यता प्रतीतेस्तस्याः सर्वाधिकसौन्दये व्यज्यते, तारुण्यालङ्कृत शरीरत्वविशेषणात्तारुण्यमेव सवप्रधानं भूपणं व्यज्यते / ८४५-स्पष्टम्। // 154 Page #79 -------------------------------------------------------------------------- ________________ ताणं पुरो कुमारी भणेइ अम्हाण जिणमयरयाणं / जइ कोइ होइ जिणमयविऊ वरो तो वरं होइ // 846 // जेणं बरो वरिज्जइ मणनिव्वुइकारणेण कन्नाहिं। सा पुण धम्मविरोहे पइपत्तीणं कओ होइ ? // 847 // तम्हा अम्हेहिं परिक्खिऊण सम्म जिणिंदधम्ममि / जो होइ निच्चलमणो सो चेव वरो वरेअव्वो // 848 // भक्तम् // 845 // कुमारी तासां सखीनां पुरः-अग्रे भणति, जिनमते जिनशासने रताना-रक्तानां अस्माकं यदि कोऽपि जिनमतवित्-जिनमतज्ञः पुमान् वरो-भर्ता भवेत् तत्-तर्हि वरं-शोभनं भवति // 846 // येन कार णेन कन्यामिः मनोनिवृतिकारणेन-मनःसुखनिमित्तं वरो-भर्ता क्रियते सा-मनोनिवृतिः पुनः पतिपत्न्यो18 भर्तृस्त्रियोद्धर्मविरोधे सति कुतो भवति ?, प्रायो न भवत्येवेत्यर्थः // 847 // तस्मात् अस्मामिः सम्यक् परीक्ष्य यः पुमान् जिनेन्द्रधर्मे निश्चलं मनो यस्य स निश्चलमना भवति स एव वरो-भर्ता परितव्यो-वरणीयः॥८४८॥ तदा पण्डितया पण्डितानाम्न्या सख्या च भणितं-हे ८४६-जिनमतरताया जिनमतरत पव वः श्रेयानिति व्यज्यते / ८४७-सैद्धान्तिकविरोधः स्वमावमूलाकत्वादपरिहार्य इति ध्वन्यते।। ८४८-परीक्षायामकृतायां पश्चान्महाननर्थः संभाव्यत इति सूचितं भवति / Page #80 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकदा भणिअं च पंडिआए सामिणि ! जुत्तं तए इम युत्तं / किंतु निरुत्तो भावो परस्स नज्जइ कवित्तेणं // 849 // ता काऊण समस्सापयाइं सद्दिहिपूरणिजाई। अप्पह जेहिं नज्जइ सुहासुहो धम्मपरिणामो // 850 // तो तीए कुमरीए अस्थि पइन्ना इमा कया जो उ / चित्तगयसमस्साओ पुरिस्सइ सो वरेअव्यो / 851 // स्वामिनि त्वया इदं युक्तं (उक्त) किन्तु-परन्तु परस्य-अन्यपुरुषस्य निरुक्तः-अप्रकाशितो भाव:-अभिप्रायः कवित्वेन ज्ञायते, यादृशं मनसि भवेत् तादृशं कवित्वे प्रादुर्भवतीत्यर्थः // 849 // तस्मात्सद्दृष्टिः-सम्यग्दृष्टिस्तेन पूरणीयानि पूरयितुं शक्यानि समस्यापदानि कृत्वा अर्पयत-दत्त यैः पूरितैः शुभोऽशुभो वा धर्मपरिणामो ज्ञायते // 850 // ततः तदनन्तरं तया कुमार्या इयं प्रतिज्ञा कृताऽस्ति, यस्तु चित्तगता-मनोगताः समस्याः पूरयिष्यते स पुमानस्माभिर्वरितव्यः / / 851 // ८४९-कविता कवयितु ईदयभाव बलाविर्भावयति, यादृशः कवेर्मनोभावो भवति तादृशस्यैव काव्यस्य लोके दर्शनात् / ८५०-सदृष्टिपूरणीय समस्यापदपूरणस्य शुभाशुभधर्मपरिणामज्ञाने कारणतया प्रतिपादना द्वाक्यार्थहेतुककाव्यलिङ्गमलङ्कारः / ८५१--स्पष्टम् / Page #81 -------------------------------------------------------------------------- ________________ सोऊण तं पसिद्धिं समागयाणेगपंडिया पुरिसा / पूरंति समस्साओ परं न तीए मणगयाओ॥ 852 // एव सा निवधूया सुपंडियाइहिं पंचहिं सहीहिं। सहिया चित्तपरिक्खं कुणमाणा वट्टइ जणाणं // 853 // तं सोऊणं सव्वो सहाजणो भणइ केरिसं चुज्जं / पूरिज्जति समस्सा किं केणवि परमणगयाओ? // 854 // तां प्रसिद्धिं श्रुत्वाऽनेके पण्डिताः पुरुषाः समागता सन्तः समस्याःपूरयन्ति, परं-केवलं तस्याः कन्यायाः मनोगताः समस्याः न पूरयन्ति // 852 // एवममुना प्रकारेण सा नृपपुत्री सुष्टु शोभनाभिः पंडितादिभिः पञ्चभिः सखीभिः सहिता लोकानां-जनानां चित्तपरीक्षां कुर्वाणा वर्त्तते // 853 // तद्वचनं श्रुत्वा सर्बोऽपि सभाजन:-सभावर्तिलोको भणति, कीदृशं चोद्यं-आश्चर्यमस्ति :, कि परस्य मनोगताः समस्याः केनापि पूर्यन्ते // 854 // ८५२--देवी शक्तिमन्तरेण मनोमतसमस्यापूरणमतिदुष्करमिति भावः / ८५३--अत्र प्रथमार्दै 'हिं' इत्यस्य त्रिधोपादानावनुप्रासोऽलङ्कारः / ८५५--परमनोगतसमस्याया अपूरणीयता व्यज्यते / Page #82 -------------------------------------------------------------------------- ________________ सिरिसिरि // 156 // तं सोऊण कुमारो धणियं संजायमणचमकारो। पत्तो नियआवासं पुणो पभायंमि चिंतेइ // 855 // हारस्स पभावेणं मह गमणं होउ पट्टणे तत्थ / जत्थऽत्थि रायकन्ना विहियपइन्ना समस्साहिं // 856 // पत्तो अ तव खणं चिय सहावरूवेण मंडवे तत्थ / जत्यत्थि रायपुत्ती संजुत्ता पंचहिं सहीहिं॥८५७॥ / तच्चरवचनं श्रुत्वा 'धणिय' न्तिअत्यर्थ सातो मनसि चमत्कारो यस्य स एवम्भूतः कुमारो निजकावासं प्राप्तः सन् पुनः प्रभाते चिन्तयति // 855 // किं चिन्तयतीत्याह-हारस्य प्रभावेण तत्र-तस्मिन् देवदलाख्ये पत्तने मम गमनं भवतु यत्र नगरे समस्याभिर्विहिता-कृता प्रतिज्ञा यया सा ईदृशी राजकन्याऽस्ति // 856 // अथ कुमारस्तत्क्षणमेव स्वभावरूपेण तत्र-तस्मिन्मण्डपे प्राप्तः यत्र पञ्चभिः सखीभिः संयुक्ता-सहिता राजपुत्री अस्ति // 857 // ८५५-चरवचनमाकर्ण्य संजातमनश्चमत्कारस्य कुमारस्य चिन्तनं युज्यत पवेति भावः / ८५६--स्पष्टम् / ८५६-अत्र “सहावरूवेण" इत्यनेन कुमारस्य परमं सौन्दर्यमभिव्यक्तं भवति, "जस्थत्थि" इत्यत्र छेकानुप्रासश्चालङ्कारो द्रष्टव्यः / SEXSE Let Page #83 -------------------------------------------------------------------------- ________________ दट्टण तं कुमारं मारोवमरूवमसमलायण्णं / नरवरधूयावि खणं विम्हिअचित्ता विचिंतेइ // 858 // जइ कहविहु एस मणोगयाउ पूरेइ मह समस्साओ। ताऽहं तिन्नपइन्ना हवेमि धन्ना सुकयपुन्ना // 859 // " / मारेण-कामेन उपमा यस्य तन्मारोपम, मारोपमं रूपं यस्य त, अत एव असमं-अतुलं लावण्यं यस्य | स तं, तथाभूतं तं कुमारं दृष्ट्वा नरवरस्य-राज्ञः पुत्री अपि क्षणं यावत् विस्मितं-विस्मययुक्तं चित्तं यस्याः सा | एवम्भूता सती विचिन्तयति // 858 // किं चिन्तयतीत्याह-हु इति निश्चितं एष पुमान् यदि कथमपि मम मनोगताः समस्याः पूरयति तत्-- &| तहिं अहं तीर्णा-पारं प्रापिता प्रतिज्ञा यया सा एवम्भूता सती धन्या पुनः सुकृतपुण्या भवामि, सुष्टु कृतं पुण्य यया सेति विग्रहः / / 859 // ८५८-कुमारे कन्दर्पमादृश्यवर्णनादुपमालङ्कारः / ८५९-अत्र “तिम्रपन्ना, धन्ना पुन्ना" इत्यत्र द्वयो यो विवक्षायां छेकानुप्रासः, समष्टिविवक्षायां वृत्त्यनुप्रासो द्रष्टव्यः / Page #84 -------------------------------------------------------------------------- ________________ सिरिसिरि // 157 // बालकदा पुच्छइ तओ कुमारो कहह समस्सापयाई निययाई। तो कुमरिसंनिया पंडियावि पढमं पयं पढइ // 860 // 'मणुवंछिय फल होइ' एसा सहीमुहेणं जं कहइ समस्सापयं मएणावि / पूरेयव्वं केणवि पुत्तलयमुहेण हेलाए // 861 // इय चितिऊण पासढियस्स थंभस्स पुत्तलयसीसे / कुमरेण करो दिनो ता पुत्तलओ भणइ एवं // 862 // ततः कुमारः पृच्छति, यूयं निजकानि-स्वकीयानि समस्यापदानि कथयत, ततः-तदनन्तरं कुमा- 151 संज्ञिता पण्डिता सखी अपि प्रथम-एकं समस्यापदं पठति-कथयति // 86 // किं तदित्याह-'मणु' इत्यादि है। प्रथमं समस्यापदमिदम् . एतत् समस्यापदं सखीमुखात् श्रुत्वा कुमारश्चिन्तयति-एषा राजकन्या यत्सखीमुखेन पदं कथयति तन्मयापि केनापि पुत्रकमुखेन हेलया-लीलया समस्यापदं पूरयितव्यम् // 861 // इति चिन्तयित्वा कुमारेण 860 स्पष्टम् / ८६१-स्पष्टम् / ८६२-अत्र पुत्रकशीर्षेकर स्थापनतस्तद्भजनमतीव विस्मयोत्पादक सभ्यानामिति / // 157 Page #85 -------------------------------------------------------------------------- ________________ HOMSEX अरिहंताइनवपर्य निअमणु धरइ जु कोइ / निच्छइ तसु नरसेहरह मणुवंछिअ फल होइ // 863 // तओ विअक्खणा पढेइ-अवर म झंखहु आल // तओ कुमरकरपवित्तो पुत्तलओ पूरेइ अरिहंत देव सुसाधु गुरु धम्म तु दयाविसाल / - मंतुत्तम नवकार पर अवर म झंखहु आल // 864 // & पार्श्वस्थितस्य स्तम्भस्य पुत्रकशीर्षे-पुत्रकमस्तके करो दत्तः, ततः पुत्रक एवं भणति // 862 // अहंदादीनि नव पदानि निजमनसि यः कोऽपि धरति तस्य नरशेखरस्य निश्चयेन मनोवाञ्छितं फलं भवति / / 863 // ततो विचक्षणानाम्नी द्वितीया सखी पठति, इदं द्वितीयं समस्यापदम् , ततः कुमारस्य करेण पवित्रः-पवित्री भूतः पुत्रकः पूरयति, तथाहि-अर्हन् देवः सुसाधुः गुरुः धर्मस्तु दयया अनुकम्पया विशालो-विस्तीर्णः मन्त्रेषु 4 उत्तमो-मुख्यो नमस्काराख्यो मन्त्रः एते एव देवगुरुधर्ममन्त्रेषु पराः-श्रेष्ठाः सन्ति, अत एतानेव भजतेति शेषः, अपरं सर्वमपि आलं-अनर्थकं वस्तु मा 'जखहु 'त्ति अङ्गीकुरुत // 864 // ८६३-८६४-स्पष्टे / SHORTERS Page #86 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 158 // तओ पउणा पढेइ-'करि सफल अप्पाणु' पुत्तलओ पूरेइ- * आराहिय धुरि देवगुरु देहि सुपत्तिहिं दाणु / तवसंजमउवयार करि करि सफलउं अप्पाणु // 865 // तओ निउणा पढेइ-'जित्तसं लिहिलं निलाडि' पुत्तलओ भणेइअरि मन अप्पउं खचि धरि चिंता जालिम पाडि। फलु तित्तउं परिपामीयइ जित्तउं लिहिउँ निलाडि // 866 // ततः प्रगुणाख्या तृतीया सखी पठति, इंदं तृतीयं समस्यापदम् , पुत्रकः पूरयति, धुरि-आदौ देववीतरागं गुरु-सुसाधं आराध्य-संसेव्य सुपात्रेभ्यो दानं देहि पुनस्तपः१संयमोरपकारान्३ कृत्वा आत्मानं सफलं कुरु // 865 // ततो निपुणाख्या चतुर्थी सखी पठति, इदं चतुर्थ समस्यापदम् , पुत्रको भणति-अरे ! मनस्त्वं आत्मानं खञ्चित्ति-आकृष्य धारय, चिन्ताजाले मा पातय, फलं तावदेव परि-सामस्त्येन प्राप्यते यावल्ललाटे लिखितं-कर्मरूपेण आत्मनि निबद्धमित्यर्थः॥ 866 // ततो दक्षानाम्नी पश्चमी सखी पठति, इदं पश्चमं ८६५-अत्र पूर्वार्धान्ते 'दाणु' पदस्य, उत्तरार्द्धान्ते 'अप्पाणु' पदस्य सत्त्वादन्यानुप्रासोऽलङ्कारः। ८६६–अत्रापि "पाडि लडि" इत्यनयोरनुप्रासः। Page #87 -------------------------------------------------------------------------- ________________ तओ दक्खा पढेइ-'तसु तिहुयण जण दासु', तओ पुत्तलओ भणेइअत्यि भवंतरसंचिउं पुण्ण समग्गल जासु / तसु बल तसु मइ तसु सिरिय तसु तिहुयणजण दासु // 867 // दळूण तं समस्सापूरणमइविम्हिया कुमारीवि / आणंदपुलइअंगी दरइ कुमारं तिजयसारं // 868 // समस्यापदं, ततः पुत्रको भणति, यस्य पुरुषस्य भवान्तरे सश्चितं समगलं-अत्यधिकं पुण्यमस्ति तस्य पुरुषस्य * बलं-पराक्रमो भवति, तस्यैव मतिः-बुद्धिः स्यात् , पुनस्तस्य श्रीः-लक्ष्मीः शोभा वा भवति, तथा तस्य त्रिभुवनजनो-जगत्त्रयलोकोदासः-अनुचरो भवति / / 867 // तत्समस्यापूरणं दृष्ट्वा निरीक्ष्य कुमारी अपि अतिविस्मिता-अतिशयेन आश्चर्य प्राप्तात एवानन्देनहर्षेण पुलकितं-रोमोद्गमयुक्तं अङ्गं यस्याः सा एवम्भूता सती कुमारं वृणोति. कीदृशं कुमारम् ?-त्रिजगति सारं 867- अत्र जन्मन्यस्मिन् प्राप्ते बलघुद्धिश्रीपरमैश्वर्यादी भवान्तरसञ्चितपुण्यस्य कारणतया कथनात् कालिङ्गमलङ्कारा। ८६८-अत्र "कुमार" तिजयसारं इत्यत्र वृत्यनुप्रासः, कुमार्या आनन्दपुलकिताङ्गत्वे समस्यापूरणदर्शनस्य कारणतया काव्यलिङ्गम्चालङ्कारौ / Page #88 -------------------------------------------------------------------------- ________________ सिरिसिरि REORIA रायपमुहोऽवि लोओ भणइ अहो चुजमेगमयति / जं पूारज्जति मणोगयाउ एवं समस्साओ॥ 869 // जं च इमं सकरेणं पुत्तलयमुहेण पूरणं ताणं / तं लोउत्तरचरिअं कुमरस्स करेइ अच्छरिअं॥८७०॥ . राया नियधूयाए तीए पंचहिं सहीहिं सहियाए। कारेइ वित्थरेण पाणिग्गहणं कुमारणं // 871 // इत्थंतरंमि एगो भट्टो दटूण कुमरमाहप्पं / पभणेइ उच्चसई भो भो निसुणेह मह वयणं // 872 // सारभूतम् // 868 // राजप्रमुखोऽपि लोक इत्येवं भणति, अहो एकं एतत् चोयं-आश्चर्य, किमेतदित्याह-यत् परेषां मनोगताः समस्या एवम्उक्तप्रकारेण पूर्यन्ते // 869 // यच्च स्वकरेण-निजहस्तेन पुत्रकमुखेन इदं तासां समस्यानां पूरणं तत् कुमारस्य लोकोत्तरचरित-सर्वलोकेभ्यः प्रधान चरित्रं आश्चयं करोति--उत्पादयति // 870 // राजा पञ्चभिः सखीभिः सहिताया निजपुच्या विस्तारेण कुमारेण पाणिग्रहणं कारयति // 871 // अत्रान्तरेअस्मिन्नवसरे एको भट्टः कुमारस्य माहात्म्यं दृष्ट्वा उच्चः शब्दो यत्र कर्माणि तत् उच्चशब्दं यथा स्यात्तथा 81 ८६९-८७०-साष्टे / 8. - अत्रात्तगद्ध ण कारस्थ चनुरुपादानाद् वृत्त्यनुपासो लङ्कारः / ८७२-राष्टम् / Page #89 -------------------------------------------------------------------------- ________________ ******* ** कुलागपुरे नयरे अत्थि नरिंदो पुरंदरो नाम। तस्सत्थि पट्टदेवी विजयानामेण सुपसिद्धा // 873 // हरिविक्कमनरविक्कमहरिसिरिसेणाइसत्तपुत्ताणं / उवरिंमि अत्थि एगा पुत्ती जयसुंदरीनाम // 874 // तीए कलाकलाय रूवं सोहग्गलडहलायन्नं / दटूण भणइ राया को णु इमीए वरो जुग्गो ? // 875 // प्रभणति-प्रकर्षेण कथयति. किं भणतीत्याह-भो भो लोका ! मम वचनं शृणुत--आकर्णयत / / 872 // कुल्लागपुरे नगरे पुरेन्द्रो नाम नरेन्द्रो-राजाऽस्ति, तस्य राज्ञो विजयानाम्नी सुतरां-अतिशयेन प्रसिद्धा पट्टदेवी-पट्टराज्ञी अस्ति // 873 // हरिविक्रम१ नरविक्रमर हरिषेण३ श्रीषेण४ आदिसप्तपुत्राणामुपरि एका 18 जयसुन्दरीनाम पुत्री अस्ति // 874 // तस्याः कन्यायाः कलाकलापं-कलासमूहं पुनः रूपं-आकृति तथा ki सौभाग्येन 'लडहत्ति' सुन्दरं-लावण्यं दृष्ट्वा राजा भणति, नु इति वितर्केऽस्याः कन्याया योग्यो वरो-भर्ता ८७३-अत्र विजयेतिनाम विजयानामतेन तथा, विजयानामन् शब्दे " अन्त्यव्यजनस्य" 1.11 // इत्यनेन अन्त्यव्यञ्जनस्य नकारस्य लोपे अकागतविजयानामेति प्राकृतशब्दात्ततीयैकवचने रूपमिदमवसेयम् / ८७४-अत्र हरिविक्रमादिनामतः तेषां चतुर्णामपि प्रभावकं वीर्य गम्यते / ८७५-स्पष्टम् / * * Page #90 -------------------------------------------------------------------------- ________________ सिरिसिरि // 16 // MUSINEKHA तो तीए उवझाओ भणइ महाराय ! तुज्झ पुत्तीए / सयलकलासत्थाई अवगाहंतीइ एयाए / / 876 // सत्थप्पत्थावपत्तं राहावहस्स साहणसरूवं / विणएण अहं पुट्ठो कहियं च तयं मए एवं // 877 // मंडिज्जते थंभडिअट्ठ चक्काई जंतजोगेणं / सिट्टिविसिटिकमेणं एगंतरियं भमंताई // 878 // कोऽस्ति / / 875 // ततस्तथा(स्याः) कन्याया उपाध्यायः-पाठको भणति-हे महाराज ! सकलकलाशास्त्राणि अवगाहमानया-अभ्यस्यन्त्या एतया तव पुत्र्या // 876 / / शस्त्रप्रस्तावाव-शस्त्रप्रक्रमात् प्राप्त राधावेधस्य साधनस्वरूपं विनयेन-बहुमानेन अहं पृष्टः, मया च तद्राधावेधसाधनस्वरूपं एवं-वक्ष्यमाणप्रकारेण कथितम् // 877 // कथमित्याह-स्तम्भे स्थितानि अष्ट चक्राणि मण्ड्यन्ते-रच्यन्ते. कीदृशानि?-यन्त्रयोगेन-सृष्टि (विसृष्टि) क्रमेण एकान्तरितं भ्रमन्ति-भ्रमणं कुर्वाणानि एक चक्रं सृष्ट्या भ्रमति द्वितीय विसृष्टया पुनरेक सृष्टया द्वितीयं 876 स्पष्टं। ८७७–अत्रोपाध्यायस्य राधावेधस्वरूपनिरूपणे कन्याविनयम्य कारणतया कथनात् काध्यलिङ्गमलङ्कारः। Page #91 -------------------------------------------------------------------------- ________________ चक्कारयविवरोवरि राहानामेण कट्टपुत्तलिया। ठविया हवेइ तीए वामच्छी किजए लक्खं // 879 // हिट्ठियतिल्लकडाहराहपडिबिंबलद्धलक्षणं / उड्ढसरेण नरेण तीए वेहो विहेयव्वो॥८८०॥ सो पुण केणवि विरलेण चेव विन्नायधणुहवेएण / उत्तमनरेण किजइ जं गिजइ एरिसं लोए // 881 // विसृष्टया भ्रमतीत्यर्थः / / 878 // चक्राणां अरकेषु यानि विवरणानि-छिद्राणि तेषामुपरि राधा इतिनाम्ना काष्ठपुत्रिका-काष्ठमयी पञ्चालिका स्थापिता भवति, तस्या वाममक्षि लक्ष्य-वेध्यं क्रियते // 879 // अधःस्थितो यस्तैलकटाहकस्तस्मिन् यत् राधायाः प्रतिबिम्बं तेन लब्धं लक्ष्य-वेध्यं येन स तेन नरेण ऊर्द्धमुखबाणेन तस्या राधाया वामाक्षिप्रदेशे वेधो विधातव्यः-कर्तव्यः // 880 // सराधावेधः पुनः केनापि विरलेनैव-उत्तमनरेण क्रियते, कीदशेन?-विज्ञातो-विशेषेण ज्ञातो धनुर्वेदो येन स है 18 तेन, ईदृशेन राधावेधः साध्यते इत्यर्थः, यस्मात्कारणात् लोके ईदृशं गीयते-कथ्यते // 881 // तथाहि-विन 878-879-880 इति श्लोकत्रयेण सोपष्टम्म राधावेधस्वरुपं निरूपितमवसेयम् / ८८१-स्पष्टम् / SHRESERIES Page #92 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 161 // विणयंता चेव गुणा संतंतरसा किआ उ भावंता। कव्वं च नाडयंतं राहावहतमीसत्थं // 882 // त सोऊणमिमीए नरवर ! तुह नंदणाइ सहसत्ति। बहुलोयाण समक्खं इमा पइन्ना कया अस्थि // 883 // जो किर मह दिट्ठीए राहावेहं करिस्सए कोवि / तं चेव निच्छएण अहं वरिस्सामि नररयणं // 884 // योऽन्ते येषां ते विनयान्ता एव गुणाः सन्ति, सर्वगुणेषु विनयस्यैव प्राधान्यमित्यर्थः, तथा शान्तो रसोऽन्ते येषां ते शान्तान्ता रसाः सन्ति, रसेषु शान्तरसस्यैव प्राधान्यमित्यर्थः, पुनर्भावः-शुद्धाध्यवसाय एव अन्ते यासा ता है. भावान्ताः क्रिया-देवदर्शनाद्याः सन्ति, एतावता क्रियासु भावस्यैव प्राधान्यमित्यर्थः, च पुनर्नाटकं अन्ते यस्य तन्नाटकान्तमेव काव्येषु नाटकस्यैव प्राधान्यात् , तथा राधावेधोऽन्ते यस्य तद्राधावेधान्तं शस्त्रविज्ञान-शस्त्रविद्वानेषु तस्यैव प्राधान्यमित्यर्थः, ईकारः पादपूरणे // 882 // ततः राधावेधस्वरूपं श्रुत्वा हे नरवर-हे महाराज ! अनया त्वत्पुत्र्या सहसा-अकस्मात् बहुलोकानां समक्ष-प्रत्यक्षं इयं प्रतिज्ञा कृताऽस्ति, पूर्वार्द्धान्त इतिशब्दः पादपुरणे // 883 // केयं प्रतिज्ञेत्याह-यः किल कोऽपि पुमान् मम दृष्टौ-मम नेत्रागतो राधावेचं करिष्यते तमेव नर- M ८८५-८८३--स्सष्टे / ८८५-"मादिद्वीप" इत्युक्त्याऽन्यथा विश्वासाभावः प्रतीयते / // 161 // Page #93 -------------------------------------------------------------------------- ________________ एआइ पइन्नाए नज्जइ पुरिमुत्तमस्स कस्सावि। नृणं इमा भविस्सइ पत्ती धन्ना सुकयपुन्ना / / 885 // ता तुज्झेऽवि नरेसर ! गधं चिंतं चावि वेगेण / कारेह वित्थरेणं राहावेहस्स सामग्गि // 886 / / तं च तहा मंडाविअ रजावि निमन्तिया नरिंदा य। परमिक्कणवि कवि राहावेहो न सो विहिओ // 887 // रत्न निश्चयेन अहं वरिष्यामि-भतृत्वेनाङ्गीकरिष्यामि // 884 // एतया प्रतिज्ञया 'नजइति ज्ञायते नूनंनिश्चयेन इयं भवत्पुत्री कस्यापि पुरुषोत्तमस्य-उत्तमनरस्य पत्नो-भार्या भविष्यति, कीदृशी इयं ?-धन्या, पुनः सुष्ट कृतं पुण्यं यया सा सुकृतपुण्या / / 885 // तत्-तस्मात्कारणात् हे नरेश्वर ! यूयमपि एवं पूर्वोक्तप्रकारां चिन्तां त्यक्त्वा वेगेन राधावेवस्य सामग्री विस्तारेण कारयत / / 886 // तां च राधावेधसामग्री तथा-तेन प्रकारेण मण्डयित्वा राज्ञापि नरेन्द्राश्च निमत्रिता-आहृताः परमेकेनापि-राज्ञा स राधावेधो न विहितो-न कृतः // 887 // हु इति निश्चये स राधा ८८५-८८६-स्पष्टे / ८८७--अत्र व वि' इति विवक्षामा प्रथम केणवि पदस्य इकणवि बष्टकत्वादनथैकतया पृथगर्थत्वामावेsपि यमकालङ्कारः सत्यर्थ पृथगाया: स्वरब्यजनसंखतेः / क्रमेण तेनेवावृत्तिर्यमकं विनिगद्यते इति साहित्यदर्पणे तल्लक्षणम् / / Page #94 -------------------------------------------------------------------------- ________________ सिरिसिरि सोवि हु जइ होइ अणेण चव कुमरेण गुरुपभावेणं / नो अन्नेणं कवि होही सो निच्छओ ऐसो॥८८८ // एवं कहिऊण निअढियस्स भट्टस्स कुंडलं दाउं / . कुमरोऽवि सपरिवारो निवदत्तावासमणुपत्तो // 889 // तत्य ठिओ तं रयति रमणीगणरमणरंगरसवसओ। पच्चूसे पुण पत्तो कुल्लागपुरे तहच्चेव // 890 // वेधोऽपि यदि भवति तर्हि अनेनैव कुमारेण भविष्यति, कीदृशेन ?-गुरुप्रभावेण-गुरु:--महान प्रभावो यस्य स तेनेति, स राधावेधोऽन्येन केनापि पुरुषेण नो भविष्यति, एष निश्चयोऽस्ति // 888 // एवं कथयित्वा निवृ-- त्ताय भट्टाय कुण्डलं दवा कुमारोऽपि सपरिवारः -स्त्र्यादिपरिवारसहितो नृपेण-राज्ञा दत्तमावास-मन्दिरं अनुप्राप्तः॥८८९ // रमणीनां -स्त्रीणां यो गणः-समूहस्तेन सह यत् रमणं तत्र यो रङ्गो-रागः अनुरक्तत्वमितियावत् स एव रसः स्वादस्तस्य वशात् तां रजनी-रात्रि तत्रावासे स्थितः, प्रत्यूषे- प्रभाते पुनस्तथैव-तेनैव प्रकारेण हारप्रभावेणेत्यर्थः कुल्लागपुरे प्राप्ताः (सः)॥८९० // ८८८-८८९--८९०-स्पष्टानि / // 162 // Page #95 -------------------------------------------------------------------------- ________________ उवविढे य नरिंदे मिलिए लोए अ कुमरिदिट्ठीए / कुमरेण कओ राहावेहो हारप्पभावेणं // 891 // वरिओ तीए जयसुंदरीइ कुमरो पमोयपुन्नाए / नरनाहोऽवि हु महया महेण कारेइ वीवाहं / / 892 // नरवइदिन्नावासे सुक्खनिवासे रहेइ जा कुमरो। ता माउलनिवपुरिसा तस्साणयणत्थमणुपत्ता // 893 // नरेन्द्रे-राज्ञि च उपविष्टे सति लोके च सर्वस्मिन् मिलिते सति, द्वौ चकारौ तुल्यकालं सूचयतः, कुमारेण श्रीपालेन कुमाO:-कन्याया दृष्टौ-लोचनाग्रे हारप्रभावेण राधावेधः कृतः॥ 891 // तया जयसुन्दा | प्रमोदेन-दर्षेण पूर्णया-भृतया सत्या कुमारो वृतः नरनाथो-राजापि च महता महेन-उत्सवेन वीवाहं कारयति / / 892 // सुखः-सुखकारी निवासो यस्मिन् स सुखनिवासस्तस्मिन् नरपतिना-राज्ञा दत्त आवासे यावत् कुमारो रहेइत्ति-तिष्ठति तावन्मातुलनृपस्य-वसुपालराजस्य पुरुषाः-सेवकास्तस्य-कुमारस्यानयनार्थ-अनुप्राप्तः ८९१-अत्रोत्तरार्द्ध हकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः। ८९२-स्पष्टम् / ८९३-अत्र 'दिवायासे' सुपथनिवासे इत्यानुप्रासः / DISEAS Page #96 -------------------------------------------------------------------------- ________________ सिरिसिरि // 163 // कुमरो निअरमणीणं आणयणत्यं च पसए पुरिस / ताओवि सुंदरीओ सबधुसहियाउ पत्ताओ॥ 894 // मिलिअं च तत्थ सिन्नं हयगयरहसुहडसंकुलं गरुयं / तेण समओ कुमरो पत्तो ठाणाभिहाणपुरं // 895 // . आणंदिओ अ माउलराया तस्सुत्तमं सिरिं दटुं। सुंदरिचउक्कसहिअ दळूण पइं च मयणाओ / / 896 // PI (साः) // 893 / / कुमारश्च निजरमणीनां स्वस्त्रीणां आनयनार्थ पुरुषान् प्रेषयति, ता अपि सुन्दर्यो-नायः स्वैः स्वकीयैर्वन्धुभिः-भ्रातृभिः सहिताः प्राप्ताः, तत्रागता इत्यर्थः / / 894 ॥च पुनः तत्र गुरुकं-महत्सैन्यं मिलितं एकत्रीभृतं, कीदृशं सैन्य ?-हयगजरथसुभटैः सडुलं-व्याप्तं, तेन सैन्येन समेत:-सहितः कुमारः स्थानाभिधानं स्थानाख्यं पुरं प्राप्तः // 895 // च पुनः मातु_ता मातुलो राजा वसुपालस्तस्य कुमारस्य उत्तमां श्रियं दृष्ट्वा आनन्दित-आनन्दं प्राप्तः, K च पुनः मदना-मदनसेनाद्याः कुमारस्त्रियः सुन्दरीचतुष्कसहितं-चतसृभिः सुन्दरोभियुक्तं पति-भर्तारं दृष्ट्वा आनन्दिताः // 896 // ततः तदनन्तरं मातुलकनृपोऽनेक:-बहुभिर्नरनाथै-राजभिः सहितः श्रोश्रीपालं कुमारं ८९४-८९५-८९६-स्पष्टानि / Ck00-564445464 // 163 // Page #97 -------------------------------------------------------------------------- ________________ तत्तो माउलयनिवो अणेगनरनाहसंजुओ कुमरं। सिरिसिरिपालं थप्पइ रज्जे अभिसेअविहिपुब्वं // 897 // सिंहासण निविट्ठो वरहारकिरीडकुंडलाहरणो। वरचमरछत्तपमुहेहिं रायचिन्हेहिं कयसोहो / / 898 // सिरिसिरिपालो राया नरवरसामंतमंतिपमुहेहिं / पणमिज्जइ बहुहयगयमणिमुत्तियपाहुडकरेहिं // 899 // अभिषेकविधिपूर्व राज्ये स्थापयति, अभिषेको-राज्याभिषेकस्तस्य यो विधिः तत्पूर्वकमित्यर्थः // 897 / / . अथ राज्याभिषेकानन्तरं यादृशो राजा जातस्तादृशमाह-सिंहासने निविष्टः,-उपविष्टः, पुनर्वराणि-प्रधानानि हारकिरीटकुण्डलाभरणानि यस्य सः, किरीटं-मुकुटं, पुनः वरचामरच्छत्रप्रमुखे राजचिन्हैः कृता शोभा यस्य स तथोक्तः // 898 // एवम्भूतः श्रीश्रीपालो राजा नरवरसामन्तमन्त्रिप्रमुखैः प्रणम्यते-नमस्क्रियते, कीदृशैः नरवरायः ?बहवो हया-अश्वा गजा-हस्तिनो मणयो-वैडूर्याद्या मौक्तिकानि-मुक्ताफलानि तान्येव प्राभूतानि ठौकितानि ८९७-छेकानुप्रासः। ८९८-स्पष्टम् / ८९९-छेकानुप्रासः / Page #98 -------------------------------------------------------------------------- ________________ बालकहा सिरिसिरि // 164 // पवहणसिरीसमेओ असंखचउरंगसिन्नपरिकरिओ। चल्लइ सिरिपालनिवो निअजणणीपायनमणत्थं // 900 // सोवि हु आगच्छतो ठाणे ठाणे नरिंदविंदेहिं / बहुविहभिट्टणएहिं भिहिजइ लद्धमाणेहिं // 901 // सोपारयंमि नयरे संपत्तो तत्थ परिसरमहीए / आवासिओ ससिन्नो सो सिरिपालो महीपालो // 902 // करेषु-हस्तेषु येषां ते तैस्तथोक्तैः / / 899 // प्रवहणानां-यानपात्राणां या श्रीः-लक्ष्मीस्तया समेतः-सहितः पुनर्न 81 विद्यते सङ्ख्या यस्य तत् असङ्ख्यं यच्चतुरङ्ग-हस्त्यश्वरथपत्तिरूपं-सैन्यं तेन परिकरित:-परिवृतः परिकलित इति पाठान्तरं तेन युक्त इत्यर्थः, ईदृशः श्रीपालनृपो निजजनन्याः-स्वमातुः पादयोः-चरणयोर्नमनार्थ चलतिगच्छति // 900 // हु इति पादपूरणे स-श्रीपालोऽपि आगच्छन् स्थाने स्थाने नरेन्द्रवृन्दैः-नृपसमूहैर्बहुविधैः-अनेकप्रकारैः 'भिट्टणएहि' ति दौकनैः 'भिट्टिाइ' त्ति दौक्यते, कीदृशैर्नरेन्द्र वृन्दैः - लब्धमानैः लब्धो मानः-सन्मानो यस्ते तैः // 901 // धावं--चलन् क्रमेण सोपारके नगरे सम्प्राप्तस्तत्र 'परिसरमहीए' त्ति पुरपार्श्ववर्तिभूमौ स ९००–९०१-स्पष्टे / ९०२-अत्र ‘सिरिपालो महीपालो' इत्यत्र वृत्त्यनुप्रासः / . // 164 // Page #99 -------------------------------------------------------------------------- ________________ KERA पुच्छइ पहाणपुरिसे जं सोपारयनिवो न दसेइ / भत्ति वा सत्तिं वा तं नाऊणं कहह तुरियं / / 903 // .. नाऊण तेहि कहिय नरनाहो नाम इत्य अत्थि महसेणो / तारा य तस्म देवी तक्कुच्छिसमुब्भवा एगा / / 904 // तिजयसिरितिलयभूया धृया सिरितिलयसुंदरीनामा / अज्जेव कहयि दुटेण दीहपितॄण सा दट्ठा // 905 // 8 श्रीपालो महीपालो राजा ससैन्य:--सैन्यसहितः आसितो-निवासं कृतवान् उत्तीर्ण इत्यर्थः // 902 / / अथ श्रीपालो राजा प्रधानपुरुषान् पृच्छति-सोपारकपुरस्य नृपो- राजा यत् भक्ति वा-सामर्थ्य नदर्शयति, तत् ज्ञात्वा त्वरित-शीघ्रं यूयं कथयत / / 903 // तैःप्रधानपुरुषैस्तत्स्वरूपं ज्ञात्वा राज्ञोऽग्रे कथितं--हे महाराज ! अत्र--नगरे महासेनो नाम नरनाथो-राजास्ति, च पुनः तस्य राज्ञरतारा नाम देवी-राज्ञी अस्ति, तक्षिसम्भवा-तस्याः कुक्षेरुत्पन्ना एका // 904 // श्रीतिलकसुन्दरीनामा पुत्री अस्ति, कीदृशी सा-त्रिजगच्छ्रियः--त्रैलोक्यलम्याः शिरसि तिलकभूता--तिलकसदृशी सा तिलकसुन्दरी कन्याऽद्यैव कथमपि- केनापि प्रकारेण दुप्टेन | ९०३–अत्र ‘पहाणपुरिसे' इति प्रधानपुरुषे शब्दे ‘सर्वत्रलवरामवन्द्रे' इत्यनेन पकारोत्तररेफस्य लोपे खघयधभाम् 1187 // इत्यनेन धकारस्य इकारे पुरुषे रोः '11111 / इत्यनेन उकारस्येकारे षकारस्य सकारे द्वितीया तृतीययोः सप्तमी' इति सप्तम्यां सिद्धं भवति / Page #100 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकहा .... विहिया बहुप्पयारा उवयारा मंतओसहिमणीहिं / तहवि नं तीए सामिअ ! कोवि हु जाओ गुणविसेसो // 906 // तेण महादुक्खणं पीडियहियओ नरेसरो सो उ। नो आगओऽत्थि इत्थं अपसाओ नेव कायञ्चो / / 907 // राया भणेइ सा कत्थ ? अत्थि दंसह मज्झ झत्ति तयं / जेणं किज्जइ कोवि हु उवयारो तीइ कन्नाए / 908 // दीर्घपृष्ठेन -सर्पण दष्टा // 905 // - मन्त्रौषधिमणिभिमन्त्रैः औषधिभिमणिभिश्चत्यर्थः, बहुप्रकारा उपचारा विहिता-कृताः, तथापि- हे स्वामिन् ! तस्याः कन्यायाः हु इति निश्चयेन कोऽपि गुणविशेषो न जातः / / 906 // तेन महादःखेन पीडितं हृदयं स एवम्भूतंः स तु नरेश्वरी-राजा नो आगतोऽस्ति, अत्र अप्रसादो नैव कत्तव्यः--अप्रसन्नता न कार्येत्यर्थः // 907 // तदा राजा श्रीपालो भगति, सा कन्या कुत्राऽस्ति ? झटिति-शीघ्रं मह्यं तां-कन्यां दर्शयत येन तस्याः कन्यायाः कोऽपि उपचारो-विपनिराकरणोपायः क्रियते // 908 // एवम् अमुना प्रकारेण भणन्-कथ ९०६-अत्र मन्त्रौषधिकरणकोपचारस्य गुणकारणस्य सत्त्वेऽपि कार्यस्य गुणस्याजातत्वेन विशेषोक्ति रलङ्कारः 'सतिहेतौ फलाभावो विशेषोक्तिः' इति साहित्यदर्पणे तल्लक्षणात् / ९०७-९०८-स्पष्टे / // 165 / / Page #101 -------------------------------------------------------------------------- ________________ एवं चेव भणंतो नरनाहो तुरयरयणमारुहि। जा जाइ पुराभिमुह ता दिट्ठो बहुजणसमूहो // 909 // नायं च नरवरेणं नूण सा आणिया मसाणंमि / तहवि हु पिच्छामि तयं मा हु जियंती कहवि हुज्जा // 910 // एव च चिंतयंतो पत्तो सहसत्ति तत्थ नरनाहो / पभणइ इक्कवारं मह दसह झत्ति त दढें // 911 // यन् एव नरनाथो-राजा श्रीपालस्तुरगरत्नं-अश्वरत्नं आरुहय यावत् पुराभिमुख-नगरसम्मुखं याति तावदहूनां जनानां-लोकानां समूहो दृष्टः // 909 // च पुनः नरवरेण-राज्ञा ज्ञातं नूनं-निश्चयेन सा कन्या स्मशाने | आनीता दृश्यते इति शेषः, तथापि तां प्रेक्ष-पश्यामि मा(सा)कथमपि जीवन्ती भवेत् , द्वौ हुशब्दौ वाक्यालङ्कारे पादपूरणे वा // 910 // एवञ्च चिन्तयन् नरनाथो-राजा सहसेति-सद्यस्तत्र प्राप्तः सन् प्रभगति प्रकर्षेण कथयति, भो लोकाः! तां सर्पदष्टां कन्यां एकवारं झटिति-शीघ्रं मह्यं दर्शयत // 911 // तैश्च भणितं-कथितं हे नरवर ! मृतायाः ९०९-स्पष्टम् / ९१०–णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / 911 स्पष्टम् / REPEEREST Page #102 -------------------------------------------------------------------------- ________________ सिरिसिरि भणियं च तेहिं नरवर ! किं दसिज्जह मयाइ पालाए ? / अम्हाणं सव्वस्स अवहरियं अज्ज हय विहिणा // 912 // राया भणेइ भो ! भो ! अहिदट्ठा मुच्छिया मयसरिच्छा। दीसंति तहवि तेसिं जहा तहा दिज्जद्द न दाहो // 913 // तो तेहिं दसिया सा चियासमीपंमि महियले मुक्का / कंठडिअहारेणं रन्ना करवारिणा सित्ता // 914 // बालायाः किं दयते ? हतेति खेदे अद्य विधिना-देवेन अस्माकं सर्वस्वं अपहृतम् // 912 // राजा भणति, भो भो लोका ! अहिना-सर्पण दष्टाः पुरुषाः मूच्छिताः सन्तो मृतसदृक्षा-मृतसदृशा दृश्यन्ते, तथापि तेषांसर्पदष्टानां यथा तथा--येन तेन प्रकारेण दाहो न दोयते // 913 // ततस्तैः पुरुषः सा कन्या दर्शिता, कीदृशी सा ?--चितायाः समीपे महीतले--पृथ्वीतले मुक्ता तदा कण्ठे स्थितो हारो यस्य स तेन राज्ञा करवारिणा-. स्वहस्तजलेन सिक्ता // 914 // ततः सा बाला सुप्ता सती विबुद्धा-जागृता इव तत्कालं उत्थिता, च पुनः ९१२–अत्र विधिनाऽस्माकं सर्वस्वमपहृतमित्यनेन तत्र महत्प्रेमदर्शितं भवति / ९१३-स्पष्टम् / ९१४-अत्र कण्ठस्थितहारेण इति राज्ञो विशेषणात् हारप्रभावस्तत्र दर्शितो भवति / LIKALYAN // 166 // Page #103 -------------------------------------------------------------------------- ________________ तक्कालं सा बाला सुत्तविबुध्धुव्व उट्ठिया झत्ति / विम्हियमणा य जपइ ताय ! किमेसो जणसमूहो ?915 // महसेणो साणंदो पभणइ वच्छे ! तुम कओ आसि ? / जइ एस महाराओ नागच्छिज्जा कयपसाओ // 916 // एएणं चिय दिना तुह पाणा अज्ज परमपुरिसेणं / जेण चियाओ उत्तारिऊण उट्ठावियासि तुमं // 917 // विस्मित--आश्चर्ययुक्तं मनो यस्याः सा विस्मितमनाः सती झटिति-शीघ्रं जल्पति, हे तात ! एष जनसमूहः किं ?, किमर्थमित्यर्थः॥९१५ // महासेनो राजा सानन्दः-सहर्षः सन् प्रभणति-वक्ति, हे वत्से-हे पुत्रि ! यदि एष महाराजो नागच्छेत् तर्हि त्वं कुत आसीत् ?, कीदृश एषः?--कृतः प्रसादः-अनुग्रहा येन सः कृतप्रसादः // 916 // एतेनैव परमपुरुषेण-उत्तमपुरुषेण अद्य तुभ्यं प्राणा दत्ताः येन चितात:--चित्याया उत्ताय त्वं उत्थापितासि--ऊर्वीकृताऽसि ९१५-अत्र मृताया अपि सुप्तविबुद्धत्वसंभावनादुत्प्रेक्षालङ्कारः। 916-917 -स्पष्टे / सऊट Page #104 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 167 // ॐॐॐ तो तीए साणंदं दिट्ठो सो समणसायरससंको। सिरिपालो भूवालो सिणिद्धमुद्धेहिं नयणेहिं // 918 // महसेणो भणइ निवं अम्ह तुम्हेहिं जीविअं दिन्नं / तो जीविआओ अहियं एयं गिण्हेह तुज्झेवि // 919 // इअ भणिऊणं रन्ना नियकन्ना तस्स रायरायस्स / दिन्ना सा तणावि हु परिणीआ झत्ति तत्व // 920 // // 917 // ततः-तदनन्तरं तया- राजकन्यया सानन्दं-सहर्ष यथा स्यात्तथा सश्रीपालो भूपालः स्निग्धमुग्धाभ्यां नयनाभ्यां दृष्टः, कीदृशः सः ?--स्वमन एव सागरः-समुद्रस्तत्र शशङ्कः-चन्द्र इव स्वमनः सागरशशाङ्कस्तदुल्लासकत्वादिति भावः 918 // अथ महासेनो राजा नृपं -श्रीपालं भणति, युष्माभिरस्मभ्यं जीवितं दत्तं, ततःतस्मात्कारणात् जीवितादप्यधिकां एतां मत्पुत्रीं यूयमपि गृहणीत / / 919 // इति भणित्वा उक्त्वा महासेनेन राज्ञा तस्मै राजराजाय -महाराजाय निजकन्या दत्ता, राज्ञां राजा राजराजस्तस्मै इति विग्रहः, तेन श्रीपालमहाराजेनापि झटिति-शीघ्र तत्रैव स्थाने सा परिणीता // 920 // ९१८-अत्र श्रीपाले चन्द्रत्वारोप प्रति कन्यामनसि सागरत्वारोपस्य कारणतया परम्परितरूपकमलङ्कारः। ९१९-स्पष्टम् / ९२०-अत्र 'रना नियकन्ना' 'राय रायस्स' इत्यत्र च छेकानुप्रासोऽलङ्कारः। Page #105 -------------------------------------------------------------------------- ________________ तीए अ तिलयसुन्दरिसहियाओ ताउ अट्ठ मिलियाओ। सिरिपालस्स पिआओ मणोहराओ परं तहवि // 921 // जह अट्ठदिसाहिं अलंकिओऽवि मरू सरेइ उदयसिरिं। जह वंछह जिणभत्तिं अडग्गमहिसीजुओऽवि हरी // 922 // अवि अट्ठदिट्टिसहिओ जहा सुदिट्ठी समीहए विरई / साहु जहऽट्ठपवयणमाइजुओवि हु सरइ समय / / 923 // तया च तिलकसुन्दर्या सहिता मनोहराः-सर्वजनमनोहारिण्यस्ताः श्रीपालस्य प्रिया अष्ट मिलिताः, | परं तथापि स राजा नवमीं प्रियां स्मरतीत्युत्तरेण सम्बन्धः // 921 // कः कामिवेत्याह-यथाऽष्टदिशाभिः| पूर्वादिभिरलङ्कृतोऽपि शोभितोऽपि मेरुः-सुरगिरिः उदयश्रियं-सूर्योदयलक्ष्मी स्मरति, पुनर्यथा अष्टभिरग्रम- IRI हिषीभिः-इन्द्राणीभियुतोऽपि सहितोऽपि हरिः-इन्द्रो जिनमक्ति वाञ्छति॥९२२॥ पुनर्यधाऽष्टदृष्टिभिमित्रा? तारा२ बला३ दीपा४ स्थिरा५ कान्ता६ प्रभा७ परा८ नामभिः सहितोऽपि सुदृष्टिः-सम्यग्दृष्टिरात्मा विरति 921 –स्पष्टम् / ९२२-अत्राटपत्नीसहितेऽपि नवमी वाञ्छति श्रीपाले पूर्वाद्यष्टदिशालङ्कृतस्यापि सूर्योदयलक्ष्मी संस्मरतः सुमेरोः सादृश्यवर्णनाद्विम्बप्रतिबिम्बभावकृतसाधारणधर्ममूलोपमालङ्कारः / अष्टमहिषीयुक्तस्यापि जिनभक्ति वाञ्छतः इन्द्रस्य सादृश्यदर्शनाच्चोपमालङ्कारः। ९२३--उपमालङ्कारः / Page #106 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकदा OCTOCCCCCC जह जोई अट्ठमहासिद्धिसमिद्धोऽवि इहए मुत्तिं / तह झायइ पढमपिअं अट्ठपियाहिं स सहिओवि // 924 // तो तीए उक्कंठियचित्तो जणणीइ नमणपवणो य / सो सिरिपालो राया पयाणढक्काओ दावेइ // 925 // सावधयोगविरमणरूपां समीहते-वाञ्छति, अष्टदृष्टिस्वरूप तु योगदृष्टिसमुच्चयाज्ज्ञेयम् , पुनर्यथा अष्टप्रवचनमातृभिः-समितिपञ्चकगुप्तित्रयरूपाभियुतोऽपि साधुः हु इति निश्चित समतां-समभावरूपां स्मरति // 923 // पुनः यथा योगी-ज्ञानदर्शनचारित्रात्मकयोगयुक्तः पुमान् अष्टमहासिद्धिभिरणिमादिभिः समृद्धोऽपि मुक्तिनिर्वाणात्मिकां ईहते--वाञ्छति, तथा -तेन प्रकारेण स श्रीपालोऽष्टमियाभिः सहितोऽपि प्रथमप्रियां मदनसुन्दरी ध्यायति-निरन्तरं हृदि स्मरति // 924 // - ततः-तदनन्तरं तस्यां मदनसुन्दाँ तन्मिलने इत्यर्थः उत्कण्ठितं-औत्सुक्ययुक्तं चित्त-मनो यस्य स तथोक्तश्च पुनर्जनन्या--मातुनमने-नमस्करणे प्रवणः-तत्परः स श्रीपालो राजा प्रयाणढक्का:--प्रस्थानयशः पटहान् | दापयति // 925 // ९२४--स्पष्टम् / ९२५--अत्र 'जणणीइनमणपवणो' इत्यत्र णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / // 168 Page #107 -------------------------------------------------------------------------- ________________ मग्गे हयगयरहभडकन्नामणिरयणसत्यवत्थेहिं / भिहिजइ सो राया पए पए नरवरिंदेहिं // 926 // एवं ठाणे ठाणे सो बहुसेणाविवड्ढियबलोहो / महिवी नइवड्ढियनीरो उयहिब्व वित्थरइ // 927 // स श्रीपालो राजा मार्गे पदे पदे नरवरेन्द्रैः हयादिभिः 'भिट्टिजइ'त्ति ढौक्यते, हया गजा रथा भटा: कन्याश्च प्रतीता मणयः--चन्द्रकान्ताद्या रत्नानि-माणिक्यादीनि शस्त्राणि वस्त्राणि च बहुविधानि तैरित्यर्थः, क्वचित्कनास्थाने 'कंचणत्ति' पाठस्तत्र काञ्चनं- सुवर्णमित्यर्थः॥ 926 // एवम् -अमुना प्रकारेण स श्रीपालो राजा स्थाने स्थाने बहुसेनया विवर्धितो बलौघः-सैन्यसमूहो यस्य स एवम्भूतः सन् महीपोठे विस्तरतिविस्तारं प्राप्नोति, क इव ?-नदीभिवद्भुित नीरं-पानीयं यस्य स एवम्भूत उदधिः-समुद्र इव, यथा भूपीठे विस्तरति तथेत्यर्थः॥ 927 // ९२६--मध्ये मार्ग तैस्तैर्नरवरैर्हयगजरथभटकाञ्चनमाणिक्यादि बहुविधशस्त्रायुपायनकरणात् श्रीपालस्य तत्र तत्र महान् प्रभावः प्रतीयते / ९२७--अत्र बहुसेनाविवद्धितबलौधे श्रीपाले नदीवर्द्धितनीरस्योदधेः सादृश्यवर्णनाद्विम्बप्रतिबिम्बभावकृतसाधारणधर्ममूलोपमालङ्कारः / Page #108 -------------------------------------------------------------------------- ________________ सिरिसिरि // 169 // * मरहट्ठ य सोरट्ठ य सलाडमेवाडपमुहभूवाले। साहतो सिरिपालो मालवदेसं समणुपत्तो॥९२८ // तं परचक्कागमणं सोऊणं चरमुहाओ अइगरुयं / सहसत्ति मालविंदो भयभीओ होइ गढसज्जो // 929 // कप्पडचुप्पडकणतिणजलइंधणसंगहा य किज्जंति / सजिज्जंति अ जंता तह सज्जिज्जति वरसुहडा // 930 // महाराष्ट्रसौराष्ट्रलाटसहितमेदपाटप्रमुखा देशविशेषास्तेषां ये भूपाला राजानस्तान (साधयन् ) श्रीपालो मालवदेश सं-सम्यक्-प्रकारेण अनुप्राप्तः // 928 // मालवस्येन्द्रो-मालवेन्द्रः प्रजापालो राजा चरमुखात् हेरिकमुखात अतिगुरुकं-अतिमहत् तत्परचक्रागमनं परसैन्यागमनं-श्रुत्वा सहसा इति-अकस्मात् भयभीतः सन् दुर्गसजो भवति, दुर्गे सजीकृत्य स्थितवानित्यर्थः // 929 // तथाहि-'कप्पड' ति वस्त्राणि 'चुप्पड' ति घृतादि कणा-धान्यानि तृणानि-घासादीनि जलंपानीयं इन्धनानि-ज्वालनकाष्ठादीनि तेषां सङ्ग्रहाः क्रियन्ते, च पुनः यन्त्राणि-शतघ्न्यादीनि सज्ज्यन्ते ९२८--स्पष्टम् / ९२९–अत्र चरमुखात् परचक्रागमनश्रुत्या राक्षस्तस्य चारचक्षुःशालिता व्यज्यते 'तथा च किरातार्जुनीये' क्रियासु युक्तैः नृप चारचक्षुषो न वञ्चनीषाः प्रभवोऽनुजीविभिः इति / ९३०-अत्र कप्पड चुप्पडकण तिणेत्याद्यंशे छेकानुप्रास-वृत्त्यनुप्रासालङ्कारौ / %SEC5453 * *** * // 169 // * Page #109 -------------------------------------------------------------------------- ________________ एवं सा उज्जेणी नयरी बहुजणगणेहिं संकिन्ना / परिवेढिया समंता तेणं सिरिपालसिन्नणं // 931 // आवासिऐ अ सिन्ने रयणीए पढमजामसमयंमि / हारपभावेण सयं राया जणणीगिहं पत्तो // 932 // आवासदुवारि ठिओ सिरिपालनरेसरो सुणइ ताव / कमलप्पभा पयंपइ बहुअं पइ एरिसं वयणं / / 933 // सजी क्रियन्ते, तथा वरसुभटाः-प्रधानशूरपुरुषाः प्रशस्यन्ते // 930 // एवम्-अमुना प्रकारेण सा उज्जयिनिनगरी बहूनां जनानां-लोकानां गणैः-समृदः सङ्कीर्णा सती तेन श्रीपालसैन्येन समन्तात्-सर्वासु दिक्षु परिवेष्टिता // 931 // सैन्ये च आवासिते-यथास्थानमुत्तीर्णे सति रजन्यां-रात्रौ प्रथमयामसमये-आद्यप्रहरकाले राजा द! श्रीपालो हारप्रभावेण स्वयम्-आत्मना जनन्या-मातुगृहं प्राप्तः // 932 // श्रीपालनरेश्वर आवासस्य-मातगृहस्य द्वारे स्थितः-ऊर्ध्वः सन् यावत् शृणोति तावत् कमलप्रभास्वमाता वधूं-मदनसुन्दरी प्रति ईदृशं-वक्ष्यमाणं वचनं प्रजल्पति कथयति, कीदृशमित्याह / / 933 // हे 932 स्पष्टम् / ९३३-अत्र श्रीपालस्य आवासद्वारस्थिता किमपि ततः शुश्रूषाऽभिव्यज्यते / Page #110 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 170 // वच्छे ! परचक्कणं नयरी परिवेढिया समतेणं / हल्लोहलिओ लोओ किं किं होही न याणामि ? // 934 // वच्छस्स तस्स देसंतरंमि पत्तस्स वच्छर जायं। वच्छे ! कावि न लन्भह अज्जवि सुद्धी तुह पियस्म // 935 // पभणेइ तओ मयणा मा मा मा माइ ! किंपि कुणसु भयं / नवपयशाणंमि मणे ठियंमि जं हुंति न भयाइं / / 936 // वत्से ! परचक्रेण-परसैन्येन नगरी समन्तेन-सर्वासु दिक्षु परिवेष्टिताऽस्ति, लोकः सर्वोऽपि हल्लोहलितो-व्याकुलीभृतोऽस्ति, अनुकरणशब्दोऽय, अथ कि ? किं ? भविष्यतीति न जानामि // 934 // तस्य वत्सस्यमत्पुत्रस्य देशान्तरे प्राप्तस्य वत्सरं-एकं वर्ष जातं, हे वत्से ! अद्यापि तव प्रियस्य-त्वद्भर्तुः कापि शुद्धिन लभ्यते, उदन्तलेशोऽपि न लब्धः इत्यर्थः॥९३५ // ततः-तदनन्तरं मदनसुन्दरी प्रकर्षण भणति, हे मातर्मा मा मा किमपि भयं कुरुष्व, यद्-यस्मात्कारणात् नवपदध्याने मनसि स्थिते सति भयानि न भवन्ति // 936 // ९३४-अत्र नगरजनस्य व्याकुलीभावे परचक्रवेष्टितत्वस्य कारणतयोपादानात्काव्यलिङ्गमलङ्कारः / ९३५-अत्र 'वच्छस्स तस्स पत्तस्स' इति स्सेत्यस्य त्रिवार मुक्त्या न च्छेकानुप्रासः किन्तु वृत्त्यनुप्रास पवेति पूर्वोदीरितमवसेयम् / ९३६-स्पष्टम् / // 170 // Page #111 -------------------------------------------------------------------------- ________________ जं अज्ज चिय संझासमए मह जिणवरिंदपडिमाओ। पूयंतीए जाओ कोइ अउव्यो सुहो भावो॥९३७॥ तेणं चिय अज्जवि मह मणमि नो माइ माइ ! आणंदो। निकारणं सरीरे खणे खणे होइ रोमंचो॥९३८ // अन्नं च मज्झ वामं नयण वामो पओहरो चेव / नह फंदइ जह मन्ने अजेव मिलेइ तुह पुत्तो॥९३९॥ पुनरद्यैव सन्ध्यासमये जिनवरेन्द्र प्रतिमाः पूजयन्त्या मम यतः कोऽपि अपूर्वः शुभभावो-अध्यवसायो जातः-समुत्पन्नः // 937 // तेनैव हे मातः ! अद्यापि मम मनसि आनन्दो-हर्षों न माति, तथा क्षणे क्षणे शरीरे निष्कारणं-कारणं विनैव रोमाञ्चो-रोमोद्गमो भवति // 938 // अन्यच्च मम वाम-दक्षिणेतरं नयननेत्र वाम एव च पयोधरः-स्तनस्तथा स्पन्दते-स्फुरति यथा अद्यैव तव पुत्रो मिलति, अहमिति मन्ये-जानामि 937 स्पष्टम् / ९३८-अत्र कारणं विना कार्य्यस्य प्रतिक्षणं रोमाञ्चस्य जायमानतावर्णनाद्विभावनालङ्कारः विभावना विनाहेतु कार्योत्पत्तिर्यदुच्यते इति साहित्यदर्पणे तल्लक्षणस्मरणात् / ९३९-अत्र वामनयनस्य वामपयोधरस्य वा स्फुरणं किमपि तस्या अतर्कितोपनतं फलं द्योतयति / Page #112 -------------------------------------------------------------------------- ________________ सिरिसिरि // 171 // वालकहा जाए। 4 तं सोऊणं कमलप्पभावि आणंदिआ भणइ जाव / वच्छे ! सुलक्खणा तुह जीहा एअं हवउ एवं // 940 // ताव सिरिपालराया पियाइ धम्ममि निच्चलमणाए / नाऊण सच्चवयणं बार बारंति जंपेइ // 941 // कमलप्पभा पयंपई नूणमिणं मज्झ पुत्तवयणंति / मयणावि भणइ जिणमयवयणाइं किमन्नहा हुंति ? // 942 // // 939 / / तद्वधूवचनं श्रुत्वा कमलप्रभापि आनन्दिता-हर्षिता सती यावद्भणति-वक्ति, किं भणतीत्याह-हे वत्से ! तव जिया सुलक्षणाऽस्ति, एतत् एवं भवतु इति // 640 // तावत् श्रीपालो राजा धर्मे निश्चलं मनो | यस्याः सा तस्याः प्रियायाः-स्वपल्याः सत्यवचनं ज्ञात्वा द्वारं द्वारमिति जल्पति // 941 // तदा कमलप्रभा-नृपमाता प्रकर्षेण कथयति-नूनं-निश्चितं इदं मम पुत्रस्य वचनमिति, ततो मदनसुन्दयपि भणति-जिनमतानां-जिनमतसेवकानां वचनानि कि अन्यथा भवन्ति-असत्यानि भवन्ति ?, न भवन्त्येवेत्यर्थः, अभेदोपचारात् जिनमतशब्देन तत्सेवका गृह्यन्ते // 942 // ततो द्वारं उद्घाटितं तदा श्रीपालो राजा ___९४०-९४१--स्पष्टे / ९४२–अत्र पुत्रवचने 'जिनमतवचनान्यथा भवन्ति किम्' इति काकाबोधितस्य अन्यथा नैव भवन्तीत्येतस्य कारणतयोपस्थानात्काव्यलिङ्गमलङ्कारः। // 171 // Page #113 -------------------------------------------------------------------------- ________________ उग्घाडियं दुवारं सिरिपालो नमइ जणणिपयजुयल / दइअं च विणयपउणं संभासइ परमपिम्मेणं // 943 // आरोविऊग खंधे जणणिं दइअं च लेवि हत्थेण / हारप्पभावउच्चिय पत्तो नियगुडरावासं // 944 // तत्थ य जणणिं पणमित्तु नरवरो भद्दासणे सुहनिसन्नं / पभणेइ माय ! तुह पयपसायजणियं फल एयं // 945 // जनन्या-मातुः पदयुगलं-चरणद्वयं नमति, च पुनर्विनये-विनयकरणे प्रवणां-तत्परां दयितां-प्रियां मदनसुन्दरी परमप्रेम्णा-उत्कृष्टस्नेहेन सम्भाषयति // 943 // ततः श्रीपालो जननी-स्वमातरं स्कन्धे आरोप्य च पुनः दयितां-स्त्रियं हस्तेन लात्वा-गृहीत्वा हारप्रभावत एव निजगुड्डरावासं-स्वकीयपटावासं प्राप्तः // 944 // तत्र च पटावासे नरवरो राजा श्रीपालो भद्रासने सिंहासनविशेषे सुखेन निषण्णां-उपविष्टां जननीं प्रणम्यनमस्कृत्य प्रभणति-वक्ति, किं भणतीत्याह-हे मातस्तव पदप्रसादजनितं-त्वच्चरणप्रसादादुत्पन्न एतत्फलमस्ति // 945 // REGISRO ९४३-अत्र 'परमपिम्मेण' इत्युक्त्या अष्टसु कान्तासु सतीष्वपि मदनसुन्दUमस्या प्रेमप्रकर्षों व्यज्यते। ९४४-९४५-स्पष्टे / Page #114 -------------------------------------------------------------------------- ________________ सिरिसिरि // 172 // बालकद्दा पणमंति तओ ताओ अट्ट पहुहाओ ससासुयाइ पए / अवि मयणसुंदरीए जिट्टिए निययभइणीए // 946 // अभिणंदियाउ ताओ ताहिं आणंदपूरियमणाहिं / सम्वोवि हु बुत्तंत्तो मयणमंजूसाइ कहिओ अ // 947 // तासिं न नवण्हंपि हु बत्थालंकारसारपरिवारं / देइ निवो साणंदो इक्किकं नाडयं चेव // 948 // ततः-तदनन्तरं ता अष्ट स्नुषा:-पुत्रस्य वध्वः स्वश्वश्रवाः-निजभर्तृमातुः पदौ-चरणौ प्रणमति, तथा ज्येष्ठाया-बृहत्या निजकभगिन्या-मदनसुन्दर्या अपि पदौ प्रणमन्ति // 946 // ताभ्यां-श्वश्रुमदनासुन्दरीभ्यां ता अष्टापि अभिनन्दिताः-आशिषा सानन्दाः कृताः, कीदृशीभ्यां ताभ्यां ?-आनन्देन पूरितं मनो ययोस्ते आनन्द० मनसो ताभ्यां च पुनर्मदनमञ्जूषया-विद्याधरराजपुत्र्या सर्वोऽपि प्राक्तन वृत्तान्तः कथितः // 947 // ततो नृपः सानन्दः सन् ताभ्यो नवभ्योऽपि वधूभ्यो वस्त्रालङ्कारसारपरिवारं ददाति, च पुनरेकक नाटकं ददाति // 948 // ९४६-९४७-स्पष्टे / ९४८-अत्र ‘वत्थालंकारसारपरिवार' इत्यत्रानुप्रासोऽलङ्कारः / // 172 // Page #115 -------------------------------------------------------------------------- ________________ 22422425 पुट्ठा जिट्ठा मयणा तुह जयणंपि हु कहं अणावेमि ? / तीए वुत्तं सो एउ कंठपीठट्टियकुहाडो॥९४९ // तं च तहा यमुहेण तस्स रन्नो कहावियं जोव / ताव कुविओ अ मालवराया मंतीहिं भणिओ य॥९५०॥ सामिअ ! असमाणेणं समं विरोहो न किज्जए कहवि / ता तुरिअं चिय किज्जउ वयणं दूयस्स भणियमिण // 951 // ततो राज्ञा ज्येष्ठा मदना-मदनसुन्दरी पृष्टा तव जनकमपि कथं-केन प्रकारेण आनाययामि ?, IP तदा तया उक्तं-हे स्वामिन् ! स मत्पिता कण्ठपीठे स्थितः कुठारो यस्य स एवम्भूत एतु- आगच्छतु // 949 // तच्च वाक्यं तथा तेन प्रकारेण तस्मै राज्ञे दृतमुखेन यावत्कथापितं तावत् मालवस्य राजा-ग्रजापालः कुपितश्च मन्त्रिभिर्भणितश्च, द्वौ चकारौ तुल्यकालं सूचयतः // 950 // किमुक्तमित्याह-हे स्वामिन् ! असमानेन-स्वतोऽधिकेन सम-सह विरोधः कथमपि-केनापि प्रकारेण न क्रियते, तत्-तस्मात्कारणात् त्वरित-शीघ्र एव इदं -दूतेन भणित वचनं क्रियताम् / / 951 // ततश्च प्रभात ९४९--कण्ठपीठस्थित कुठारत्वं पराजयचिह्नमनुसन्धेयम् / ९५०-समुच्चयालङ्कारः / ९५०--स्पष्टम् / .९५१-अत्र राक्षः कण्ठे कुठारकरणं पूर्वापादितजिनमतानादरजनितपापालोचनमवसेयम् / Page #116 -------------------------------------------------------------------------- ________________ सिरिसिरि // 173 // वालकहा काऊणं च कुहाडं कंठे राया पभायसमयंमि / मंतिसामंतसहिओ जा पत्तो गुडुरदुवार // 952 // ताव सिरिपालरन्ना मोआवेऊण तं गलकुहाडं / पहिराविऊण वत्थालंकारे सारपरिवारो॥९५३ // आणाविओ अ मज्झ दिन्ने य वरासणमि उवविट्ठो / सो पयपालो राया मयणाए एरिसं भणिओ // 954 // ताय ! तए जो तइया मह कम्मसमप्पिओ वरो कहिओ। तेणऽऽज तुह गलाओ कुहाडओ फेडिओ एसो // 955 // समये कण्ठे कुठारं कृत्वा मन्त्रिभिरमात्यः सामन्तव सहितो राजा यावत् गुडुरद्वारे- पटावासद्वारे प्राप्तः // 952 // तावत् श्रीपालेन राज्ञा तं-कण्ठ-कुठारं मोचयित्वा--त्याजयित्वा वस्त्रालङ्कारान् प्रधानस्थभूषणानि परिधाप्य सारः परिवारो यस्य स सा० सारपरिवारसहित इत्यर्थः // 953 // मध्ये-पटावासमध्ये च आनायितः दत्ते च वरासने--प्रधानासने उपविष्टः, एवम्भूतः स प्रजापालो राजा मदनसुन्दा ईदृशं भणति--उक्तः॥ 954 // किमित्याह--हे तात ! त्वया तदा--मत्पाणिग्रहणावसरे यो मत्कर्मसमपितो-मम कर्मणा आनीतो वरः कथित ९५२-९५३-९५४-स्पष्टानि / ९५५-अथ कण्ठधृतकुमारेण भवता सर्व वस्तु कर्मसमर्पितमवश्यं स्वीकरणीयमिति भङ्गया व्यज्यते। // 173 // Page #117 -------------------------------------------------------------------------- ________________ तो विम्हिओ अ मालवराया जामाउअंपि पणमेइ / पभणेइ अ सामि ! तुमं महप्पभावोवि नो नाओ // 956 // सिरिपालोवि नरिंदो पभणइ न हु एस मह पभावोत्ति / किंतु गुरुवइट्ठाणं एस पसाओ नवपयाणं // 957 // सोऊण तमच्छरियं तत्थेव समागओ समग्गोऽवि / सोहग्गसुंदरीरुप्प-सुंदरीपमुहपरिवारो॥९५८॥ & स्तेन मद्भाऽद्य तव गलात्-त्वत्कण्ठात् एष कुठारकः स्फेटितः--त्याजितः // 955 // ततश्च विस्मितो-विस्मयं प्राप्तो मालवस्य राजा-प्रजापालो जामातरमपि श्रीपालं प्रणमति-नमस्करोति, च पुनः प्रभणति-पक्ति, हे स्वामिन् ! महान्प्रभावो यस्य स महाप्रभावोऽपि तं मया न ज्ञातः, श्रीपालोऽपि नरेन्द्रः प्रभणति, एष मम प्रभावो न हि अस्तीति, किन्तु गुरूपदिष्टानां नवपदानां एष प्रसादोऽस्ति // 957 // तत् आश्चर्य श्रुत्वा सोभाग्यसुन्दरीप्रमुखः समग्रोऽपि-समस्तोऽपि परिवारस्तत्रैव-राजपटमण्डपे समागतः॥ 958 // ९५६-स्पष्टम् / ९५७-अत्र श्रीपालस्प नवपदप्रसादमहात्म्यवर्णनान्निरभिमानिता व्यज्यते / ९५७-९५८-९५९-अत्र मूलनट्याः स्वकृत्य निर्वर्तयितुं भणिताया अपि स्वासनादनुत्थानं सहृदयचित्ते किमपि कौतूहलमुत्पादयतीवेतिबोध्यम् / Page #118 -------------------------------------------------------------------------- ________________ वालकहा . सिरिसिरि का 174 // मिलिए य सयणवग्गे आणंदभरे य वट्टमाणे अ। सिरिपालेणं रन्ना नाडयकरणं समाइह // 959 // तो झत्ति पढमनाङयपेडयमाणंदिरं समुढेइ / परमिका मूलनडी बहुंपि भणिया न उठेइ // 960 // कह कहबि पेरिऊणं जाव सट्टाविया निरुच्छाहा / तो तीए सविसायं दूहयमेगं इमं पढियं // 961 // अथ स्वजनानां सम्बन्धिनां वर्ग-समूहे च मिलिते सति आनन्दभरे-हर्षोत्कर्षे च वर्तमाने सति श्रीपालेन राज्ञा नाटककरण समादिष्ट, नाटककरणाज्ञा दत्तेत्यर्थः / / 959 / / ततः-तदनन्तरं झटिति-शीघ्रं प्रथमनाटकस्य पेटकं वृन्दं आनन्दितं-हर्षितं सन् समुत्तिष्ठति परं, एका मूलनटी-मुख्यनर्तकी बहुभणितापि-बहुक्तापि न उत्तिष्ठति // 960 // निर्गत उत्साहो यस्याः सा निरुत्साहा मूलनटी कथं कथमपि प्रेरयित्वा यारत् समुत्थापिता तावत्तया-- मूलनटथा सविषाद--विषादसहित इदमेकं दोहानामकं छन्दः पठितम् // 961 // किमिदमित्याह-क्व ? माल ९६१-स्पष्टम् / // 174 // Page #119 -------------------------------------------------------------------------- ________________ कहिं मालय कहिं संखउरि कहिं बब्बर कहिं नह / सुरसुंदरि नच्चावियइ दइविहिं दलधि मरद // 962 // तं वयणं सोऊणं जणणीजणयाइसयलपरिवारो। चिंतेइ विम्हियमणो एसा सुरसुंदरी कत्तो ? // 963 // उवलक्खिया य जणणीकंठंमि विलग्गिऊण रोयंती / जणएणं सा भणिआ को वुत्तंतो इमो वच्छे ? // 964 // वाख्यो देशः यत्र जन्माभूत् , क्व शङ्खपुरीनगरी ? यत्र परिणायिता, क्व बब्बरदेशो यत्र विक्रीता, क्व नृत्यंलोकानां पुरो नृत्यकरण ? दैवेन मरदृत्ति-गवं दलयित्वा सुरसुन्दरी नय॑ते-नृत्यं कार्यते // 962 // तद्वचनं श्रुत्वा जननीजनकादिसकलपरिवारो विस्मित-आश्चय प्राप्तं मनो यस्य स विस्मितमनाः सन् चिन्तयति -एषा सुरसुन्दरी कुतः समागता? // 963 // उपलक्षिता-सर्वैर्शाता च सती जनन्याः कण्ठे विलग्य रुदंती-रोदनं 4 कुर्वती सा -सुरसुन्दरी जनकेन पित्रा भणिता--उक्ता हे वत्सेऽयं को वृत्तान्तोऽस्तीति // 964 // ततश्च ९६२-९६३-देवेन किं किं न कर्तुं शक्यते, सर्व वस्तु देवाधीनञ्चेति व्यजितम् / ९६४-स्पष्टम् / Page #120 -------------------------------------------------------------------------- ________________ सिरिसिरि // 175 // वालकहा Botox भणि च तओ तीए ताय ! तया तारिसीइ रिद्धीए / सहिया निएण पइणा सखपुरिपरिसर पत्सा // 965 // सुमुहत्सकए बाहिं ठिओ अ जामाउओ स तुम्हाणं / सुहडाणं परिवारो बहुओ अ गओ सगेहेसुं // 966 // . रयणीए पुरबाहि ठिआण अम्हाण निम्भयमणाणं / हणि मारित्ति करिती पडिआ एगा महाधाडी // 967 // तदनन्तरं च तया-सुरसुन्दर्या भणितं, हे तात ! तदा--तस्मिन्नवसरेऽहं निजेन--स्वकीयेन पत्या- भर्ना सहिता तादृश्या ऋद्धया शङ्खपुर्याः 'परिसर' न्ति पार्श्वदेशं प्राप्ता / / 965 // स युष्माकं जामाता सुमुहूर्गकृते--शुभमुहूर्तार्थ नगर्या बहिः स्थितश्च सुभटानां परिवारश्च बहुकः स्वगेहेषु नगरीमध्ये स्वस्वगृहेषु गतः / / 966 // रजन्यां-रात्रौ पुरादादिः स्थितयोर्निभयं मनो ययोस्ती निभयमनसौ तयोः आवयोरुपरि 'हणि मारि' इति ध्वनि कुर्वन्ती एका महाघाटी पतिता / / 967 // ततः-तदनन्तरं स ९६५-तकारस्यानेकश आवृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / ९६६-स्पष्टम् / ९६७–'अत्र ठिआण अम्हाण निभयमणाणं' इत्यत्र णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / *R-XIERRRRRॐ EXIGENCESCX AEE // 175 // Page #121 -------------------------------------------------------------------------- ________________ SCREGISTER6174HI1510 तो सहसा सो नट्ठो तुम्हं जामाउओ ममं मुत्तुं / धाडीभडेहिं ताए सिरीइ सहिया अहं गहिया // 968 // नीआ य तेहिं नेपालमंडले विकिआ य मुल्लणं / गहिआ य सत्यवइणा एगणं रिद्धिमंतेगं // 969 // तेणावि ससत्येणं नेऊणं सह बब्बरकुलंमि / महकालरायनयरे हट्टे धरिऊण विकिणिया // 970 // युष्माक जामाता मां मुक्त्वा-परित्यज्य सहसा-शीघ्रं नष्टः-पलायितः, अहं तया युष्मद्दत्तया श्रिया-लक्ष्म्या सहिता धाटीभटैगृहीता // 968 // च पुनस्तैर्धाटीभटेरहं नेपालदेशे नीता-प्रपिता मूल्येन विक्रीता च, एकेन ऋद्धिमता सार्थपतिना गृहीता च / / 969 // तेनापि सार्थपतिना स्वसार्थेन सह बर्बरकूले महाकालराजस्य नगरे नीत्वा हट्टे धृत्वा विक्रीता / / 970 // ९६८-अत्र सुरसुन्दा घाटीभटै गृहीतत्वे जामातुः (पत्युः) पलायनस्य कारणतया कथनात् काव्यलिङ्गमलङ्कारः। ९६९-स्पष्टम् / ९७०-अत्र 'ससत्थेण' इति स्वसार्थशब्दे वकारलोपे 'सकारस्यानादित्वाभावात्' अनादौ शेषादेशयोदित्वम् 2089 // इत्यनेन द्वित्वाभावे रेफस्य लोपे थकारस्य द्वित्वे प्रथमथकारस्य प्रथमत्वे तृतीयैकवचने रूपम्। Page #122 -------------------------------------------------------------------------- ________________ ** वालकहा सिरिसिरि // 176 // ** ** एगाए गणियाए गहिऊणं नट्टगीयनिउणाए / तह सिक्खविआ य अहं जह जाया नहिया निउणा // 971 // महकालनामएणं यन्यरकूलस्स सामिणा तत्तो। नडपेडएण सहिया गहियाऽहं नाडयपिएण // 972 // नाणाविहन हिं तेण नच्चाविऊण धूयाए / मयणसेणाइ पइणो दिन्ना नवनाडयसमआ // 973 // | नृत्ये गीते च निपुणया एकया गणिकया-वेश्यया गृहीत्वा अहं तथा तेन प्रकारेण शिक्षिता च यथायेन प्रकारेण निपुणा-दक्षा नत्तकी जाता / / 971 // ततः तदनन्तरं महाकालनामकेन बबरकुलस्य स्वामिना नटपेटकेन-नटसमृहेन सहिता अहं गृहीता, कीदृशेन महाकालेन ?-नाटकप्रियेण-नाटकं प्रियं यस्य स तेन // 972 // तेन राज्ञा नानाविधैः-बहुपकारनत्यनर्तयित्वा मदनसेनाया निजपुत्र्याः पत्ये-भत्रै नवभिर्नाटकैः ९७१-अत्र सुरसुन्दर्या निपुणनटीत्वे नृत्यगीतनिपुणाया गणिकायाः शिक्षणस्य हेतुतयोपादानात् काव्यलिङ्गमलङ्कारः। ९७२–महाकालस्य तदीयग्रहणे नाटकप्रियतायाः कारणतया काव्यलिङ्गम् / ९७३-स्पष्टम् * *** // 176 // .2379 Page #123 -------------------------------------------------------------------------- ________________ तस्प्त य पुरओ नचंतिआइ जायाई इत्तिअ दिणाई। परमहणा सकुडुंयं दद्दण दुक्खमुल्लसियं // 974 / / तइया नियगुरुयत्तं मयणाइ विडयणं च दट्ठणं / जो अ मए मुद्धाए अखब्वगव्यो कओ आसि / / 975 // तं भजिऊण मयणा पइणो नरनाहनमियचलणस्स / जेणाहं दासत्तं कराविया त जयइ कम्मं // 976 // 8| समेता-सहिताऽहं दत्ता // 973 / / तस्य च मदनसेनाभत्तुः पुरतः-अग्रतो नृत्यन्त्या-नृत्यं कुर्वत्या मम इयन्ति एतावन्ति दिनानि जातानि, परं अधुना-साम्प्रतं स्वकुटुम्बं दृष्ट्वा स्थिताया मम दुःखं उल्लसितम् // 974 // तदा-पाणिग्रहणावसरे निजगुरुकत्व-स्वमहत्वं च पुनर्मदना(या)-मदनसुन्दर्या विडम्बनां दृष्ट्वा मया मुग्धयामूढया यश्च अखर्वगर्यो-महानहङ्कारः कृत आसीत् // 975 // तं गर्व भक्त्वा -चूरयित्वा नरनाथैः-नरेन्द्रैः नती चलनौ-पादौ यस्य स तस्य मदनापतेः-मदनसुन्दर्या भर्तुर्दासत्वं येन कर्मष्णाऽहं कारिता तत्कर्म जयति-सर्वोत्कर्षेण वर्तते // 976 // धन्यानां-धन्यस्त्रीणां धुरि ९७४-स्पष्टम् / ९७५-अखव्वगब्वो इत्यत्र छेकानुप्रासः / ९७६-स्पष्टम् / Page #124 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 177 // EASUREMELAM इकच्चिय मह भइणी मयणा धन्नाण धूरि लहइ लिहं / जीए निम्मलसीलं फलियं एयारिसफलेहिं // 977 // कयपावाण जियाणं मझ पढमा अह न संदेहो। कुलसीलवज्जियाए चरियं एयारिसं जीए // 978 // मयणाए जिणधम्मो फलिओ कप्पद्दमुन्ध सुफलेहिं / मह पुण मिच्छाधम्मो जाओ विसपायवसरिच्छो // 979 // आदौ एका मम भगिनी-स्वसा मदना-मदनसुन्दरी एव रेखां लभते-प्राप्नोति, यस्या निर्मलशीलं एतादृशैः | फलैः फलितम् // 977 // कृतं पाप यैस्ते कृतपापास्तेषां जीवानां मध्ये प्रथमा-आद्याऽहमस्मि, अत्र न सन्देहः, कथमित्याह-कुलशीलवर्जिताया-उत्तमकुलाचाररहिताया यस्या एतादृशं चरितं-चरित्रं वर्तते // 978 // मदनाया जिनधर्मः कल्पद्रुमः-कल्पवृक्ष इव सुष्ठु-शोभनेः फलैः फलितः, मम पुनर्मिथ्याधम्र्मो-मिथ्यात्वमयो ९७७-९७८-स्पष्टे / ९७९-अत्र मदना जिनधर्मस्य सुन्दरफलदायकत्वेन साधम्यण कल्पद्रुमसादृश्यवर्णनादुपमालङ्कारः, किश्च सुरसुन्दरी मिथ्याधर्मस्य दुष्टफलदायकत्वेन साधयेण विषवृक्षसादृश्यवर्णनादुपमालङ्कारः, तयोः पुनः परस्परनिरपेक्षतया 'मिथोऽनपेक्षतेषां स्थितिः संसृष्टिरुच्यते' इति साहित्यदर्पणदिशा तत्संसृष्टिरप्यलङ्कारो द्रष्टव्यः। // 177 // Page #125 -------------------------------------------------------------------------- ________________ PURNEARE मयणा नियकुलउज्जालणिक्कमाणिक्कदीवियातुल्ला / अहयं तु चीडउम्माडियव्व घणजणिअमालिन्ना // 980 // मयणं दट्ठण जणा जएह सम्मत्तसत्तसीलेसु / मं दट्टणं मिच्छत्तदप्पकंदप्पभावसुं // 981 // धर्मो विषपादपो-विषवृक्षस्तेन सदृक्षः-सदृशो जातोऽस्ति, दुष्टफलदायकत्वात् // 979 // मदना निजकुलस्य उज्ज्वालने-उज्ज्वलीकरणे प्रकाशने इति यावत् एका-अद्वितीया माणिक्यदीपिकया तुल्या-तत्सदृशी अस्ति, अहकं तु-अहं तु चीडोल्मुके इव निजकुले घनं जनितं-उत्पादितं मालिन्यं यया सा घनजनितमालिन्याऽस्मि, चीडं-श्यामकाचमयमणिकं उल्मुकं-अलातं ऊम्बाडेति प्रसिद्धम् // 980 // अहो जना-लोका ! मदनां दृष्ट्वा सम्यक्त्व१ सच२ शीलेषु३ यतचं-यत्नं कुरुत, सत्वं धैर्यमित्यर्थः, मां दृष्ट्वा | मिथ्यात्व१ दर्प२ कन्दर्प३ भावेषु-मिथ्यादर्शनमानकामविकारेषु यतध्वम् // 981 // ९८०-अत्र मदनाया माणिकदीपिकासादृश्यस्य उज्ज्वलीकरणात्मसाधारणधर्मजनितस्य वर्णनात् सुरसुन्दाः पुनः प्रचुरमालिन्योत्पादजनकत्वेन चीडोल्मुकसादृश्यवर्णनादुपमालङ्कारद्वय तत्संसृष्टि वा अलङ्कारः। ९८१-स्पष्टम् / Page #126 -------------------------------------------------------------------------- ________________ सिरिसिरि // 178 // इचाइ भणंतीए तीए सुरसुंदरीइ लोआणं / उप्पाइओ पमोओ जो सो नहु नाडएहिं पुरा // 982 // सिरिपालेणं रन्ना वेगेणाणाविओ अ अरिदमणो। सुरसुंदरी य दिन्ना बहुरिद्धिसमन्निया तस्स // 983 // सुरसुंदरिसहिएणं अरिदमणेणावि सुद्धसम्मतं / सिरिपालरायमयणापसायओ चव संपत्त // 984 // - इत्यादि पूर्वोक्तं भणन्त्या कथयन्त्या तया-सुरसुन्दर्या लोकानां यः प्रमोदो-हर्ष उत्पादितः स हु इति निश्चलं पुरा-पूर्व नाटकै!त्पादितः // 982 / / ततः श्रीपालेन राहा वेगेन अरिदमनः कुमार आनायितश्च सुरसुन्दरी बढ्या ऋद्धथा समन्विता-संयुक्ता 18 तस्मै-अरिदमनकुमाराय दत्ता च, द्वौ चकारौ तुल्यकालं सूचयतः // 983 // सुरसुन्दर्या सहितेन अरिदमनेनापि श्रीपालराजमदनसुन्दर्याः प्रसादत एव शुद्धसम्यक्त्वं सम्प्राप्तम् // 984 // ९८२-९८३-२८४-स्पष्टानि / // 178 // Page #127 -------------------------------------------------------------------------- ________________ RESEBERRIERRESE जे ते कुट्ठियपुरिसा सत्त सया आसि तेऽवि मयणाए / वयणेण विहियधम्मा संजाया संति नीरोगा // 985 // तेवि हु सिरिसिरिपालं भूवालं पणमयंति भत्तीए / रायावि कयपसाओ ते सव्वे राणए कुणइ // 986 // मइसायरोऽवि मंती आगतूणं नमेइ निवपाए। सोऽवि पुब्वव रन्ना को अमच्चो सुकयकिच्चो // 987 // 'जे ते' इति देशीभाषायाः ये सप्त शतानि कुष्ठिकपुरुषा आसन् तेऽपि मदनसुन्दर्या वचनेन विहितः-15 कृतो धर्मों यैस्ते विहितधर्माः सन्तो निरोगाः सञ्जाताः सन्ति // 985 // तेऽपि सप्तशतपुरुषाः श्रिया युक्तं श्रीपालं भूपालं-राजानं भक्त्या प्रणमन्ति-नमस्कुर्वन्ति, राजा श्रीपालोऽपि कृतः प्रसादो येन स कृतप्रसादः सन् तान् सर्वान् ‘राणए ' ति-राणा इत्याख्यान करोति, लघुराजान् करोतीत्यर्थः // 986 // मतिसागरोऽपि मन्त्री आगत्य नृपस्य-श्रीपालस्य पादौ नमति, स मतिसागरोऽपि राज्ञा श्रीपालेन पूर्वमिव-पूर्ववत् अमात्योमन्त्रीकृतः, कीदृशः सः ?-सुष्टु-शोभनानि कृत्या(ता)नि कार्याणि येन स तथा // 987 // स श्रीपालो ९८५-सप्तशतकुष्ठिकपुरुषाणां नैरुज्यसम्पादनान्मदनाया माहात्म्यातिशयो व्यज्यते / ९८६-राजत्वपदप्रदानात् कृतज्ञत्वमौदाय च श्रीपालस्य गम्यते / 987 स्पष्टम् / ALSORRESS Page #128 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 179 // सुसुराण सालयाणं माउलपमुहाण नरवराणं च / अन्नेसिपि भडाणं बहुमाणं देइ सो राया // 988 // ते सव्वेऽवि बहुभत्तिसंजुया भालमिलियकरकमला। सेवंति सया कालं तं चिय सिरिपालभूवालं / / 989 // . अह अन्नदिणे मइसायरण सामंतमंतिकलिएण। विन्नत्तो नरनाहो भृमंडलमिलियभालणं // 990 // राजा श्वशुरेम्यः श्यालकेभ्यो-वधूभ्रातृभ्यो मातुलप्रमुखेभ्यो नरवरेभ्यो राजभ्यश्च पुनरन्येभ्योऽपि भटेम्यो बहुमान-सत्कारं ददाति // 988 // ते सर्वेऽपि-राजानो बहुभवत्या संयुताः-सहिताः अत एव भालेषु-मिलितानि-लग्नानि करकमलानि येषां ते तथाभूताः सन्तः सदा कालं-सर्वस्मिन्काले तमेव श्रीपालभूपालं सेवन्ते // 989 // अथ-अनन्तरं अन्यस्मिन्दिने सामन्तैमन्त्रिभिश्च कलितेन-युवतेन मतिसागरेण मन्त्रिणा नरनाथो-राजा 3 श्रीपालो विज्ञप्तः, कीदृशेन मतिसागरेण ?-भूमण्डले मिलितो-लग्नो भालो- ललाट यस्य स तेन तथा // 990 // ९८८--स्पष्टम् / ९८९-करे कमलत्वारोपाद्पकमलङ्कारः / ९९०-अनुप्रासः / 4 // 179 // Page #129 -------------------------------------------------------------------------- ________________ देव ! तुमं बालोवि हु पियपट्टे ठाविओऽवि दुटेणं / उहाविओऽसि जणं सो तुह सत्तू न संदेहो // 991 // संतेविहु सामत्थे जो पिअरज्जपि सत्तुणा गहिरं। नो मोआवइ सिग्धं सो लोए होइ हसणिजो // 992 // एसो सामिय ! सयलो तुम्हाणं ऋद्विसिन्नवित्थारो। पावई किं फलं जइ नहु लिजइ तं निअ रज्जं ! // 993 // कथं विज्ञप्त इत्याह-हे देव-हे महाराज ! त्वं बालोऽपि पितृपटे स्थापितोऽपि येन दुष्टेन उत्थापितोऽसि स तव शत्रु:--वैरी अस्ति, अत्रार्थ न सन्देहः, // 991 // सामर्थ्य सत्यपि हु इति निश्चितं यः पुमान् शत्रुणा-- वैरिणा गृहीतं पितृराज्यं-निजजनकराज्य शीघ्र-तत्क्षणं नो मोचयति-न त्याजयति स लोके हसियो-हसितुं योग्यो भवति // 992 // हे स्वामिन् ! युष्माकं सकल:--सर्वः एषः--अयं ऋद्धेः सैन्यस्य च विस्तारः किं फलं प्राप्नोति ? निष्फल इत्यर्थः, यदि तत् निजं राज्यं न हि लायते--न गृह्यते निजराज्ये गृहीते एव एष सफलतां यातीत्यर्थः // 993 // तत्-तस्मात्कारणात् हे स्वामिन् ! प्रसादं कृत्वा यूयं निजं--स्वकीयं तत् राज्यं गृहीत ९९१-येन दुष्टेन त्वं राजासनादुत्थापित स्तत्र शत्रुत्वे कः सन्देह इत्युक्त्या श्रीपालः पूर्वभवं वृत्तं स्मारितः। ९९१-९९२-९९३-स्पष्टानि / Page #130 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकदा 65555 ता काऊण पसायं सामिअ ! गिण्हेह त निरं रज्जं / ज पिअपट्टनिविढे पदं दिढे मे सुहं होही // 994 // तो पभणइ नरनाहो अमच्च ! सच्चं तए इमं भणिों / किंतु उवायचउक्ककमेण किज्जंति कज्जाइं // 995 // जह सामेण सिज्झइ कज्जं ता किं विहिज्जए दंडो? / जइ समइ सक्कराए पित्तं ता किं पटोलाए ? // 996 // यत्-यतः कारणात् पइंति-त्वां प्रति पितुः पट्टे निविष्ट--उपविष्टे दृष्टे सति मे--मम सुखं भविष्यति // 994 // ततः-तदनन्तरं नरनाथो-राजा श्रीपालः प्रभणति, हे अमात्य !-हे मन्त्रिन् ! त्वया इदं सत्यं भणितं, किन्तु उपायानां-सामदामदण्डभेदाख्यानां यच्चतुष्कं तस्य क्रमेण कार्याणि क्रियन्ते // 995 // यदि साम्नामधुरवचनेन कार्य सिध्यति तत्-तर्हि किं-किमर्थ दण्डो विधीयते-क्रियते, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति, ९९४-स्पष्टम् / ९९५-अनेन विवेकातिशयो व्यज्यते, सर्वशक्तिमानपि योऽत्यन्तमपकारिणमपि प्रतिपक्ष क्षमते स पव क्षमी कथ्यते 'विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः' इति न्यायादिति भावः / ९९६-साम्ना सिध्यतः कार्यस्य कृते दण्डेन किं विधेयमिति पूर्वार्द्धप्रतिपाद्यस्यार्थस्य शर्करया पित्तशमने पटोलया किमित्युत्तरार्द्धप्रतिपाद्येनार्थेन समर्थनादर्थान्तरन्यासोऽलङ्कारः / // 180 // Page #131 -------------------------------------------------------------------------- ________________ तत्तो मंती पभणइ अहो पहो! ते वओऽहिआ बुद्धी। गंभीरया समुद्दाहिआ महीओहिआ खंती // 997 // ता पेसिज्जउ एसो चउरमुहो नाम दिअवरो दूओ। जो दूअगुणसमेओ अत्थि जए इत्थ विक्खाओ // 998 // सो ओअतेअमइबलकलिओ सम्माणिऊण भूवइणा / संपेसिओ तुरंतो पत्तो चंपाइ नयरीए // 999 // पित्त-रोगविशेषो यदि शर्करया-सितोपलया शाम्यति तत्-तर्हि पटोलया-कोशातक्या क्षारवल्ल्या किं?, न किमपि कार्यमित्यर्थः॥ 996 // ततः तदनन्तरं मन्त्री प्रभणति, अहो इति आश्चर्य हे प्रभो !-हे स्वामिन् ! तव बुद्धिर्वयसोऽधिका वर्तते, तव गम्भीरता समुद्रादधिका वर्तते, वक्षांत(च क्षान्तिः)क्षमा महीत:-पृथ्वीतोऽ धिकास्ति / / 997 // ततः-तस्मात्कारणात् एष चतुर्मुखो नाम द्विजवरो-ब्राह्मणेषु श्रेष्ठो दूतः प्रेष्यताम् , 8 यश्चतुर्मुखो दूतो गुणैः-वाग्मित्वादिभिः समेतो-युक्तोऽत्र जगति विख्यातः-प्रसिद्धोऽस्ति // 998 / / ओजो-मानसं बलं तेजोः-शरीरप्रतापो मतिः-बुद्धिः बलं-पराक्रमस्तैः कलितो-युक्तः स दूतो भूपतिना९९७-९९८-स्पष्टे / ९९९--दूत सम्माननात् श्रीपालस्य नीतिनिपुणत्वं गम्यते / Page #132 -------------------------------------------------------------------------- ________________ सिरिसिरि // 181 // वाठकहा तत्थाजिअसेणनरेसरस्स पुरओ पसन्नवयहिं। सो दूओ चउरमुहो एवं भणिउं समाठत्तो // 1000 / नरवर ! तर तया जो सिरिपालो भायनंदणो बालो। भूवालपयपइट्ठो दिट्ठो भूभारअसमत्थो // 1001 // तोतं भारं आरोविऊण निअयंमि चेव खंधमि / सयलकलसिक्खणत्थं जो अतए पेसिओ आसि // 1002 // श्रीपालमहाराजेन सम्मान्य-सत्कार्य सम्प्रेषितः सन् त्वरमाण:-शीघ्रं गच्छन् चम्पायां नगर्यां प्राप्तः॥९९९॥ तत्र-चम्पायां नगर्यां स चतुर्मुखो दूतो अजितसेननरेश्वरस्य पुरतः-अग्रतः प्रसन्नवचनैः-मधुरवाक्यरेवं भणितुवक्तुं समारब्धः-प्रारम्भं कृतवान् / / 1000 // हे नरवर हे राजन् ! त्वया तदा-तस्मिन्काले यो भ्रातुनन्दनोभ्रातुः पुत्रः श्रीपालो बालो भूपालपदे--राजपदे प्रतिष्ठा स्थितिर्यस्य स तथाभूतो बालत्वाद्भभारे-पृथ्वीभारोत्पा| टनेऽसमर्थों दृष्टः॥ 1001 // ततस्तं भारं निजके -स्वकीये एव स्कन्धे आरोग्य संस्थाप्य च पुनः यः श्रीपाल: सकलकलाशिक्षणार्थ त्वया प्रेषितो-विदेशे मुक्त आसीत् // 1002 / / स श्रीपालः सकलकलासु कुशलो १०००-अत्र चतुरमुखत्वात्मनो दूत विशेषणस्य साभिप्रायतया परिकरालङ्कारः / १००१-छेकानुप्रासः। १००२-स्पष्टम् / // 181 // Page #133 -------------------------------------------------------------------------- ________________ सो सयलकलाकुसलो अतुलबलो सयलरायनयचलणो। / चउरंगबलजुओ तुह लहुअत्तकए इमो एइ // 1003 // ता जुज्जए तुज्झवि तंमि रज्जभारावयारणं काउं। जं जुन्नथंभभारो लोएवि ठविज्जइ नवेसु // 1004 // अन्नं च तस्स रन्नो पयपंकयसेवणत्थमन्ने वि। बहवेऽवि हु नरनाहा समागया संति भत्तीए // 1005 // निपुणस्तथा अतुलं-सर्वोत्कृष्ट बलं-सैन्यं यस्य स तथा पुनः सकलराजेनतौचलनौ पादौ यस्य स तथा पुनश्च| तुरङ्गं यदलं-सन्यं तेन युक्तोऽयं तव लघुकृते--लघुत्वकरणार्थ एति--आगच्छति // 1003 // ततः-तस्मात्कारणात् तवापि तस्मिन् श्रीपाले राज्यभारस्य अवतारणं कत्तु युज्यते, यत्-यतो लोकेऽपि जीर्णस्तम्भस्य भारो नवेषु-नवीनस्तम्भेषु स्थाप्यते // 1004 // अन्यच्च--अपरं च तस्य राज्ञः पदपङ्कजयोः-- चरणकमलयोः सेवनार्थ अन्येऽपि बहवोऽपि नरनाथा--राजानो भक्त्या समागताः सन्ति // 1005 // यत् यूयं १००३–पर्यायोक्त्यलङ्कारः पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् इति चन्द्रलोकः / १००४-पूर्वार्द्धप्रतिपाद्यस्यार्थस्योत्तरार्द्धन समर्थनात् अर्थान्तरन्यासोऽलङ्कारः / १००५-स्पष्टम् / Page #134 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 182 // जं तुन्भे निअयावि हु नो पत्ता तस्स मिलणकज्जेऽवि / सोवि हु तक्किज्जइ दुज्जणेहिं नूणं कुलविरोहो // 1006 // जो पुण कुले विरोहो सो रिउगेहेसु कप्परुक्खसमो। तेण न जुज्जइ तुम्हं परुप्परं मच्छरो कोऽवि / / 1007 // सोवि हु किज्जउ जइ किर नज्जइ अहमम्हि इत्थ सुसमत्यो। कत्थ तुम खज्जोओ कत्थ य सो चंडमत्तंडो?॥१००८॥ निजका अपि--आत्मीया अपि तस्य--श्रीपालराजस्य मिलनकार्येऽपि-मिलनार्थमपि नो प्राप्ताः सोऽपि-स एव कुलविरोधो-गृहविरोधो, नून-निश्चयेन दुर्जनः -शत्रुभिस्तय॑ते -अभिलष्यते, सोऽपोति-अपिशब्द एवकारार्थ: // 1006 // यः पुनः कुले विरोधः स रिपुगेहेषु-चैरिगृहेषु कल्पवृक्षसम:-कल्पवृक्षतुल्योऽस्ति, तेन कारणेन युष्माकं परस्परम्-अन्योऽन्यं कोऽपि मत्सरो-द्वेषो न युज्यते // 1007 // सोऽपि-गृहविरोधोऽपि क्रियता यदि किलेति-निश्चयेन अहं अत्र-विरोधे सुतराम्-अतिशयेन समर्थोऽस्मीति ज्ञायते, परं क्व त्वं खद्योततुल्यः कुत्र चस श्रीपालश्चण्डमाण्डः प्रचण्डसूर्यसदृशः? भवतोद्वयोः खद्योतसूययोरिव महदन्तरमस्तीति भावः॥१००८॥ १००६-स्पष्टम् १००७–कुलविरोधस्य शत्रुगृहकल्पवृक्षसादृश्यवर्णनादुपमा / १००८-मालवेन्द्रस्य खद्योतत्वेन रूपणात् श्रीपालस्य चण्डसूर्यत्वेन रूपणाद्रपकद्वयम् / // 182 // Page #135 -------------------------------------------------------------------------- ________________ ******** कत्थ तुम सरसरसवससयसमाणोसि देव! हीणवलो। कत्थ य सो रयणायरमेरुमयंदेहिं सारिच्छो // 1009 // जइ तं रुट्ठोऽसि न जीविअस्स ता झत्ति भत्तिसंजुत्तो। सिरिसिरिपालनरेसरपाए अणुसरसु सुपसाए // 1010 // पुनर्हे देव !-हे राजन् ! कुत्र वं? कुत्र च स श्रीपालः१, कथमित्याह-त्वं तु सरःसर्षपशशकैः समानः तुल्योऽसि, सरः-सरोगः सर्षपो-लघुधान्यविशेषः शशको-लघुजन्तुविशेषः तैः सदृश इत्यर्थः, अतएव[हीनवहीनं / बलं यस्य स हीनबलस्त्वमसि, स श्रीपालस्तु रत्नाकरमेरुमृगेन्द्रः सदृक्षः-तुल्योऽस्ति, रत्नाकरः-समुद्रः मेरु:सुरगिरिः मृगेन्द्रः-सिंहस्तैः सदृश इत्यर्थः, एतावता क्व सरः ? क्ब समुद्रः ? क्व सर्षपः 1 क्व मेरुः 1 क्व शशकः ? क्व सिंहः ? इति भावः // 1009 // यदि त्वं जीवितस्योपरि न रुष्टोऽसि तत्-तर्हि झटिति-शीघ्र भक्त्या संयुक्तः-सहितः सन् श्रीश्रीपालनरेश्वरस्य पादौ-चरणौ अनुसर-सेवस्व, कीदृशौ पादौ ?-सुष्टु-शोभन: प्रसादो ययोस्तौ सुप्रसादौ // 1010 // यदि कथमपि गर्वो-अहङ्कारस्तद्रूपं पर्वतमारूढः सन् तस्य श्रीपालस्य १००९-मालवेन्द्रस्य सरः सर्षपशशकसादृश्यवर्णनात् श्रीपालस्य रत्नाकर-मेरु-मृगेन्द्रसादृश्यवर्णनादुपमाद्वयमलङ्कारः, मालवेन्द्रापेक्षया श्रीपालस्य परमोत्कर्षवर्णनाद्वयतिरेकालङ्कारध्वनिरत्रावसेयः। १०१०-स्पष्टम् / ** Page #136 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकहा. जइ कहवि गव्यपवयमारूढो नो करेसि तस्साणं / तो होही जुज्झसज्जो कज्जपयं इत्तिअंचव // 1011 // त सोऊणं सो अजिअसेणरायावि एरिसं भणए / दूओ अदिओ अ तुमं नज्जसि एएण वयणेणं // 1012 // पढमं महुरं मज्झमि अंबिलं कडुअतित्तयं अंते / वुत्तं भुरा व तुगं जाणतो होसि चउरमुहो // 1013 // आज्ञां नो करोषि ततः-तर्हि युद्धाय-युद्धार्थ सज्जो भव, कार्यपदं इयदेव-एतावदेवास्ति // 1011 // तदुतवचनं श्रुत्वा सोऽजितसेनो राजापि ईदृशं वचनं भणति, कीदृशं भणतीत्याह-अरे त्वं एतेन वचनेन लि दतश्च(द्विजो)-ब्राह्मणो ज्ञायते // 1012 // प्रथमं मधुरं, मध्ये आम्लं, अन्ते कटुकं तिक्तं च-तीक्ष्णं ईदृशं वचनं वक्तुम्-कथयितुं ईदृशं भोजनं भोक्नु जानन् त्वं चतुमुखो भवसि, चत्वारि मुखानि यस्य स तथा // 1013 // १०११-अत्र 'गव्वपव्वयमारूढो' इत्येकस्मिन्नेव शब्दखण्डे छेकानुप्रासात्मशब्दालङ्कारस्य रूपकासत्मार्थालङ्कारस्य च समावेशात् एकवाचकानुप्रवेशसङ्करोऽलङ्कारः अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयास्थितौ सन्दिग्धत्वे च पुनः सङ्करत्रिविधः स्मृतः' इति काव्यप्रकाशः।। १०१२-यथा दूतेन श्रीपालस्य प्रभुत्वं स्थापितं तथैव तेन राक्षाऽपि दूतसमक्षं निज तेजो दर्शितमिति व्यक्ता तदीया युद्धेच्छा / १०१३-अत्र दूतस्य चतुर्मुखत्ववर्णनद्वारेणोपहासः कृतो व्यज्यते / Page #137 -------------------------------------------------------------------------- ________________ SARILALP निअया न केवि अम्हे तस्प्त न सो कोऽवि अम्ह निअओत्ति / सो अम्हाणं सत्तु अम्हेवि अ सत्तुणो तस्स // 1014 // जं जीवंतो मुको सो तइआ बालओत्ति करुणाए / तेणऽम्हे हीणयला सो बलिओ वनिओ तुमए // 1015 // निअजीविअस्स नाहं रुट्ठो रुट्ठो हु तस्स जमराया। जेणाहं निचिंतो सुत्तो सीहुव्व जग्गविओ॥ 1016 // वयं केऽपि तम्य -तब स्वामिनो निजकाः -स्वकीया नस्मः; स-तव स्वामी अस्माकं कोऽपि निजको नास्तीति, किन्तु स त्वत्स्वामी अस्माकं शत्रुरस्ति, वयमपि च तस्य शत्रवः स्मः // 1014 // स--तव स्वामी तदा-- तस्मिन्नवसरे बालकोऽस्तीति ज्ञात्वाःस्माभिः करुणया--अनुकम्पया यज्जीवन्मुक्तस्तेन कारणेन त्वया वयं हीनबला वर्णिताः, स निजस्वामी बलिको बलवान् वर्णितः॥१०१५॥ अहं निजजीवितस्योपरि न रुष्टोऽस्मि किन्तु हु इति निश्चितं तस्य -त्वत्स्वामिन उपरि यमराजो रुष्टोऽस्ति, येन त्वत्स्वामिना अहं निश्चिन्तः सुप्तः सिंह इव जागरितः॥१०१६ // यचं दूतोऽसि पुनर्द्विजोऽसि तेन १०१४-श्रीपालं प्रति आत्मीयत्वसम्बन्धमस्वीकृत्य केवलं प्रतिपक्षत्वस्थापनं राशोऽनौचित्यं व्यञ्जयति। १०१५-एतेन राज्ञस्तात्कालिकीमसफलतां प्रति पश्चात्तापो गम्यते / / १०१६-अत्र राक्षः स्वस्मिन् निश्चिन्तसुप्तसिंहसादृश्यवर्णनया क्रोधातिशयो व्यज्यते, उपमालङ्कारः। O RESEX Page #138 -------------------------------------------------------------------------- ________________ सिरिसिरि // 184 // वालकहा जं तं दूओऽसि दिओऽसि तण मुक्कोऽसि गच्छ जीवंतो। तुह सामिअहणणत्थं एसोऽहं आगओ सिग्धं // 1017 // दुओवि दुअं गंतुं सव्वं निअसामिणो निवेएइ। . तत्तो सो सिरिपालो भूवालो चल्लिओ सबलो // 1018 // चपाए सीमाए गंतृणावासिअं समग्गंपि। सिरिपालरायसिन्नं तडिणोतडउच्चभूमीए // 1019 // सो अजिअसेणराया सम्मुहो आविऊण तत्थेव / आवासिओ अ अभिमुहमहीइ सिन्नण संजुत्तो // 1020 // कारणेन मुक्तोऽसि जीवन् गच्छ, तव स्वामिनो हननार्थ-मारणार्थ एषोऽहं शीघ्र-झटिति आगतः॥ 1017 // | ततो दूतोऽपि शीघ्रं झटिति गत्वा सर्व वृत्तान्तं निजस्वामिने निवेदयति--कथयति, ततः--तदनन्तरं स श्रीपालो भूपालः सबल: सैन्यसहितश्चलितः // 1018 // चम्पाया नगाः सीमायां गत्वा समग्रं -समस्तमपि श्रीपालराजस्य सैन्यं-कटकं तटिन्यां-गङ्गानद्यास्तटे उच्चभूमौ आवासितम्-निवेशं कृतवत् // 1019 // च पुनः सः अजितसेनो राजापि सम्मुखं आगत्य तत्रैव गङ्गानद्यास्तटे एव अभिमुखमयां-सम्मुखभूमौ सैन्येन-निजकटकेन संयुक्तः-सहितः आवासितो-निवेशं कृतवान् // 1020 // १०१७-१०१८-स्पष्टे / १०१९-सैन्यस्योच्चभूमिस्थापनाद्युद्धकला प्रावीण्यं द्योत्यते / १०२०-स्पष्टम् / // 184 // Page #139 -------------------------------------------------------------------------- ________________ सोहिज्जइ रणभूमी किंजइ पूआ य सयलसत्याणं / सुहडाणं च पसंसा किजइ भट्टेहिं उच्चसरं // 1021 // किज्जति भूहरीओ सुहडाणं चारुचंदणरसेण / पूरिज्जंति अ सिहरा चंपयकुसुमेहिं पवरेहिं // 1022 // वामपयतोडरेहिं दाहिणकरचारुवीरवलएहिं / वारणयचामरेहिं नजंति फुडं महासुहडा॥१०२३॥ ततो रणभूमिः-सङ्ग्रामभूमिका शोध्यते-प्रस्तरकण्टकाद्यपनयनेन शुद्धा क्रियते, च पुनः सकलशस्त्राणां पूजा क्रियते, च पुनः भट्टैः-भट्टलोकः उच्चः स्वरो यत्र कर्मणि तत् उच्चस्वरं यथा भवेत्तथा सुभटानां-योधानां प्रशंसा-श्लाघा क्रियते // 1021 // तथा सुभटानां चारु-सुन्दरं यच्चन्दनं तस्य रसेन भूहरीओत्ति-तिलक16 विशेषाः क्रियन्ते, च पुनः प्रवरैः-प्रधानैश्चम्पककुसुमैः-चम्पकपुष्पैः सुभटानां शिरस्सु शेषराणि पूर्यन्ते // 1022 // 5 वामपदे-वामचरणे टोडरैः-माल्यविशेषैस्तथा दक्षिणे करे चारुभिः-मनोहर्वीरवलयः-वीरत्वसूचकः कटकविशेषस्तथा वारणशब्देन आतपवारणमुच्यते आतपवारणे:-छत्रेः पुनश्चामरः स्फुट-प्रकटं महासुभटा ज्ञायन्ते // 1023 // तत्र सैन्यद्वये सुभटानां गणाः-समूहा गजवत् गर्जितं कुर्वन्तश्च पुनः सिंहनादं मुंचन्तः पुनर्नत्यन्तो १०२१-१०२२-१०२३-स्पष्टानि / *********** * Page #140 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकहा गयगज्जिअं कुणंता सुहडगणा तत्थ सीहनायं च / मुच्चंता नञ्चता कुणंति वरवीरवरणीओ // 1024 // जणयपुरओवि नणयं कावि हु जणणी भणेइ वच्छ ! तए। तह कहवि जूझिअन्य जह तुह ताओ न संकेइ // 1025 // अन्ना भणेइ वच्छाहं वीरसुआ पिआ य वीरस्स। तह तुमए जइअव्वं होमि जहा वीरजणणीवि / / 1026 // नृत्यं कुर्वन्तो वरवीरवरणानि-परस्परं शस्त्रप्रहारयाचनानि कुर्वन्ति // 1024 // कापि जननी-माता जनकस्य पुरत:-अग्रतस्तनयं-पुत्र भणति-कथयति, हे वत्स ! त्वया तथा-तेन 4 प्रकारेण कथमपि योद्धव्यं-युद्धं कर्तव्यं यथा तव तात:-पिता न शङ्कते // 1025 // अन्या काचित् स्त्री है भणति, हे वत्स ! अहं वीरस्य-शूरस्य सुता-पुत्री अस्मि, च पुनः वीरस्य प्रिया-पत्नी अस्मि, अथ त्वया 2 तथा-तेन प्रकारेण यतितव्य-युद्धे यत्नः कार्यो यथा वीरस्य जनन्यपि भवामि // 1026 // सा एव नारी १०२४-अत्र 'मुच्चंता नच्चंता' 'वरवीर रमणीओ' इत्याद्यशे छेकवृत्त्यनुप्रासावलङ्कारौ। १०२५–अत्र पितुः समक्षं पुत्रं प्रति त्वया तथा योद्धव्यं यथा तव पिता न शङ्केत इत्यनेन यदि त्वं कदाचिदपि युद्धात् पलायिष्यसे तदा वीरस्तव पिता त्वामुदिश्य ममायमौरसो नवा, यद्ययमौरसः स्यात्तदा कथमपि युद्धान्न निवर्तेतेत्यादि व्यज्यते। १०२६–स्पष्टम् / Page #141 -------------------------------------------------------------------------- ________________ धन्ना सच्चिअ नारी जीए जणओ पई अ पुत्तो अ। / वीरावययापयवीसमनिआ हुंति तिन्निवि // 1027 // कावि पइं पइ जंपइ महमोहो नाह ! नेव काययो / जीवंतस्स मयस्स व जं तुह पुडिं न मुंचिस्सं // 1028 // कावि हु हसेइ रमणं महनयणहओवि होसि भयभीओ। नाह ! तुमं विज्जुज्जलभल्लअघाए कहं सहसि ? / / 1029 // B स्त्री धन्याऽस्ति, यस्या जनकः१ पतिश्च२ पुत्रश्च३ त्रयोऽपि वीरावदातपदवीसमन्विता भवन्ति, वीर इत्येवंरूपा या अवदातपदवी-निर्मलपदवी तया समन्विता-युक्ता इति विग्रहः / / 1027 // कापि स्त्री पति-स्वभर्तारं प्रति जल्पति-वक्ति, हे नाथ-हे स्वामिन् ! मम मोहो नैव कर्तव्यः, यद्-यस्मात्कारणात् अहं तव जीवतो मृतस्य वा पृष्ठि न मोक्ष्यामि-त्यक्ष्यामि // 1028 // कापि स्त्री रमणं-भर्तारं हसति, हे नाथ ! त्वं मम नयनाभ्यां हतोऽपि भयभीतो भवसि, तर्हि विद्युदिव १०२७-युद्धान्निवर्तने सा पदवीमयि दुर्लभा भवेत् , सद्यो युद्धे त्वयि मृतेऽपि सा पदवी ममेप्टेति व्यज्यते / १०२८-पत्यौ मृते तदीयं मरणमपि व्यज्यतेएवञ्च रमणीमोहस्तस्य बाधको न भवेदितिभावः।। १०२९-युद्धमये समयेऽपि परिहासा स्तस्यामनसि किमपि भयं नास्तीति व्यज्यते, अथवा पुनरेतेन समागमो भविता नवेति चरमो हासो विधीयते, कुन्तेषु तडित्सादृश्यवर्णनादुपमालङ्कारः। Page #142 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकहा इत्यंतरंमि उन्भडसुहडकयाडंबरं व असहंतो। सूरो फुरंततेओ संजाओ पुन्वदिसिभाए // 1030 // मिलिऊण तक्खणं चिअ अग्गिमसेणाइ उन्भडा सुहडा। मग्गणमसिक्रिखअंपि हु कुणंति पढमासिघायाणं // 1031 // खग्गाखग्गि सरासरि कुंताकुंतिप्पयडदडं च / जुज्झंता ते सुहडा संजाया एगमेगं च / / 1032 // तडिदिव उज्ज्वला ये भल्लयत्ति-कुन्तास्तेषां घातान्-प्रहारान् कथं सहसे-सहिष्यसे?॥ 1029 // अत्रान्तरे अस्मिन्नवसरे उद्भटा-उद्धता ये सुभटास्तैः कृतं आडम्बरं असहमान इव सूरः-सूर्यः पूर्वदिग्भागे-पूर्वस्यां दिशि स्फुरत्-सञ्चरतेजो यस्य स स्फुरत्तजाः सातः-उदित इत्यर्थः / / 1030 // तदा अग्रिमसेनयोः-पुरोवर्तिकटकयोः उद्भटाः सुभटास्तत्क्षणं-तत्काल एव परस्परं मिलित्वा प्रथम येऽसिघाताः-खड्गमहारास्तेषां असि शि)क्षितमपि मार्गणं-याचनां कुवन्ति // 1031 // खङ्गैः खङ्गैः प्रहत्य इदं युद्धं प्रवृत्तमिति खड्गाखड्गि, तथा शरैः शरैः प्रहृत्य इदं युद्धं प्रवृत्तमिति शराशरि, तथा कुन्तैः कुन्तैः प्रहत्य इद युद्धं प्रवृत्तमिति कुन्ताकुन्ति, च पुनः प्रचण्डा दण्डा यत्र कर्मणि तत्प्रचण्डदण्डं यथा स्यात्तथा युध्यमाना-युद्धं कुर्वाणास्ते सुभटा एकमेकं च सआता:सर्वेऽपि एकत्रीभूता इत्यर्थः // 1032 // 1030-1031 स्पष्टे / १०३२–अत्र 'खग्गाखग्गि' सरासरि कुंता कुंति इत्याद्यशे छेकानुप्रासः / शरैः शाप मार्गणं-याचना कुपतत्काल एव परस्पर संमत इत्यर्थः / / Page #143 -------------------------------------------------------------------------- ________________ SORRE5 कस्सवि भडस्स सीसं खग्गच्छिन्नं च वालविकरालं / रविणोऽवि राहुसंक करेइ गयणमि उच्छलिअं॥१०३३ // कोवि भडो सिल्लेणं गयणे उल्लालिओ महल्लेणं / दीसह सुरंगणाहिं सग्गमिअंतो सदेहव्व // 1034 // कस्यापि भटस्य-शूरस्य शीर्ष-मस्तकं खइगेन छिन्नं वालैः केशविकरालं गगने-आकाशे उच्छलित सत् रवेः-सूर्यस्यापि राहो-राहुग्रहस्य शङ्कां करोति-उत्पादयति // 1033 // कोऽपि भटो महता 'सिल्लेणं' ति भिन्दिपालेन बरछीइत्याख्येन शस्त्रेण गगने-आकाशे उल्लालित-ऊर्द्धमुच्छालितः सन् सुराङ्गनाभिः देवाङ्गनाभिः सदेहः-शरीरसहितः स्वर्गमायन्-आगच्छन् इव दृश्यते-विलोक्यन्ते // 1034 // कोऽपि भटो भिडन्तो' त्ति युध्यमानो वैरिणा छिन्नं शिरो यस्य स छिन्नशिराः, च पुनः खड्गखेटके-तरवारिस्फरकेः करयोः-हस्तयोर्यस्य स C TRE १०३३-अत्र 'बालविकरालं' इत्यनेन शीर्षे वालविकरालता श्यामता सम्पादनेन सूर्यस्य राहुत्वभ्रमजननोपयोगामिप्रायं दर्शयतीति बिशेषणस्य साभिप्रायत्वात् परिकरालङ्कारः / सादृश्यजनितचमत्कारिभ्रमवर्णनात् भ्रान्तिमानलङ्कारश्च / १०३४-अत्र शस्त्रेण गगनोच्छालनस्य सदेहस्वर्गागमनत्वेन सम्भावनादुत्प्रेक्षालङ्कारः। Page #144 -------------------------------------------------------------------------- ________________ सिरिसिरि // 187 // बालकहा MICROMAX कोवि ह भडो भिडतो छिन्नसिरो खम्गखेयडकरो अ। गयसऋणसीसभारो पणच्चए जायहरिसुन्व // 1035 // तत्थ य पप्पडभंगं भज्जति रहा य कोहलयभेअं / भज्जति गया तुरया चिन्भडछेअंच छिज्जति // 1036 // खड्गखेटककरः, पुनः ऋणेन सह वत्तमान सऋणं ईदृशं यत् शीर्ष-मस्तकं तस्य भारः सऋणशीर्षभारः स गतो 8| यस्य स तथाऽत एव जातो हर्षों यस्य स जातहर्ष इव प्रकर्षण नृत्यति-प्रनृत्यति // 1035 // तत्र च-सङ्ग्रामे रथाः पर्पटभङ्गं भज्यन्ते, यथा पर्पटानां भङ्गो भवेत्तथा भज्यन्ते इत्यर्थः, च पुनः गजान हस्तिनः कुष्माण्डकभेदं भिद्यन्ते-विदार्यन्ते, यथा कुष्माण्डकफलानां-भेदोविदारणं भवेत्तथा भिद्यन्ते इत्यर्थः, च पुनः तुरगा-अश्वाश्चिमटच्छेदं छिद्यन्ते, यथा चिर्भटफलच्छेदो भवेत्तथा-छिद्यन्ते इत्यर्थः // 1036 / / ततः तदनन्तरं सा रणमही-सङ्ग्रामभूमिः क्षणेन ईदृशो जाता इति द्वितोयगाथान्त्यपादेऽन्वयः, कीदृशीत्याह-शस्त्रैः | १०३५–अत्र सक्रणशीर्षभारनिवृत्तिहेतुत्वेन हर्षस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः / १०३६-अत्र 'पप्पडभंग भज्जंति' इति लौकिकनीत्यनुसरणात् लोकोक्तिरलङ्कारः 'सहस्व कतिचिन्मासान् मीलयित्वा विलोचने' इत्यादिवदवसेयः / // 187 // Page #145 -------------------------------------------------------------------------- ________________ तओ-सत्थच्छुरिआ बहमुंडमंडिआ धउडिआ भडधडेहिं / अंतेहि निरंतरिआ भरिआ मययगयसएहिं // 1037 // रुहिरोहजणिअकद्दममज्जविमद्दिज्जमाणमडयाणं / कडयडसद्दरउद्दा खणण सा रणमही जाया // 1038 // आस्तता-संस्तृता, पुनः बहुभिर्मुण्ड:-मस्तकैर्मण्डिता-भूषिता, पुनः भटानां-वीराणां धडेहिन्ति-निर्जीवकलेवस्थपटिता-विषमोन्नतीभृता, पुनः अन्त्रः-शरीरावयवविशेषेनिरन्तरिता-अन्तररहिता व्याप्तेत्यर्थः पुनः मृतानां हयानां गजानां च शतैर्भरिता // 1037 // तथा रुधिरस्य ओघः-प्रवाहस्तेन जनित-उत्पादितो यः कर्दमस्तन्मध्ये विमद्यमानानि यानि मृतकानि तेषां यः कडकडशब्दस्तेन रौद्रा-भयङ्करा ईदृशी सा रणभूमिर्जातत्यर्थः // 1038 // १०३७–वृत्त्यनुप्रास च्छेकानुप्रासावलकारौ। १०३८-अत्र 'अंतेहिं निरंतरिया' इत्यादि श्लिष्टपदमहिम्ना खीव्यवहारविशेषस्याप्रस्तुतस्य प्रस्तुतार्थेन प्रत्यायनात् समासोक्तिरलङ्कारः समासोक्तिः परिस्फूर्तिः प्रस्तुतेनापरस्य यत् इति चन्द्रालोके तल्लक्षणस्मरणात् / Page #146 -------------------------------------------------------------------------- ________________ सिरिसिरि // 188 // सिरिपालयलभडेहिं भग्गं दहण निअवलं सयल / उट्ठवइ अजिअसणो निअनामाओ व लज्जतो // 1039 // जा सो परबलसुहडे कुविअकयंतुव्व संहरइ ताव / सत्तसयराणएहिं समंतओ वेढिओ झत्ति // 1040 // . पचारिओ अ तेहिं नरवर ! अज्जवि चएसु अभिमाणं / / सिरिपालरायपाए पणमसु मा मरसु मुहिआए // 1041 // श्रीपालस्य राज्ञो यदलं-कटकं तत्र ये भटास्तैर्भग्नं सकलं-समस्तं निजबलं-स्वसैन्यं दृष्ट्वाऽजितसेनो राजा निजनामतो लज्जमान इव उत्तिष्ठते-युद्धार्थमुद्यतो भवति, न केनापि तर्जिता सेना यस्येति व्युत्पत्तेरन्यथाभवनादिति भावः // 1039 / सो जितसेनो राजा कुपितः कृतान्तो यमराज इव यावत् परवलस्य-शत्रुसैन्यस्य सुभटान् सहरति-विनाशयति तावत् सप्तशतसङ्ख्यैः 'राणएहिं' ति लघुराजविशेषः श्रीपालसेवकैझटिति-शीघ्र समन्तात्सर्वदिक्षु वेष्टितः // 1040 // च पुनः तः ‘पचारिओ' ति प्रभाषितः, कथमित्याह-हे नरवर-हे १०३९-स्वसैन्यं श्रीपालवलभटै भग्नमालोच्याजिनसेनस्य स्वतः सम्भविनोऽपि युद्धोद्यमनस्य स्वाभिधानाल्लज्जमानताहेतुकत्वेन संभावनात् हेतुत्प्रेक्षालङ्कारः / १०४०-अत्राजितसेनस्य राशः संहारकत्वेन साधम्र्येण कुपितयमराजसादृश्यवर्णनाडुपमालङ्कारः। १०४१-स्पष्टम् / -% // 188 // C496 Page #147 -------------------------------------------------------------------------- ________________ तहवि हु जाव न थकइ जुज्झतो ताव तेहिं सुहडेहिं / ' सो पाडिऊण बद्धो जीवंतो चेव लीलाए // 1042 // सिरिपालरायपासे आणीओ जाव सो तहा बरो। ताब तेण च रन्ना सोवि हु मोआविओ झत्ति // 1043 // भणिओ अ ताय ! मा किंपि निअमणे संकिलेसलेसपि / चिंतेसु किंतु पुव्वव निअभुवं भुंजसु सुहेणं // 1044 // राजन् ! अद्यापि अभिमान-अहङ्कारं त्यज, श्रीपालराज्यस्य पादौ चरणौ प्रणम-प्रकर्षेण नम, मुधिकया-पृथा मा म्रियस्व // 1041 // एवमुक्तस्तथापि स यावद्युद्धथमानो न थक्क इति न निवर्त्तते तावत्तः-श्रीपालस्य मुभटैः सोऽजितसेनो-राजाऽधः पातयित्वा जीवन्नेव लीलया बद्धः // 1042 // स राजा तथा-तेन प्रकारेण बद्धः सन् यावत् श्रीपालराजपाचँ आनीतस्तावत् च तेन-श्रीपालेन राज्ञा सोऽपि-अजितसेनोऽपि झटिति-शीघ्र मोचितः / / 1043 // भणितश्च, किमित्याह-हे तात ! निजमनसि १०४२–अत्र 'लीलया बद्धः' इत्यनेन बन्धनातिरिक्तं नान्यत् किमपि कष्टन्तेनानुभावितमितिव्यज्यते / १०४३-अत्र 'जाव ताव ' इति यावत्तावत्पदाभ्यामानयनमोचनक्रिययोयोगपद्यं व्यज्यते / १०४४-अत्र 'संकिलेसलेसंपि' इत्यंशेच्छेकानुप्रासोऽलङ्कारः। Page #148 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकहा तो अजिअसेणराया चित्ते चिंतेइ ही मए किमि / अविमंसिअं कयं जं अस्स न मन्नि घयणं? // 1045 // . कत्थाहं बुड्ढोऽवि हु परदोहपरायणो महापायो / कत्थ इमो बालोऽवि हु परोवयारिकधम्मपरो // 1046 // स्वचित्त किमपि सङ्क्लेशमपि मा चिन्तय, किन्तु पूर्वमिव-पूर्ववत् निजभुवं-स्वकीयभूमि सुखेन भुक्ष्व / // 1044 // ततः-श्रीपालवचनश्रवणानन्तरं अजितसेनो राजा चित्ते चिन्तयति, ही इति खेदे मया किमिदं अविमृष्टं कृतं-अविचार्य कार्य कृतम्, यद्दतस्य वचनं न मानितम्-नाङ्गीकृतम् // 1045 // अहं हु इति, निश्चितं वृद्धोऽपि परस्य द्रोहे-जिघांसायां परायणः-तत्परो महापापः कुत्र अयं पुनर्बालोऽपि परोपकार एव य है। एक:-अद्वितीयो धर्मः स एव परः-प्रधानो यस्य सः परोपकारकधर्मपरः कुत्र ? द्वौ कुत्र शब्दौ महदन्तरं सूचयतः / / 1046 // 1045- स्पष्टम् / १०४६–अत्राजितसेनस्य स्वस्मिन् परद्रोहपरायणत्वमहापापत्वस्य वर्णनात् श्रीपाले बाल्येऽपि परोपकारैकधर्मपरत्वस्य वर्णनाद् विवेकज्ञानमुद्भूतं. व्यज्यते Reet . Page #149 -------------------------------------------------------------------------- ________________ *****KAKARI गुत्तदोहेग कित्तीन सइ नीई अ रायदोहेण / बालदोहेण सुगइ हहा मए तं तिगपि कयं / / 1047 // कत्थस्थि मज्झ ठाणं नरयं मुत्तूण पावचरिअस्स। ता पावघायणत्यं पव्वज संपवजामि // 1048 // एवं च तस्स चिंतंतयस्स सुहभावभाविअमणस्स / पावरासीहिं भिन्न दिन्नं विवरं च कम्मेहिं // 1049 // पुनः चिन्तयति. गोवद्रोहेण कीर्तिनश्यति, राजद्रोहेण च नीतिः-न्यायमार्गो नश्यति, तथा बालद्रोहेण सुगतिः-देवगत्यादिका नश्यति, हहा इति खेदे मया एतत्रिकमपि कृतम् // 1047 // पापचरितस्यइदृक्पापाचारस्य मम नरकं मुक्त्वा-नरकं विना कुत्र स्थानमस्ति ?, तत्-तस्मात्कारणात् पापस्य घातनार्थविनाशनार्थ प्रवज्यां-जैनी दीक्षां सम्प्रपद्ये-अङ्गीकुर्वे // 1048 // एवम्-अनन्तरोक्तप्रकारेण चिन्तयतोऽत एव शुभभावेन-शुभपरिणामेन भावित-वासितं मनो यस्य स तस्य, तथाभूतस्य तस्य राज्ञः पापराशिभिःपापसमूहैमिन्न-विदीर्ण च पुनः कर्मभिर्विवरं दत्तम् // 1049 // ततः-तदनन्तरं स्मृतं पूर्वजन्म-पूर्वभवो येन १०४७–अत्र गुरुद्रोह-राजद्रोह-बालद्रोहेषु प्रत्येकमप्यनाय मया पुन विहितस्य तत्त्रितयस्य का कथेति काव्यापत्तिरलङ्कारो व्यज्यते / Page #150 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकहा तो सरिअपुव्वजम्मेण तेण सिरिअजिअसेणभूवइणा / पडिवन्नं चारित्तं सुदेवयादत्तवेसेणं // 1050 / / तं च पवनचरित दह सिरिपालनरवरो झत्ति। पणमेह मपरिवारो भत्त. : शुणेइ एवं च // 1051 // जणेस कोहजोहो हणिओ हेलाइ खंतिखग्गणं / समयासिअधारणं तस्स महामुणिवइ! नमो ते // 1052 // स स्मृतपूर्वजन्मा तेन तथाभूतेन श्रीअजितसेनभूपतिना-अजितसेनराजेन चारित्रं-सर्वविरत्याख्यं प्रतिपन्नंअङ्गीकृतम् , कीदृशेन तेन ?-सुदेवतया-सम्यग्दृष्टिदेवतया दत्तो वेषो-रजोहरणादिको यस्मैस तेन तथा // 1050 // प्रपन्न-अङ्गीकृतं चारित्रं येन स तं प्रपन्नचारित्रं तं च अजितसेनं दृष्ट्वा श्रीपालनरवरः-श्रीपालनृपो झटिति-शीघ्रं सपरिवारस-परिवारसहितः प्रणमति-नमस्करोति, च पुनर्भक्त्या एवं-वक्ष्यमाणप्रकारेण स्तौति, तथाहि // 1051 // येन एप क्रोधयोधः-क्रोधः एव भटः शान्तिखड्गेन-क्षमारूपकरवालेनहेलया-अवज्ञया लीलया वा हतस्तस्मै ते-तुभ्यं महामुनिपतये नम इत्यन्वयः, कीदृशेन शान्तिखड्गेन ?-समता एव शिता-तीक्ष्णा धारा यस्य स तेन तथा // 1052 / / पुनयेन मुनिना मानः-अभिमान एव गिरिः-पर्वतस्तत्र Page #151 -------------------------------------------------------------------------- ________________ RSS माणगिरिगरुअमयसिहरअट्टयं मद्दविक्कवजेणं / जेण हणिऊण भग्गं तस्स महामुणिवह ! नमो ते // 1053 // मायामयविसवल्ली जेणऽजवसारसरलकीलणं / उक्वणिआ मूलाओ तस्स महामुणिवइ ! नमो ते॥१०५४ // जेणिच्छामुच्छावेलसंकुलो लोहसागरो गरुओ। तरिओ मुत्तितरीए तस्स महामुणिवइ ! नमो ने // 1055 // गुरुकाणि-महान्ति लाभैश्वर्यादिका मदा एव शिखराणि तेषामष्टकं मार्दवं-मुदुता एव एकम्-अद्वितीयं वजं तेन हत्वा भग्नं-त्रोटितं तस्मै ते-तुभ्यं महामुनिपतये नमः॥ 1053 // माया स्वरूपमस्या इति मायामयी या विषवल्ली सा येन मुनिना आर्जवं-सरलता एव सारः-श्रेष्ठः सरल:-अवक्रः कील:-शडुस्तेन मूलात् उत्खाता निष्कासिता तस्मै ते-तुभ्यं महामुनिपतये नमः // 1054 // येन मुनिना गुरुको-महान् लोभसागरो-लोभसमुद्रो मुक्तिः-निर्लोभता एव तरी:-नौस्तया तीर्णस्तस्मै | ते नमः, कीदृशो लोभसागरः ?-'इच्छामू वेलासकुलः' इच्छा-सामान्यतो वाञ्छा मूर्छा-विशेषतस्तृष्णा * इच्छायुक्ता मूर्छा इच्छामूर्छा सा एव वेला-जलवृद्धिस्तया सडुलो-व्याकुलः॥१०५५ // येन मुनिना विवे Page #152 -------------------------------------------------------------------------- ________________ सिरिसिरि वालकहा RRRRRRRRREARRIER जेण कंदप्पसप्पो विवेअसंवेअजणिअजंतेण / गयदप्पुचिअ विहिओ तस्स महामुणिवइ ! नमो ते // 1056 // जण निअमणपडाओ कोसुभपयंगमंगसमरागो। तिविहोऽवि हु निधूओ तस्स महामुणिवइ ! नमो ते // 1057 // दोसो दुट्ठगयंदो वसीकओ जेण लीलमित्तेणं / / उवसमसिणिनिउणंण तस्स महामुगिवइ ! नमो ते॥१०५८॥ मोहो महल्लमलोऽवि पीडिओ ताडिऊण जेणेसो / वेरग्गमुग्गरेणं तस्स महामुणिवइ ! नमो ते // 1059 // कसंवेगाभ्यां जनितं-उत्पादितं यत् यन्त्रं तेन कन्दर्प एव सप्पो गतदर्प एव विहितः-कृतः तस्मै ते० नमः, गतो दो मानो यस्य स तथा // 1056 // येन मुनिना निजमनः पटात्-स्वकीयचित्तरूपवस्त्रात् कुसुम्भपतङ्गमङ्गैः समः-तुल्यः कामस्नेहदृष्टिरागाख्यस्त्रिविधोऽपि रागो निधूतो-दूरीकृतस्तस्मै ते नमः, तत्र कुसुम्भरागसमः कामरागः, पतङ्गरागसमः स्नेहरागः मंगरागसमो दृष्टिरागः, मङ्गो रञ्जनद्रव्यविशेषस्तद्रागो दुस्त्यजो भवति // 1057 // पुनर्यन मुनिना लीलामात्रेण-लीलया एव द्वेषो दुष्टगजेन्द्रो वशीकृतस्तस्मै ते० नमः, कीदृशेन येन ?-उपशम एव सृणिः-अङ्कुशस्तत्र निपुणेन, तत्प्रयोगज्ञेनेत्यर्थः॥ 1058 // येन मुनिना एष मोहो महान्मल्लोऽपि वैराग्यमुद्रेण ताडयित्वा पीडितस्तस्म ते० नमः॥ 1059 // * * // 191 // Page #153 -------------------------------------------------------------------------- ________________ एए अंतररिउणो दुजेआ सयलसुरवरिंदेहिं / जेण जिआ लीलाए तस्स महामुणिवइ ! नमो ते॥१०६०॥ पुन्वंपि तुमं पुज्जो आसि मम जेण तायभायाऽसि / संपइ पुणो मुणीसरु जाओ पुज्जो तिलुक्कस्स // 1061 // एवं थोऊण नमसिऊण तं अजिअसणमुणिनाहं। सिरिपालनिवो ठावइ तप्पुत्तं तस्स ठाणंमि // 1062 // कयसोहाए चपापुरीइ समहुस्सव सुमुहत्ते। पविसइ सिरिसिरिपालो अमरपुरीए सुरिंदुव / / 1063 // सकलसुस्वरेन्द्रः दुईया एते क्रोधादय आन्तररिसर आत्मत्था वैरिणो येन मुनिना लीलया जितास्तस्मै ते-तुभ्य मुनिपतये नमः। 1060 // पूर्वमपि त्वं मम पूज्य आसीः येन कारणेन त्वं तातस्य-मत्पितुर्भातासि, सम्पति-इदानीं पुनः मुनीश्वरः सन् त्रैलोक्यस्य पूज्यो जातोऽपि / / 1061 // एवं तं अजितसेनमुनिनाथं | स्तुत्वा नमस्कृत्य च श्रीपालनृपस्तस्य--अजितसेनस्य पुत्रं तस्य स्थाने--स्थापयति // 1062 // कृता शोभा यस्याः सा कृतशोभा तस्यां चम्पापुर्यां श्रीश्रीपालो नृपः सुमुहूर्ते-शोभने मुहूत्त समहोत्सव-महोत्सवसहितं प्रविशति-प्रवेशं करोति, य(क)स्यां क इव ?- अमरपुर्या-देवनगौँ सुरेन्द्र इव // 1063 / / तत्र-तस्यां च नगर्यो ***AKKAAKKK Page #154 -------------------------------------------------------------------------- ________________ % वालकहा % सिरिसिरि // 192 // तत्थ य सयलेहिं नरेसरहिं मिलिऊण हरिसिअमणेहिं / पिअपहृमि निवेसिअ पुणोऽभिसेओ कओ तस्स // 1064 // मूलपट्टाभिसेओ कओ तहिं मयणसुंदरीएवि / सेसाणं अट्ठण्हं कओ अ लहुपट्टअभिसेओ // 1065 // . मइसायरो अ इक्को तिन्नेव य धवलसिट्ठिणो मित्ता। एए चउरोऽवि तया रन्ना निअमंतिणो ठविआ // 1066 // व हर्षितं मनो येषां ते हर्षितमनसस्तैः सकलैः--सर्वैनरेश्वरैः-राजभिमिलित्वा पितुः पट्टे निवेश्य--स्थापयित्वा तस्य श्रीपालस्य पुनरभिषेको-राज्याभिषेकः कृतः // 1064 // तत्र मदनसुन्दा अपि मूलपट्टाभिषेकः, सा मूलपट्टराज्ञीपदे स्थापितेत्यर्थः, च पुनः शेषाणां अष्टानां राज्ञीनां लघुपट्टाभिषेकः कृतः॥१०६५ / / तदा एकश्च मतिसागरः त्रीण्येव च धवलश्रेष्ठिनो मित्राणि एते चत्वारोऽपि राज्ञा श्रीपालेन निजमन्त्रिणः स्थापिताः // 1066 // तथा कोशाम्बीनगरीतो विमलो नाम धव १०६५–मदनसुन्दर्याः मूलपदराक्षीपदस्थापनेन परममौचित्यं कृतज्ञता च श्रीपालस्य व्यज्यते / 1066 सम्यगाचरणशालिनः फलमपि सम्यगेवभवतीति दर्शितमनेन कृत्येन / Page #155 -------------------------------------------------------------------------- ________________ कोसंवीनयरीओ अणाविओ धवलनंदणो विमलो। सो कणयपट्टपुव्वं सिट्टी संठाविओ रन्ना // 1067 // अट्ठाहियाउ चेहरेसु काराविऊण विहिपुव्वं / सिरिसिद्धचक्कपूअं च कारए परमभत्तीए // 1068 // ठाणे ठाणे चईहराइं कारेइ तुंगसिहराई। घोसावेइ अमारिं दाणं दीणाण दावेइ // 1069 // लनन्दनो-धवलश्रेष्ठिपुत्र आनायितः, स विमलो राज्ञा श्रीपालेन कनकपट्टपूर्व-सौवर्णपट्टबन्धकपूर्वकं श्रेष्ठी संसम्यक् प्रकारेण स्थापित // 1067 // तथा श्रीपालश्चैत्यगृहेषु अष्टाहिकामहोत्सवान् कारयित्वा विधिपूर्व परमभक्त्या श्रीसिद्धचक्रपूजां च कारयति / / 1068 // स्थाने स्थाने तुङ्गानि- उच्चानि शिखराणि येषां तानि तुङ्गशिखराणि चैत्यगृहाणि कारयति, तथाऽमारि-सर्वजन्तुभ्योऽभयदानं घोषयति, पुनः दीनेभ्योदानंदापयति, इत्थं पुण्यकृत्यानि करोतीत्यर्थः // 1069 // १०६७–विमलस्य श्रेष्ठिपदस्थापनेन श्रीपालस्य धवले परमापकारिण्यपि सर्वथाऽकालुष्यमभिव्यजितं भवतीति / १०६७–१०६८-स्पष्टे / १०६९-छेकानुप्रासः / Page #156 -------------------------------------------------------------------------- ________________ सिरिसिरि बाकदा नायमग्गेण रजं पालंतो पियअमाहिं संजुत्तो। सिरिसिरिपालनरिंदो इंदुव्व करेइ लीलाओ // 1070 // अह अजिअसेगनामा रायरिसी सो विसुद्धचारित्तो। उप्पन्नावहिनाणो समागओ तत्थ नयरीए / 1071 // तस्सागमणं सोऊण नरवरो पुलइओ पमोएणं / माइपियाहिं समेओ संपत्तो वंदणनिमित्तं // 1072 / / न्यायमार्गेण राज्यं पालयन प्रियतमाभिः-वल्लभाभिः संयुक्तः-सहितः श्रीश्रीपालनरेन्द्र इन्द्र इव लीलाः क्रीडाः करोति // 1070 अथ स श्रीअजितसेननामा राजर्षिस्तत्र नगर्यो-चम्पायां समागतः, कीदृशः सः? विशुद्धं-निर्मलं चारित्रं यस्य स तथाऽत एव उत्पन्नं अवधिज्ञानं यस्य स तथाभूतः॥१०७१ // तस्य-राजबैरागमनं श्रुत्वा नरवरो-राजा श्रीपालः प्रमोदेन-हर्षेण पुलकितः-सातरोमोद्गमः सन् मात्रा-जनन्या प्रियाभिश्च-वल्लभाभिः समेत:-सहितो वन्दननिमित्त-मुनेः वन्दनाथ सम्प्राप्तः // 1072 // नरनाथो-राजा श्रीपा. १०७०-न्यायमार्गेण राज्यपालकत्वेन प्रियतमासंयुक्तत्वेन च महाराजस्य श्रीपालस्य पुरन्दरसादृश्यवर्णनादुपमालङ्कारः। १०७१-१०७२-स्पष्टे / 5953035 Page #157 -------------------------------------------------------------------------- ________________ EPS- S ERISPECIPECARRH तिपयाहिणित्तु सम्मं तं मुणिनाहं नमित्तु नरनाहो। पुरओ अ संनिविट्ठो सपरिवारो अ विणयपरो // 1073 // सोऽवि सिरिअजिअसेणो मुणिराओ रायरोसपरिमुक्को / करुणिकपरो परमं धम्मसरूवं कहइ एवं // 1074 / / भो भो भब्बा ! भवोहंमि, दुल्लहो माणुसो भवो। चुल्लगाईहिं नाएहिं, आगमंमि विआहिओ // 1075 // लस्तं-मुनिनाथं त्रिः प्रदक्षिणीकृत्य पुनः सम्यग् नत्वा-प्रणम्य पुरतः-अग्रतश्च संनिविष्टः, कीदृशो नरनाथः? सपरिवारः-परिवारसहितश्च पुनर्विनयपरः // 1073 // सः श्रीअजितसेनोऽपि मुनिराजो रागरोषपरिमुक्तो रागद्वेषाभ्यां समन्ताद्रहितः, पुनः करुणा परा-प्रकृष्टा यस्य स तथाभूतः सन् एवं-वक्ष्यमाणप्रकारेण परमं-प्रधानं धर्मस्य स्वरूपं कथयति // 1074 // भो ! भो ! भव्या भवौधे-भवसमूहे मानुषो मनुष्यसम्बन्धो भवो-जन्म आगमे-सिद्धान्ते चुल्लकादिभिः चुल्लगपासगधन्ने इत्यादिभितिः-दृष्टान्तैः दुर्लभो-दुष्प्रापो व्याख्यात-उक्तः // 1075 // कदाचित् मानुषे १०७३–स्पष्टम् / १०७४-धर्मस्वरूपकथने रानौं रागद्वेषरहितत्वस्य करुणापरत्वस्य हेतुतया कथनात् काव्यलिङ्गम् / 1075 स्पष्टम् / Page #158 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि 1 194 // RECENTER लद्धंमि माणुसे जम्मे, दुल्लहं खित्तमारि। जं दीसंति इहाणेगे, मिच्छा भिल्ला पुलिंदया // 1076 // आरिएसु अ खित्तेसु, दुल्लहं कुलमुत्तमं / जं वाहसुणियाईणं, कुले जायाण को गुणो?॥१०७७॥ कुले लद्धेऽवि दुल्लंभ, रूवमारुग्गमाउअं / विगला वाहिआऽकालमया दीसंति जं जणा // 1078 // जन्मनि लब्धे सति आय क्षेत्रं दुर्लभं यद-यस्मात्कारणात् इह भरते अनार्यक्षेत्रेषु अनेके-बहवो म्लेच्छा भिल्लाः पुलिन्दाश्च म्लेच्छभेदा एव दृश्यन्ते-विलोक्यन्ते // 1076 / / आर्येषु च क्षेत्रेषु उत्तम कुलं दुर्लभं यद्-यस्मात्कारणात् व्याधसौनिकादीनां-लुब्धकखटिकादीनां कुलेषु जातानां-उत्पन्नानां को गुणः ?, न कोऽपीत्यर्थः // 1077 / / कुले लब्धेऽपि रूप-परिपूर्णेन्द्रियपञ्चकं तथा आरोग्य-नीरोगता तथा आयुष्कं-महदायुः एतत्त्रय दुर्लभम् , यद्-यस्मात्कारणात् जना-उत्तमकुलोद्भवा अपि बहवो लोका विकला-दूषितेन्द्रियास्तथा व्याधिता १०७६-मानुष्यके लब्धेऽपि आर्यक्षेत्रस्य दुर्लभत्वे उत्तरार्द्धप्रतिपाद्यस्य हेतुतया प्रतिपादनात् काव्यलिङ्गम्। १०७७-स्पष्टम् / १०७८-अत्र कुले लब्धेऽपि सौन्दर्यारोग्यायुष्यस्य माहात्म्यं प्रति उत्तरार्द्धप्रतिपाद्यस्य हेतुतया कथनात् काव्यलिङ्गम् / // 194 // Page #159 -------------------------------------------------------------------------- ________________ तेसु सव्वेसु लद्धेसु, दुल्लहो गुरुसंगमो। जं सया सव्वखित्तेसु, पाविजंति न साहुणो // 1079 // महंतणं च पुन्नणं, जाएवि गुरुसंगमे। आलस्साईहिं रुद्धाणं, दुल्लहं गुरुदंसणं // 1080 // कहं कहंपि जीवाणं, जाएऽवि गुरुदंसणे / बुग्गाहियाण धुत्तेहिं, दुल्लहं पज्जुवासणं // 1081 // रोगिणस्तथाऽकाले मृता दृश्यन्ते // 1078 // तेषु रूपादिषु सर्वेषु लब्धेष्वपि गुरुसङ्गमः-सद्गुरोः सङ्गो दुर्लभः, यद्-यस्मात्कारणात् सर्वक्षेत्रषु सदा साधवो न प्राप्यन्ते // 1079 // कदाचित् महता पुण्येन च गुरुसङ्गमे जातेऽपि आलस्यादिभिःत्रयोदशतस्कर रुद्धानां प्राणिनां गुरुदर्शनं दुर्लभं, ते चामी "आलस्समोहवन्ना थंभा कोहा पमाय किवणत्ता / भयसोगा अन्नाणा, वक्खेव कुऊहला रमणा ॥१॥"॥इति॥१०८० / / जीवानां कथंकथमपि-केन केनापि प्रकारेण गुरुदर्शने जातेऽपि धूय॒ग्राहितानांभ्रान्तचित्तीकृतानां पर्युपासनं-गुरुसेवनं दुर्लभम् // 1081 // १०८०-अत्र गुरुसंगमे महतः पुण्यस्य, गुरुदर्शनदुर्लभत्वे चाऽऽलस्यादि रुद्धत्वस्य कारणतया कथनात् काव्यलिङ्गम् / १०८१-स्पष्टम् / Page #160 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि 4 // 195 // SECORDPRESEA गुरुपासेवि पत्ताणं, दुल्लहा आगमस्सुई। जं निद्दा विगहाओ अ, दुज्जआओ सयाइवि॥ 1082 // संपत्ताए सुईएवि, तत्तबुद्धी सुदुल्लहा / जं सिंगारकहाईसु, सावहाणमणो जणो // 1083 // उवइडेवि तत्तंमि, सद्धा अच्चंतदुल्लहा / जं तत्तरुइणो जीवा, दीसंति विरला जए // 1084 // गुरुपार्श्व प्राप्तानामपि आगमस्य-सिद्धान्तस्य श्रुतिः-श्रवणं दुर्लभा, यत्-यस्मात्कारणात् निद्रा विकथाश्च 4 सदापि दुर्जयाः सन्ति, तत्प्रसङ्गात् श्रवणं दुर्लभमपीत्यर्थः // 1082 // श्रुतौ-आगमश्रवणे सम्प्राप्तायामपि तत्त्वबुद्धिः सुदुर्लभा, यत्-यस्मात्कारणात् जनो-लोकः शृङ्गारकथादिषु है शृङ्गारहास्यादिकथासु सावधान-ऐकाययुक्तं मनो यस्य स तथा बहुद्देश्यन्ते इति शेषः॥१०८३॥ गुरुभिस्तत्त्वे उपदिष्टेऽपि श्रद्धा-आस्तिक्यं अत्यन्तदुर्लभा, यद्-यस्मात् कारणात्तत्वेषु-जिनोक्तपदार्थेषु रुचिर्येषां ते तचरुचयो जीवा जगति-लोके विरला दृश्यन्ते // 1084 // १०८२-१०८३-स्पष्टे / १०८४-तत्त्वोपदेशेऽपि श्रद्धाया अत्यन्तदुर्लभत्वे उत्तरार्द्धप्रतिपाद्यस्य हेतुतया कथनात् काव्यलिङ्गम् / R Page #161 -------------------------------------------------------------------------- ________________ FEATURES जायाए तत्तसद्धाए, तत्तबोहो सुदुल्लहो ! जं आसन्नसिवा केई, तत्तं बुज्झंति जंतुणो॥ 1085 // तत्तं दसविहो धम्मो, खंती मद्दव अज्जवं / मुत्ती तवो दया सचं, सोयं वंभमकिंचणं // 1086 // खतीनाममकोहत्तं, मद्दवं माणवजणं / अज्जवं सरलो भावो, मुत्ती निग्गथया दुहा // 1087 // तत्वश्रद्धायां तत्त्वप्रतीतौ जातायामपि तत्त्वबोधः-तत्त्वज्ञानं सुदुर्लभः, यद्-यस्मात्कारणात्केचित् आसन्नं निकट शिव-मुक्तिर्येषां ते आसन्न शिवा एव जन्तवो-जीवाः तत्त्वं बुध्यन्ते, न सर्वेऽपीत्यर्थः॥१०८५॥ तत्त्वं किमित्याह-तत्वं दशविधो धर्मस्तथाहि-क्षान्तिः१ मादवं२ आर्जवं३ मुक्तिः४ तपः५ दया६ सत्यं७ द शौचं८ ब्रह्म९ आकिञ्चन्य१० // 1086 // / अथैषामर्थानाह-क्षान्ति म अक्रोधत्व-क्रोधाभावः१ मार्दवं-मानवर्जनम् 2 आर्जवम्-सरलो भावःअभिप्रायः३ मुक्तिर्द्विधा निर्ग्रन्थता-निर्लोभता, द्रव्यतो भावतश्च परिग्रहरहितत्वमित्यर्थः४ // 1087 // १०८५-तत्त्वश्रद्धायां जातायामपि तत्त्वबोधस्य सुदुर्लभत्वे उत्तरार्द्धप्रतिपाद्यस्य आसन्नमुक्तीनां केषाञ्चिदेव जन्तूनां तत्त्वावबोधाधिगमस्य हेतुतया कथनात् काव्यलिङ्गम् / 1086-1087 –स्पष्टे / Page #162 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 196 // तवो इच्छानिरोहो अ, दया जीवाण पालणं / सच्चं वक्कमसावज्जं, सोयं निम्मलचित्तया // 1088 // बभमट्ठारभअस्स, मेहणस्स विवज्जणं / / अकिंचणं न मे कजं, केणावित्थित्तिणीहया // 1089 // एसो दसविहोद्देसो, धम्मो कप्पदुमोवमो। जीवाणं पुण्णपुण्णाणं, सव्वसुक्खाण दायगो // 1090 // इच्छाया निरोधश्च तप उच्यते५ जीवानां पालनं रक्षणं दया उच्यते६ असावा-निर्दोष वाक्यं सत्यमुच्यते७ निर्मलचित्तता शौचमुच्यते८ // 1088 // अष्टादशभेदस्य मैथुनस्य विवर्जनं ब्रह्म उच्यते, तत्र औदारिकवैक्रियभेदाद् द्विविधं मैथुन, तदेकैकमपि मनोवाक्कायैः करणकारणानुमतिभेदान्नवविधं, द्वयोमिलने अष्टादशविधमिति९, केनापि वस्तुना मम कार्य न-नास्ति इत्येवं याऽनीहता-निःस्पृहता तत् आकिश्चन्यमुच्यते१०॥१०८९॥ दशविधा-दशप्रकारा उद्देशा-अवयवा नामोच्चारणानि वा यस्य स तथाभूत एष धर्मः कल्पद्रुमोपमःकल्पवृक्षसदृशः पूर्णपुण्येभ्यो जीवेभ्यः सर्वसौख्यानां दायकोऽस्ति, पूर्ण पुण्यं येषां ते पूर्णपुण्यास्तेभ्यः, कल्पवृक्षा १०८८-१०८९-स्पष्टे / १०९०-अत्र दशविधोद्देशस्य धमस्य कल्पद्रुमसादृश्यवर्णनात् उपमालङ्कारः। उत्तरार्द्ध पुनः छेकवृत्त्यनुप्रासालङ्कारौ / ***RASIA ROC0 Page #163 -------------------------------------------------------------------------- ________________ धम्मो चिंतामणी रम्मो, चिंतिअत्थाण दायगो। निम्मलो केवलालोअलच्छिविच्छिड्डिकारओ // 1091 // कल्लाणिक्कमओ वित्तरूवो मेरूवमो इमो / सुमणाणं मणोतुटिं, देइ धम्मो महोदओ॥ 1092 // णामपि दशविधत्वात्तदुषमो धर्म उक्तः // 1090 ॥धमश्चिन्तामणिरिव रम्यो-मनोज्ञचिन्तितार्थानां-वाञ्छितार्थानां दायको-दाताऽस्ति, कीदृशो धर्मों -निर्मलो-निर्दोषो अत एव केवलालोकः-केवलज्ञानरूपप्रकाशः सा एव लक्ष्मीः-सम्पत् तस्या विच्छिड्डित्ति-विस्तारस्तत्कारकः // 1091 // कल्याणं-मङ्गलं मेरुपक्षे कल्याणम्-सुवर्ण तदेव एकं स्वरूपमस्येति कल्याणैकमयः पुनर्वित्त-प्रसिद्ध रूपं-स्वरूपं यस्य स तथा द्वयोस्तुल्यं विशेषणमिदं, यद्वा मेरुपक्षे वृत्तं-वत्तुलं रूपम्-आकृतिर्यस्य स तथा, पुनर्महान् उदयो यस्मात् स महोदयः, मेरुपक्षे महानुदय-उन्नत्यं यस्य स तथाऽत एब मेरुणा गिरिराजेन उपमा यस्य स मेरूपमोऽयं धर्मः, सुमनसां शोभनमनोवृत्तीनां जनानां मेरुपक्षे देवानां मनसि तुष्टि-तोष ददाति // 1092 // १०९१-अत्र चिन्तितार्थदायकत्वेन धर्मस्य रम्यचिन्तामणितादात्म्यारोपाद्रपकमलङ्कारः / १०९२-धर्मस्य कल्याणैकमयवित्तरूपस्य मेरुसादृश्यवर्णनादुपमा श्लेषानुप्राणिताऽलङ्कारः कल्याणपदस्य मङ्गलसुवर्णद्वयार्थबोधकत्वात् / Page #164 -------------------------------------------------------------------------- ________________ बालकहा। सिरिसिरि // 197 // C ROCESSOCI सुगुत्तसत्तखित्तीए, सव्वस्सव य सोहिओ। धम्मो जयइ संवित्तो, जंबूदीवोवमो इमो॥ 1093 // एसो अ जेहिं पन्नत्तो, तेऽवि तत्तं जिणुत्तमा / एअस्स फलभूआ य, सिद्धा तत्त न संसओ // 1094 // दंसंता एयमायारं, नत्तमायरिआवि हु। सिक्खयंता इमं सीसे, तत्तमुज्झाक्यावि अ॥ 1095 // सर्वस्ववत्-सर्वगृहसारवत् सुगुप्ता-सुष्टु रक्षिता या सप्तक्षेत्री 'जिणभवणबिम्ब पुत्थये' त्यादिका जम्बूद्वीपपक्षे भरतैरावतविदेहहमवतहरण्यवतहविर्षरम्यकाख्या तया शोभितो-विराजितः, पुनः सं-सम्यक वृतम्आचारो यत्र स जम्बूद्वीपपक्षे संवृत्तः-सम्यग् वर्तुलोऽत एव जम्बूद्वीपेन उपमा यस्य स तथाभूतोऽयं धर्मों जयति, सर्वोत्कर्षेण वर्तते इत्यर्थः // 1093 // एष धर्मों यैः प्रज्ञप्तः-प्रदर्शितस्ते जिनोत्तमा-जिनेन्द्रा अपि | तत्त्वं, एतस्य धर्मस्य फलभूताः सिद्धाश्च तत्वं न संशयः, अत्र सन्देहो नास्तीत्यर्थः // 1094 // एतं धर्मरू*पमाचारं दर्शयन्त आचार्या अपि तचं, तथा शिष्यान् इमं धर्म शिक्षयन्तोऽध्यापका-उपाध्याया अपि च / १०९३–अत्र धर्मे सुगुप्तसप्तक्षेत्रत्वादिना साधयेण जम्बूद्वीपसादृश्यवर्णनादुपमालङ्कारः / १०९४-१०९५-१०९६-एतेषु क्रमशो धर्मशापकत्वेन धर्मफलभूतत्वेन आचारदर्शकत्वेन धर्मशिक्षकत्वेन धर्मसाधकत्वेन जिनोत्तम-सिद्धाचार्योपाध्यायसुसाधूनामपि नवपदघटकतत्त्वत्वेन वर्णनमवसेयम् / // 197 // Page #165 -------------------------------------------------------------------------- ________________ RECEPOK साहयंता इमं सम्म, तत्तरूवा सुसाहुणो। एअस्स सद्दहाणेणं, सुतत्तं दसणंपि हु // 1096 // एअस्सेवावबोहेणं, तत्तं नाणंपि निच्छयं / एअस्साराहणारूवं, तत्तं चारित्तमेव य // 1097 // इत्तो जा निजरा तीए, रूवं तत्तं तवोऽवि अ। एवमेआई सव्वाइं, पयाई तत्तमुत्तमं // 1098 // तत्वम् // 1095 // इमं धर्म सम्यक साधयन्तः सुसाधवस्तवरूपाः सन्ति, एतस्य धर्मस्य श्रद्धानेन दर्शनंसम्यक्त्वमपि सुष्ठु-शोभनं तत्त्वम् // 1096 // एतस्य धर्मस्यैव अवबोधेन-सम्यगज्ञानेन निश्चय-निश्चयात्मकं वस्तनिर्णयात्मक वस्तुनिर्णयजनकं ज्ञानमपि तञ्च, च पुनरेतस्य धर्मस्य आराधनारूपं चारित्रमपि तत्त्वं, एवशब्दोऽप्यर्थे // 1097 // इत:-अस्माच्चारित्रात् या कर्मणां निर्जरा तस्या रूपं-स्वरूपं तपोऽपि च तत्त्वमस्ति, एवम्-अमुना प्रकारेण एतानि सर्वाणि पदानि उत्तम-सर्वोत्कृष्टं तत्त्वमस्ति, अत्र जातावेकवचनम् // 1098 // ततः-तस्मात्कारणात् एषा-अनन्तरोक्ता नवानां १०९७-एतश्लोकेन शानस्य चारित्रस्य च तत्त्वद्वयत्वेन स्वीकृतम् / १०९८-निर्जरारूपस्य तपसोऽनेन तत्त्वत्वं प्रतिपादितम् / / Page #166 -------------------------------------------------------------------------- ________________ सिरिसिरि बालकहा तत्तो नवपइ एसा, तत्तभूआ विसेसओ। सब्वेहिं भव्वसत्तेहिं, नेआ झेआ य निच्चसो // 1099 // एयं नवपयं भव्वा !, झायंता सुद्धमाणसा / अप्पणो चेव अप्पंमि, सक्खं पिक्खंति अप्पयं // 1100 // अप्पंमि पिक्खिए जं च, खणे खिज्जइ कम्मयं / न तं तवेण तिब्बेण, जम्मकोडीहिं खिज्जए॥११०१॥ पदानां समाहारो नवपदी सर्वैर्भव्यसत्वैः-भव्यप्राणिभिर्विशेषत स्तच्चभूता ज्ञेया नित्यशो ध्येया-ध्यातव्या च // 1099 // एतां नवपदी ज्ञात्वा शुद्ध मानसं-मनो येषां ते शुद्धमानसाः सन्तो ध्यायन्तो नरा आत्मना| स्वयमेव आत्मनि-स्वस्मिन् साक्षात्-प्रत्यक्षं आत्मानं प्रेक्षन्ते-पश्यन्ति // 1100 // आत्मनि प्रेक्षिते-दृष्टे सति क्षणे-क्षणमात्रे यच्च कर्म क्षीयते तत्कर्म तीव्रण तपसा जन्मकोटिभिरपि न क्षीयते // 1101 // 1099 स्पष्टम् / ११००–एकस्यैवात्मनः कर्तृत्वं कर्मत्वं करणत्वञ्चानेन प्रतिपादितम् / ११०१-पतेन “झानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" इति सिद्धान्तस्यैक्यं प्रतिपादितम् / // 198 // Page #167 -------------------------------------------------------------------------- ________________ ता तुझे भो महाभागा !, नाऊणं तत्तमुत्तमं / सम्मं झाएह जं सिग्छ, पावहाणंदसंपयं // 1102 // एवं सो मुणिराओ काऊणं देसणं ठिओ जाव / ताव सिरिपालराया विणयपरो जंपए एवं // 1103 // नाणमहोयहि ! भयवं केण कुकम्मेण तारिसो रोगो। बालत्ते मह जाओ? केण सुकम्मेण समिओ अ ? // 1104 // ततः-तस्मात्कारणात् भो! महाभागा-अहो ! महाभाग्यवन्तो यूयमिदं उत्तमं तच्च ज्ञात्वा सम्यग् यथा स्यासथा ध्यायत, यत्-यतः शीघ्र आनन्दसम्पदं-परमाह्लादरूपसम्पत्तिं प्राप्नुत // 1102 // सोजितसेनो मुनिराज एवम्-उक्तप्रकारेण देशनां कृत्वा यावत् स्थितस्तावत् श्रीपालो राजा विनयपरः सन् एवं-वक्ष्यमाणप्रकारेण जल्पति वदति // 1103 // हे ज्ञानमहोदधे-हे ज्ञानसमुद्र ! हे भगवन् ! केन कुकर्मणा मम बालत्वे तादृशो रोगो जात-उत्पन्नः 1 च पुनः केन सुकर्मणा शान्तो-नाशम्प्राप्तः ? // 1104 // च पुनः केन कर्म ११०२-उत्तमतत्त्वज्ञानस्य परमाह्लादसम्पत्तिजनकत्वमनेन प्रतिपादितम् / ११०३-स्पष्टम् / ११०४-मुने निसमुद्रत्वकथनेन जलधौ सर्वनदीजलमिव सर्वप्रकारकं शानं तस्मिन् संसूचितम् / Page #168 -------------------------------------------------------------------------- ________________ सिरिसिरि बालकदा केण च कम्मणाऽहं ठाणे ठाणे अ एरिसिं रिद्धिं / संपत्तो? तह केणं कुकम्मणा सायरे पडिओ ? // 1105 // तह केण नीअकम्मेण चेव डुंबत्तणं महाघोरं / पत्तोऽहं ? तं सव्वं कहेह काऊण सुपसायं // 1106 // तो भणइ मुणिवरिंदो नरवर ! जीनाण इत्य संसारे / पुवकयकम्मवसओ हवति सुक्खाई दुक्खाई // 1107 // इत्येव भरहवासे हिरन्नउरनामयंमि वरनयरे। सिरिकतो नाम निवो पावढिपसत्तओ अस्थि // 1108 // णाऽहं स्थाने स्थाने ईदृशीं ऋद्धिं सम्प्राप्तः 1 तथा केन-कर्मणाऽहं सागरे-समुद्रे पतितः? // 1105 // तथा केन नीचकर्मणा एवाहं महाघोर-महादारुणं डुम्बत्वं प्राप्तः? तत्सर्वं सुतरामतिशयेन प्रसादं कृत्वा कथय // 1106 // ___ ततः-तदनन्तरं मुनिवरेन्द्रो भणति हे नरवर हे राजन् ! अत्र-अस्मिन् संसारे जीवानां पूर्वकृतकर्मणां वशात् सुखानि दुःखानि च भवन्ति / / 1107 / / अत्रैव भरतक्षेत्रे हिरण्यपुरनामके प्रधाननगरे पापद्धौं-आखेटके प्रसक्त-आसक्तः श्रीकान्तो नाम नृपो-राजाऽम्ति-आसीदित्यर्थः / / 1108 / / तस्य राज्ञः शरीरशोभया ११०५-ऋद्धिप्राप्ति समुद्रपतनयो विरुद्धकर्मफलत्वात् सन्देहो युज्यते / ११०६-स्पष्टम् / 1107 अत्र सुखदुःखकारणत्वं पूर्वकृतकर्मणः प्रतिपादितं भवति / ११०८-स्पष्टम् / // 199 // Page #169 -------------------------------------------------------------------------- ________________ तस्सऽथि सिरिसमाणा सरीरसोहाइ सिरिमई देवी। जिणधम्मनिउणयुद्धी विसुद्धसंमत्तसीलजुआ // 1109 // तीए अ नरवरिंदो भणिओ तुह नाह ! जुज्जइन एअं। पावढिमहावसणं निबंधणं नरयदुक्खाणं // 1110 // भीसणसत्थकरेहिं तुरयारूढेहिं जं हणिज्जति / नासंतावि हु ससया सो किर को खत्तिआयारो ? 1111 // श्रीसमाना-लक्ष्मीतुल्या श्रीमतीनाम देवीपट्टराज्ञी अस्ति, कीदृशी ?-जिनधर्म निपुणा-दक्षा बुद्धिर्यस्याः सा तथा. पुनर्विशुद्ध-निर्मले ये सम्यक्त्वशीले-सम्यग्दर्शनब्रह्मचर्ये ताभ्यां युता-सहिता // 1109 // तया च श्रीमत्या नरवरेन्द्रो भणितः, कथमित्याह-हे नाथ-हे स्वामिन् ! एतत्पापचिमहाव्यसनं तव न युज्यते, की-131 शमेतत् १-नरकदुःखानां निबन्धनं-कारणम् / / 1110 // भीषणानि-भयङ्करा णि शस्त्राणि करेषु-हस्तेषु येषां ते ११०९-श्रीमतीदेव्या विशुद्धसम्यक्त्वशीलयुक्तत्वे जिनधर्मनिपुणबुद्धित्वस्य हेतुत्वप्रतिपादनात् काव्यलिङ्गमलङ्कारः। १११०-आखेटमहादुर्व्यसनस्य नरकदुःखनिबन्धनत्वेनावश्यपरिहार्यता व्यज्यते / ११११-स्पष्टम् / Page #170 -------------------------------------------------------------------------- ________________ बागकता सिरिसिरि 02.0 // जस्थ अकयावराहा मया वराहाइणोऽवि निन्नाहा / मारिज्जति वराया सा सामिअ ! केरिसी नीई॥१११२॥ हंतूण परप्पाणं अप्पाणं जे कुणंति सप्पाणं / अप्पाणं दिवसाणं कए अनासंति अप्पाणं // 1113 // भीषणशस्त्रकरास्तैस्तुरगारूढैः-अश्वारूढेनरर्यन्नश्यन्तोऽपि शशका-जन्तविशेषा हन्यन्ते-मार्यन्ते स किल कः क्षत्रियाणां आचारः 1, न कोऽपीत्यर्थः // 1111 // यत्र नीतिमार्गे न कृतोऽपराधो यस्तेऽकृतापराधा मृगा-हरिणा वराहादयः-शूकरादयोऽपि नि थाअनाथा वराका-दुर्बला जीवा मार्यन्ते सा स्वामिन् ! कीदृशी नीतिः // 1112 // परात्मानं-परजीवं हत्वा ये जीवास्तन्मांसभक्षणेन आत्मानं सपाण-सबलं कुर्वन्ति ते दुष्टा अल्पानां-स्तोकानां दिवसानां कृते च-निमित्तं १११२-'अपराधिनो दण्डनीयाः' इति नीतिमार्गस्य प्रसिद्धत्वेऽपि अनपराधिमारणं नीतिविरुद्धमिति भवता सर्वथाऽकार्यमेवेदमिति व्यज्यते / १११३-णकारस्यासकृदावृत्त्या प्रत्यनुप्रासः 'प्पाण' इति व्यजनसमुदयस्यावृत्तौ कर्थ नच्छेकानुप्रास इति न भ्रमितव्यम् , सकृदावृत्तौ तत्प्रसरस्य विनिर्णयात् 'छेको व्यञ्जनसंघस्य सकृत्साम्यमनेकधा' इति साहित्यदर्पणोक्तेः। // 2.. " Page #171 -------------------------------------------------------------------------- ________________ इच्चाइजिणिंदागमउवएससएहिं बोहयंतीए / तीए न सकिओ सो निवारिउं पाववसणाओ॥१११४॥ अन्नदिणे सो सत्तहिं सएहिं उल्लंठदुट्टवंठेहिं / मइआसत्तो पत्तो कत्थवि एगमि वणगहणे // 1115 // दट्टण तत्थ एगं धम्मज्झयसंजुअं मुणिवरिंदै / राया भणेइ एसो चमरकरो कुडिओ कोऽवि // 1116 // आत्मानं नाशयन्ति // 1113 // इत्यादिभिर्जिनेन्द्रागमसम्बन्धिभिरुपदेशानां शतैर्बोधयन्त्या तया राश्या स राजा पापव्यसनानिवारयितुं न शक्योऽभूत् // 1114 // अन्यस्मिन्दिने स श्रीकान्तो राजा सप्तभिः शतैः उल्लण्ठदुष्टवण्ठैः पुरुषैः सह मृगयायां-पापी आसक्तः सन कुत्राप्येकस्मिन् वनगहने-दुरवगाहवने प्राप्तः // 1115 // तत्र वने एकं धर्मध्वजेन-रजोहरणेन संयुतं मुनिवरेन्द्रं दृष्ट्वा राजा भणति, मक्षिकापनयनार्थ चामरं करे यस्य स चामरकर एष कोऽपि कुष्ठिकोऽस्ति // 1116 // १११४-१११५-१११६-स्पष्टानि / Page #172 -------------------------------------------------------------------------- ________________ बालकदा सिसिसरि 201 // तं चेव भणंतेहिं तेहिं वठेहिं दुद्दचित्तेहिं। उवसग्गिओ मुणिंदो खमापरो लिटुलट्ठीहिं // 1117 // जह जह ताडंति मुणिं ते दुट्टा तह तहा समुल्लसइ। हासरसो नरनाहे मुणिनाहे उवसमरसो अ॥ 1118 // ते कयमुणिउवसग्गा निब्भग्गा हणिअभूरिमयवग्गा / नरवइपुढिविलग्गा पत्ता निअयंमि नयरंमि // 1119 // तदेव नृपोक्तमेव वचनं भणद्भिः-जल्पद्भिस्तैर्दुष्टचितैः वञ्छै (ण्ठैः) मुनीन्द्रो लेष्टुमिः-लोष्टैर्यष्टिमि:लकुटेः उपसम्गित-उपद्रुतः, कीदृशो मुनीन्द्रः:-क्षमाप्रधानः // 1117 // ते दुष्टा वण्ठा यथा यथा मुनि ताडयन्ति तथा तथा नरनाथे--नृपे हास्यरसः समुल्लसति, मुनिनाथे-मुनीश्वरे च उपशमरस:--शान्तरसः समुल्लसति // 1118 // कुतो मुनेरुपसर्गो यैस्ते तथाऽत एव निर्भाग्या-भाग्यहीनाः पुनर्हता भूरयो बहवो मृगवर्गा-- मृगसमूहा यैस्ते तथा, ते वण्ठा नरपते--राज्ञः पृष्ठौ विलग्नाः सन्तो निजके-स्वकीये नगरे प्राप्ताः // 1119 // 1117 -अत्र 'तेहिं वंठेहिं दुद्दचित्तेहिं' इति हिंशब्दस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः। १११८-दुष्टचित्तस्याकार्ये सुमनसस्तु सत्कार्ये प्रवृत्तेलोंकेऽपि दर्शनात् / १११९-स्पष्टम् / // 201 // Page #173 -------------------------------------------------------------------------- ________________ अन्नदिणे सो पुणरवि राया मिगयागओ नि सिन्न। मुत्तूण हरिणपुट्ठीइ धाविओ इक्कगो चेव // 1120 // नइतडवणे निलुको सो हरिणो नरवरो तओ चुक्को। जा पिच्छइ ता पासइ नइउवकंठे ठिअं साहुं // 1121 // तं दट्ठणं पावेण तेण तह पिल्लिओ मुणिवरिंदो। सहसत्ति जहा पडिओ नईजले तो पुणो तेण // 1122 // अन्यस्मिन्दिने स-राजा पुनरपि मृगयायां गतो निज सैन्यं मुक्त्वा- त्यक्त्वा एकाकी एव हरिणस्य पृष्ठौ धावितः // 1120 // स हरिणो नद्यास्तटे यद्वनं तत्र 'निलुक्को'-त्ति घनवृक्षाद्याच्छादितत्वाददृश्यां गतस्तदा नरवरोराजा ततो मृगाच्च्युतः सन् यावत्प्रेक्षते-विलोकयति तावन्नद्या उपकण्ठे-समीपे स्थितं साधु पश्यति // 1121 // तं साधुं दृष्ट्वा तेन पापेन क्रूरेण राज्ञा तथा-तेन प्रकारेण कराभ्यां प्रेरितो यथा मुनिवरेन्द्रः सहसेतिअकस्मात् नदीजले पतितः तदनन्तरम् // 1122 // पुनस्तेन राज्ञा सञ्जातः-समुत्पन्नः किमपि करुणाभावो ११२०-हरिणमनुसरतो राक्षः सेनात्यागोऽनायत्यापि भवत्येवेतिभावः। ११२१-स्पष्टम् / २१२२-मुनिम् मृगयाविरोधिनमवमत्य क्रोधान्नष्टविवेकस्य कार्यमिदं सम्भाव्यते / Page #174 -------------------------------------------------------------------------- ________________ सिरिसिरि // 202 // वालकहा SOCRACKALASS संजायकिंपिकरुणाभावणं कड्ढिऊण सो मुक्को। को जाणइ जीवाणं भावपरावत्तमइथिसमं? // 1123 // गिहमागएण तेणं निआवयाओ निवेइओ सहसा / सिरिमइदेवीपुरओ तीए अनिवो इमं भणिओ // 1124 // अमेसिपि जीआणं पीडाकरणं हवेइ कटुअफलं / जं पुण मुणिजणपीडाकरणं तं दारुणविवागं // 1125 // दयापरिणामो यस्य स तेन तथाभूतेन सता स मुनीन्द्रः 'कढिऊण' ति जलमध्यान्निष्कास्य नदीतटे मुक्तः, कथमेतज्जातमित्याह-जीवानां अतिविषमं भावपरावर्तन)-परिणामविपर्ययं को जानाति ? अतिशयितज्ञानिनं विना ?, न कोऽपीत्यथः, युग्ममेतत् // 1123 // गृहमागतेन तेन राज्ञा सहसा-सद्यः श्रीमत्या-देव्याः पुरतः-अग्रतो निजावदातः-स्वकीयनिर्मलभावो निवेदितो-ज्ञापितः, तदा तया नृप इदं- वक्ष्यमाणं भणितः, नृपायेदमुक्तमित्यर्थः / / 1124 // अन्येषामपि जीवानां पीडाकरणं कटुकं फलं यस्य तत् कटुकफलं भवति, यत्पुनर्मुनिजनस्य पीडाकरणं तदारुणो विपाको यस्य तदारुणविपाकं, अतिभयङ्करफलप्रदमित्यर्थः // 1125 // ११२३-स्पष्टम् / / ११२४-स्त्रीसमक्षं विश्वासतो जना अवक्तव्यमपि वदन्तीति राज्ञस्तवृत्तान्तोद्घाटनं युक्तमेव / ११२५-मुनिजनपीडाकरणजनितं पापं वज्रलेपायितमिति तात्पर्यम् / // 202 // Page #175 -------------------------------------------------------------------------- ________________ जओ-साहणं हीलाए हाणी हासेण रोय होइ। निंदाइ वहो बंधो ताडणया वाहिमरणाई // 1126 // मुणिमारणेण जीवाणऽणंतसंसारिआण बोहीवि। दुलहा चिअ होइ धुवं भणिअमिणं आगमेवि जओ॥ 1127 // चेहअदव्वविणासे इसिघाए पवयणस्स उड्डाहे / संजइचउत्थभंगे मूलग्गी बोहिलाभस्स // 1128 / / यत उक्तं शास्त्रे, साधूनां हीलया हानिर्भवति, साधूनां हास्येन-हसनेन रोदनं भवति, साधूनां निन्दया बन्धो वधश्च भवति, साधूनां ताडनया व्याधिमरणादिः-रोगप्राणवियोगादिर्भवति // 1126 // मुनिमारणेन अनन्तः संसारोऽस्त्येषामित्यनन्तसंसारिकास्तेषां जीवानां बोधिः-जिनधर्मप्राप्तिरपि ध्रुवं-निश्चितं दुर्लभैव भवति, यत आगमे-सिद्धान्तेऽपि इदं भणित-उक्तमस्ति / / 1127 // किमित्याह-चैत्यद्रव्यं तस्य विनाशे-भक्षणोपेक्षणादिना मूलतो से तथा ऋषिघाते-साधुमारणे तथा प्रवचनस्य-चतुर्विधसङ्घस्य उड्डाहे-कलङ्कदानादिनाऽपवादकरणे तथा संयत्याः-साव्याश्चतुर्थव्रतस्य-ब्रह्मचर्यस्य भङ्गे बोधिलाभस्य-अर्हद्धर्मावाप्तेर्मूलेऽग्निदत्तः, ११२६-एतेन मुनीनां हालाहास्यनिन्दाताडनादीनामनर्थफलदायकत्वेन सर्वथैव परिहेयता व्यज्यते। .1127 -मुनिमारणेन न केवलमनन्तसंसार एव भवति परं जिनधर्ममाप्तिरपि ध्रुर्व दुर्लभेवेति भावः। ११२८-स्पष्टम् / Page #176 -------------------------------------------------------------------------- ________________ बालकहा सिरिसिरि // 203 // तं सोऊण नरिंदो किंपि समुल्लसिअधम्मपरिणामो। पभणेइ अहं पुणरवि न करिस्सं एरिसमकजं // 1129 // कइवयदिणेसु पुणरवि तेण गवक्खट्ठिएण कोवि मुणी। दिहो मलमलिणतणू गोअरचरिअं परिभमंतो॥११३०॥ तत्तो सहसा वीसारिऊण तं सिरिमइह सिक्खंपि। सो राया दुठ्ठमणो निअवंठे एवमाइसइ // 1131 // एतावता एतत्कर्तुः पुनः सद्धर्मलाभो दुर्लभ एवेति [आवश्यकनियुक्तौ] // 1128 // तत् राजीवचनं श्रुत्वा नरेन्द्रो-राजा प्रभणति, कीदृशो नरेन्द्रः-किमपि समुल्लसितो धर्मपरिणामो यस्य स तथा, कि कथयतीत्याह * अहं पुनरपि ईदृशं अकार्य-अकृत्यं न करिष्यामि / / 1129 // . कतिपयदिनेषु-कियदिवसेपु गतेषु पुनरपि गवाक्षस्थितेन तेन राज्ञा कोऽपि मुनिदृष्टः, कीदृशो? मलेन-रजाप्रस्वेदसमुद्भवेन मलिना तनु:-कायो यस्य स तथा, पुनः कीदृशः?-गोचरचर्या परिभ्रमन् // 1130 // M] ततो-मुनिदर्शनानन्तरं स राजा दुष्टं मनो यस्य स दुष्टमनाः सन् सहसा-सद्यः श्रीमत्याः शिक्षा विस्मार्य निज ११२९-अत्र राशीवचनात् राक्षश्चेतसि धर्मसंस्कारोद्बोधने व्यज्यते / ११३०-स्पष्टम् / ११३१-अत्र 'विस्मार्य' इति ण्यन्तपदप्रयोगात् उपेक्षणं गम्यते यदि केवलं विस्मरणं विवक्षितं स्यात्तदा 'विस्मृत्य' इति कविना निर्दिश्यतेति / // 203 // Page #177 -------------------------------------------------------------------------- ________________ रे रे एअं डुंब नयरं विद्यालयंतमम्हाणं / कंठे चित्तूण दुअं निस्सारह नयरमज्झाओ // 1132 // तेहिं नरेहिं तहच्चिअ कड्ढिज्जतो पुराउ सो साहू / निअयगवक्खठिआए दिवो तीए सिरिमईए // 1133 // तो कुविआए तीए राया निभच्छिओ कडुगिराए। तो सोऽवि लज्जिओ भणइ देवि ! मे खमसु अवराहं // 1134 // वण्ठान् एवं-वक्ष्यमाणप्रकारेण आदिशति-आज्ञां ददाति // 1131 // रे रे सेबकाः! अस्माकं नगरं 'विट्टा. लयन्त'न्ति अशुद्धं कुर्वन्तं एतं डुम्ब कण्ठे गृहीत्वा द्रुतं-शीघ्र नगरमध्यात् निस्सारयत-निष्कासयत // 1132 // एवं राज्ञा उक्ते सति तैर्वण्टेनरस्तथैव पुरान्निष्कास्यमानः स साधुनिजगवाक्षस्थितया-स्वगवाक्षस्थया तया श्रीमत्या देव्या दृष्टः॥११३३॥ ततः कुपितया-क्रुद्धया तया राज्या कटुगिरा--कटुकवाण्या राजा निर्भत्सितः, ततः स राजापि लज्जितः सन् भणति हे देवि ! ममापराधं क्षमस्व, पुनवं करिष्यामीतिभावः // 1134 // ११३२-पतेन राशो दुष्टचित्तत्वं गम्यते / ११३३-११३४-स्पष्टे / Page #178 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि 204 // सो मुणिनाहो रन्ना तत्तो आणाविओ निआवासं / नमिओ अ पूइओ खामिओ अतं निअयमवराहं // 1135 // पुट्ठो अ सिरिमईए भयवं ! अन्नाणभावओ रन्ना। साहणं उवसग्गं काऊण कयं महापावं // 1136 // तप्पावघायणत्यं किंपि उवायं कहेह पसिऊण / जेण करणं ऐसो पावाओ छुट्टइ नरसो॥११३७॥ ततः तदनन्तरं राज्ञा स मुनिनाथो निज-स्वकीय आवासं-गृहं आनायितश्च पुनर्नतो-नमस्कृतः पूजितो | बस्त्रादिना च पुनस्तं निजकमपराधं क्षामितः // 1135 // 8. श्रीमत्या पृष्टश्च-हे भगवन् ! राज्ञाऽज्ञानभावतः साधूनां उपसगं कृत्वा महापापं कृतं-उपार्जितं // 1136 // तस्य पापस्य घातनार्थ-विनाशार्थ प्रसद्य--प्रसन्नोभूय कमपि उपायं कथय, येन उपायेन कृतेन एष नरेशो-राजा पापात् छुटति // 1137 // . ११३५-अत्र मुनेनमस्कारपूजनादितो राक्षश्चेतसि किमपि परिवर्तन लक्ष्यते / 1136-1137 स्पष्टे / ' // 204 // Page #179 -------------------------------------------------------------------------- ________________ PERS REARRAI तो भणइ मुणिवरिंदो भद्दे ! पावं कयं अणेण घणं / जं गुणिणो उवघाए सव्वगुणाणंपि उवधाओ॥ 1138 // तहवि कयदुक्याणवि जियाण जइ होइ भाव उल्लासो। ता होइ दुक्याणं नासो सव्वाणवि खणणं // 1139 // भावस्तुल्लासकए अरिहाइपसिद्धसिद्धचक्कस्स / आराहण मुणीहिं उवइटुं भव्वजीवाणं // 1140 // ततो मुनिवरेन्द्रो भणति-हे भद्रे ! अनेन--राज्ञा घन-सान्द्रं पापं कृतम् , कथमित्याह--यद्--यस्मात्का रणात् गुणिनी-गुणवतः पुरुषस्य उपघाते-विनाशे कृते सति सर्वेषामपि गुणानां उपघातो भवति // 1138 // तथापि कृतं दुष्कृतं-पापं यैस्ते कृतदुष्कृतास्तेषामपि जीवानां यदि भावोल्लास:- शुभपरिणामविवृद्धिर्भवति तत्-तहि सर्वेषामपि दुष्कृतानां क्षणेन नाशो भवति // 1139 / / भावस्य उल्लासकृते--विवृद्धिनिमित्तं अहंदादिभिः पदैः प्रसिद्धसिद्धचक्रस्य आराधनं भव्यजीवेभ्यो मुनिभिः उपदिष्टम् // 1140 // / ११३८-अनेन गुणोपघातापेक्षया गुणवदुपधाते महदन्तरं दृष्टं भवति फलोपघातावृक्षोपघात दुवेति बोदव्यम् / १९३९-भावोल्लासस्य दुष्कृतविनाशे सर्वतोऽधिकं महत्त्वं व्यज्यते / ११४०-निरुक्तमाहात्म्यभावोल्लासस्यापि कारणतया सिद्धचक्राराधनस्य कथनात सर्वयथायथं तदाराधनस्य कर्तव्यता गम्यते / Page #180 -------------------------------------------------------------------------- ________________ बालकहा सिरिसिरि // 205 // ता जइ करेइ सम्मं एयस्ताराहणं नरवरोऽवि / तो छुट्टइ सयलाणं पावाणं नत्यि संदेहो // 1141 // तो सिक्खिऊण पूआतवोविहाणाइअं विहिं राया। भत्तीइ सिद्धचक्कं आराहइ सिरिमइसमेओ // 1142 // . पन्ने अतवोकम्मे रन्ना मंडाविए अ उज्जमणे / सिरिमइसहीहि अट्ठहि विहिआ अणुमोअणा तस्प्त // 1143 // तत्-तस्मात्कारणात् नरवरोऽपि-राजापि यदि सम्यक् एतस्य-श्रीसिद्धचक्रस्य आराधनं करोति तत्| तर्हि सकलेभ्यः-सर्वेभ्यः पापेभ्यछुटति, अत्र सन्देहो नास्ति // 1141 // ततो राजा पूजायास्तपसश्च यद्विधानं करणं तदादिकं विधि शिक्षयित्वा श्रीमत्या राज्या समेतःसहितो भक्त्या सिद्धचक्रं आराधयति // 1142 / / / च पुनस्तपः कर्मणि-तपःक्रियायां पूर्ण सति राज्ञ उद्यापने च मण्डिते सति अष्टभिः श्रीमत्याः 8 सखीभिस्तस्य-उद्यापनयुक्ततपसोऽनुमोदना-प्रशंसा विहिता-कृता // 1143 // तैः सप्तभिः शतैः सेवकपुरुषैः ११४१-“नथिसंदेहो" इत्यनेन स्ववचसि दाढ्यं प्रत्यायितं व्यज्यते / ११४२-११४३-स्पष्टे / // 205 // Page #181 -------------------------------------------------------------------------- ________________ 5094 सत्तहिं सएहिं तेहिं सेवयपुरिसेहिं तस्स नरवइणो। दट्ठण धम्मकरणं पसंसिअं किंपि खणमित्तं // 1144 // ने अन्नविणे रायाएसेणं सीहनामनरवडणो। हणिऊण गाममिकं जा वलिआ गोधण गहिउं // 1145 // ता पुष्ट्रि पत्तो सीहो बहुबलकलिओ पयंडभुअदंडो। तेण कुविएण सव्वे धाडयपुरिसा हया तत्थ // 1146 // तस्य नरपतेः-राज्ञो धर्मकरणं-प्रागुक्तनीत्या धर्मकार्यकरणं दृष्ट्वा क्षणमात्रं किमपि प्रशंसितम्-अस्माकं स्वामी | सम्यकार्य कुरुते इत्यादिका प्रशंसा कृतेत्यर्थः // 1144 // अन्यस्मिन्दिने ते सप्तशतपुरुषा राज्ञ आदेशेन-आज़या सिंहनाम्नो नरपतेः-नृपस्य एकं ग्रामं हत्वा गोधनं गृहीत्वा यावत्पश्चाद्वलिताः॥११४५।। तावद्वहुबलकलितो. बहुसैन्ययुक्तः पुनः प्रचण्डौ भुजदण्डौ यस्य स तथाभूतः सिंहो राजा तेषां पृष्ठे प्राप्तः, तेन सिंहेन कुपितेन सता तत्र प्रदेशे सर्वे धाटकपुरुषा हताः-मारिता ११४४-११४५-स्पष्टे / ११४६-अत्र घाटकपुरुषहनने सिंहराजस्य बहुबलकलितत्वं प्रचण्डभुजदण्डत्वं कारणतया कथितं काव्यलिङ्गमलङ्कारमुद्भावयति / CE%%%946 Page #182 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 206 // तेऽवि मरिऊण खत्तिअपुत्ता होऊण तरुणभावेऽवि। साहूवसग्गपावप्पसायओ कुहिणो जाया // 1147 // . जो सिरिकतो राया पुन्नपभावेण सो तुम जाओ। सिरिमइजीवो मयणासुंदरि एसा मुणितत्ता // 1148 // जं पुब्बंपि दु धम्पुज्जमपरा तुहहिइकतल्लिच्छा। आसि इमा तं जाया एसा तुह मूलपट्टमि // 1149 // इत्यर्थः // 1146 // तेऽपि सप्तशतनृपसेवका मृत्वा क्षत्रियाणां पुत्रा भूत्वा तरुणाभावेऽपि-यौवनेऽपि साधूपसर्गपापप्रसादात् कुष्ठिनो जाताः, साधूनामुपसर्गाः साधूपसर्गास्ते एव पापहेतुत्वात्पापं तस्य प्रसादात् कुण्ठोत्पत्तिरभूदित्यर्थः // 1147 // यः श्रीकान्तो राजा स पुण्यप्रभावेण त्वं जातः, श्रीमत्या जीव एषा मदनसुंदरी जाता, कीदृशी एषा ?-मुणितं-ज्ञातं तचं यया सा तथा // 1148 // हु इति निश्चितं इयं यद्यस्मात् कारणात् पूर्वमपि धर्म य उद्यमः स एव परः-प्रधानः यस्याः सा धर्मोद्यमपरा, पुनस्तव यत् हितं तत्र एका सा एव लिप्सा यस्याः सा एवम्भूता आसीत् तत्-तस्मात्कारणात् एषा तव मूलपट्टे जाता, मूलपट्टराज्ञी अभूदित्यर्थः // 1149 // ११४७-११४८-११४९-स्पष्टानि / SPERSPEECHES // 206 // Page #183 -------------------------------------------------------------------------- ________________ R तुमए जहा मुणीणं विहिआ आसायणा तहा चेव / कुहितं जलमजणमवि डुंबत्तं च संपत्तं // 1150 // जं च तए तीए सिरिमइइ वयणण सिद्धचक्कस्स / आराहणा कया तं मयणावयणा सुहं पत्तो // 1151 // जो एसो वित्थारो रिद्धिविसेसस्स तुज्झ संजाओ। सो सयलोऽवि पसाओ नायवो सिद्धचक्कस्स // 1152 // __ त्वया यथा-येन प्रकारेण मुनीनां आशातना-विराधना विहिता-कृता तथैव-तेनैव प्रकारेण त्वया इहभवे कुष्ठित्वं ततो जलमजनं-समुद्रजले पतनं च पुनः डुम्बत्वमपि सम्प्राप्तम् // 1150 // च पुनर्यच्चया तस्याः श्रीमत्या वचनेन सिद्धचक्रस्याराधना कृता तन्मदनसुन्दरीवचनान् इह सुखं प्राप्तः // 1151 // य एष तव ऋद्धिविशेषस्य विस्तारः सातः स सकलोऽपि-समस्तोऽपि सिद्धचक्रस्य प्रसादः-अनुग्रहो ज्ञातव्यः // 1152 / / ११५०-श्रीकान्तभवे मुनिविराधनादेव श्रीपालभवे कुष्ठित्वं समुद्रजलमज्जनं दुम्बस्वञ्च संजातम् / ११५१-णकारस्य वृत्त्यनुप्रासः / ११५२-श्रीपालस्य ऋद्धिविस्तारे सिद्धचक्रप्रसादस्य कारणतया कथनात् काव्यलिङ्गमलङ्कारः। Page #184 -------------------------------------------------------------------------- ________________ सिसिसिरि // 207 // सिरिमइसहीहिं जाहिं विहिआ अणुमोअणा तया तुम्हें / ताओ इमाओ जायाओ तुज्झ लहुपट्टदेवीओ // 1153 // एआसु अट्टमीए ससवत्तीसंमुहं कहियमासी / खजसु सप्पेण तुमंति तेण कम्मेण सा दट्ठा // 1154 // धम्मपसंसाकरणेण तत्थ सत्तहिं सएहिं सुहकम्मं / जं विहिअं तेण इमे गयरोगा राणया जाया // 1155 // याभिः श्रीमत्याः सखीभिस्तदा युवयोरनुमोदना विहिता-कृता ता इमास्तव लघुपट्टदेव्यो जाताः // 1153 // एतासु अष्टसु मध्ये अष्टम्या राज्या प्राग्भवे स्वसपल्पाः सम्मुख सर्पण त्वं खाद्यस्वेति कथितमासीत् तेन कर्मणा इह सा सर्पण दष्टा // 1154 // धर्मस्य प्रशंसाकरणेन तत्र-प्राग्भवे सप्तभिः शतैः सेवकैर्यत् शुभकम विहितं तेन शुभकर्मणा गतो रोगों येषां ते गतरोगा इमे राणाख्या जाताः // 1155 / / ११५३-११५४-११५५-स्पष्टानि / // 207 // Page #185 -------------------------------------------------------------------------- ________________ सीहो य घायविहुरो पालित्ता मासमणसणं दिक्खं / जाओऽहमजिअसंणो बालते तुज्झ रजहरो // 1156 // तेण चिअ वरेण पद्धोऽहं राणएहिं एएहिं। पुवकयब्भासणं जाओ मे चरणपरिणामो॥ 1157 // सुहपरिणामेण मए जाई सरिऊण संजमो गहिओ। सोऽहं उप्पन्नावहिनाणो नरनाह ! इह पत्तो // 1158 // सिंहश्च नृपो घात:-प्रहारविधुरः-पीडितः सन् एकं मास यावत् अनशनां-अनशनयुक्तां दीक्षां पालित्वाऽहं अजितसेनो जातोऽस्मि, कीदृशोऽहं ?-बालत्वे तव राज्यहरः // 1156 // तेनैव वैरेण एतै राणाख्यः अहं बद्धो-निगडितः, पूर्व कृतो योऽभ्यासो-दीक्षाभ्यासस्तेन मे-मम चरणपरिणामः-नारित्रपरिणामो जातः // 1157 // मया शुभपरिणामेन जाति-पूर्वजन्म स्मृत्वा संयमो गृहीतः, हे नरनाथ !-हे राजन् ! उत्पन्नम ११५६-राजर्षेरस्यास्मिन् जन्मनि दीक्षासंस्कार प्रति प्राक्तनमासपर्यन्तदीक्षापालनसंस्कारस्य कारणत्वमनुसन्धेयम् / ११५७–चरणपरिणामे पूर्वकृताभ्यासस्य कारणत्वकथनात् काव्यलिङ्गम् / ११५८-स्पष्टम् / Page #186 -------------------------------------------------------------------------- ________________ बालकहा सिरिसिरि // 208 // एवं जं जेण जहा जारिस कम्मं कयं सुहं असुहं / तं तस्स तहा तारिसमुवढि मुणसु इत्य भवे // 1159 // तं सोऊणं सिरिपालनरवरो चिंतए सचित्तंमि / अहह अहो केरिसयं एअं भवनाडयसरूवं? // 1160 // पभइ अ म भयवं ! संपइ चरणस्स नत्थि सामत्थं / तो काऊण पसायं मह उचिअं दिसह करणिनं / / 1161 // वधिज्ञानं यस्य स तथाभूतः सोऽहं इह प्राप्तः // 1158 // एवं-अमुना प्रकारेण येन प्राणिना यत् शुभं अशुभं यादृशं कर्म यथा कृतं तस्य प्राणिनस्तत्तादृशं कर्म अत्र-अस्मिन् भवे तथा-तेन प्रकारेण उपस्थित-समीपस्थं मुण-जानीहि // 1159 // श्रीपालो नाम नरवगे-राजा तन्मुनिवचनं श्रुत्वा स्वचित्ते चिन्तयति-अहहेतिखेदे अहो इत्याश्चर्ये एतद्भवनाटकस्य स्वरूपं कीदृशं वर्तते ?, अतिषिमितिभावः // 1160 // च पुनः नृपः प्रभणति-कथयति, हे-भगवन् ! सम्प्रति-अधुना मे-मम चरणस्य-चारित्रस्य सामर्थ्य नास्ति, तत्-तस्मात्कारणात् प्रसादं कृत्वा ममोचित-मम योग्यं करणीय-कर्तव्य दिश-कथय // 1161 // ११५९–अनेन समुपसंहृतं विज्ञेयम् / ११६०-भवस्य नाटकत्वेन रूपणात् रूपकमलङ्कारः / ११६१-स्वकीयासामर्थ्यव्यञ्जनात् श्रीपालस्य शुद्धहृदयत्वं व्यज्यते / // 208 / Page #187 -------------------------------------------------------------------------- ________________ तो भणइ मुणिवरिंदो नरवर ! जाणेसु निच्छयं एय। भोगफलकम्मवसओ इत्य भवे नत्थि तुह चरणं // 1162 // किंतु तुमं एआइं अरिहंताइ नवावि सुपयाई। आराहतो सम्मं नव सग्गंपि पाविहिसि // 1163 // तत्तोवि उत्तरुत्तरनरसुरसुक्खाई अणुहवंतो अ। नवमे भवंमि मुक्खं सासयसुक्खं धुवं लहसि // 1164 // ततो मुनिवरेन्द्रोभणति-हे नरवर ! एतं निश्चयं जानीष्व भोगः फलं येषां तानि भोगफलानि यानि कर्माणि R तेषां वशतोत्र-अस्मिन् भवे तव चरण-चारित्रं नास्ति // 1162 / / किन्तु त्वं एतानि अहंदादीनि नवापि | सुष्ठु शोभनानि पदानि सम्यक् आराधयन् नवमं स्वर्ग-आनताख्यमपि प्राप्स्यसि // ११६३॥च पुनः ततःतस्मादपि देवलोकात् उत्तरोत्तराणि-अधिकाधिकानि नरसुरसुखानि अनुभवन्-भुजानस्त्वं नवमे भवे ध्रुवंनिश्चितं मोक्ष लभसे-प्राप्स्यसीत्यर्थः, कीदृशं मोक्षं ?-शाश्वतं-नित्यं सौख्यं यत्र स तथा तं // 1164 // ११६२-स्पष्टम् / ११६३-नबमस्वर्गप्राप्तौ नवपदसम्यगाराधनस्य कारणत्वकथनात् काव्यलिङ्गमलङ्कारः। ११६४-स्पष्टम् / Page #188 -------------------------------------------------------------------------- ________________ बालकहा सिरिसिरि // 209 // तं सोऊणं राया साणंदो निअगिहंमि संपत्तो। मुणिनाहोऽवि अ तत्तो पत्तो अन्नत्य विहरंतो // 1165 // सिरिपालोवि हु राया भत्तीए पिअयमाहिं संजुत्तो। पुबुत्तविहाणेणं आराहइ सिद्धवरचकं // 1166 // अह मयणमुंदरी भणह नाह ! जइआ तए कया पुदिव / सिरिसिद्धचक्कपूआ तइआ नो आसि भूरि धण // 1167 // तन्मुनिवचनं श्रुत्वा राजा श्रीपालः सानन्दः-आनन्दसहितः सन् निजगृहे सम्प्राप्तः, ततः-तदनन्तरं मुनिनाथो मुनीन्द्रोऽपि विचरन् अन्यत्र-अन्यस्मिन्नगरादौ प्राप्तः 1165 // | श्रीपालोऽपि राजा प्रियतमाभिः-नवराज्ञीभिः संयुक्तः-सहितो भक्त्या पूर्वोक्तविधानेन-पूर्वभणितविधिना सिद्धवरचक्रं आराधयति // 1166 // अथ मदनसुन्दरी नृपं भणति-हे नाथ ! यदा त्वया पूर्व श्रीसि द्धचक्रस्य पूजा कृता तदा भूरि-प्रचुरं धनं नो आसीत् // 1167 // इदानीं च-साम्प्रतं पुनयुष्माकं एषा 1165-1166 स्पष्टे। ११६७–अत्र मदनसुन्दर्याः सिद्धचक्रपूजायां यथेच्छधनव्ययेन करणीयायां परमभावोल्लासोऽभिव्यज्यते। // 209 / / Page #189 -------------------------------------------------------------------------- ________________ SHREERS इहि च तुम्ह एसा रज्जसिरी अस्थि वित्थरसमआ। ता कुणह वित्थरेणं नवपयपूअं जहिच्छाए // 1168 // नं सोऊणं अइगरुअभत्तिसत्तीहिं संजुओ राया। अरिहंताइपयाण करइ आराहणं एवं // 1169 // नव चेईहरपडिमा जिन्नुद्धाराइ विहिविहाणेणं / नाणाविहपूआहिं अरिहंताराहणं कुणई // 1170 // | राज्यश्रीः-राज्यलक्ष्मीविस्तारेण समेता-युक्ता अस्ति, तत्-तस्मात् कारणात् यथेच्छया विस्तारेण नवपदपूजा कुरुत // 1168 / / तद्राशीवचनं श्रुत्वाऽतिगुरुके-अतिमहत्यौ ये भक्तिशक्ति (क्ती) ताभ्यां संयुतः-सहितो राजा एवं-वक्ष्यमाणप्रकारेण अहंदादिपदानां आराधनां करोति // 1169 / / तथाहि-नव चैत्यगृहाणि-नवस ङ्ख्यानि जिनगृहाणि नव प्रतिमाः नव जीर्णोद्धारा इत्यादिना विधिना विधान-निर्मापणं तेन, तथा नाना | विधा-अनेकप्रकारा या पूजास्ताभिरर्हतः-अर्हत्पदस्याराधनां करोति // 1170 // ११६८-स्पष्टम् / ११६९-अतिगुरुभक्तिशक्तिसंयुतत्वेन स्वीयसामर्थ्यानपलापः सूचितो भवति / POKHR Page #190 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 210 // सिद्धाणवि पडिमाणं कारावणपूअणापणामेहिं / लग्गयमणझाणेणं सिद्धपयाराहणं कुणइ // 1171 // भत्तियहुमाणवंदणवेआवच्चाइकज्जमुज्जुत्तो। सुस्सूसणविहिनिउणो आयरिआराहणं कुणइ // 1172 // ठाणासणवसणाई पढंतपादतपाण पूरंतो। दुविहभतिं कुणंतो उवझायाराहणं कुणइ // 1173 // सिद्धानामपि याः प्रतिमाः तासां कारणं-निर्मापणं पूजना-अर्चना प्रणामो-नमस्कारस्तैस्तथा तद्गतेन- | 4 तेषु सिद्धेषु प्राप्तेन मनसा यत् ध्यानं तेन सिद्धपदस्याराधनां करोति // 1171 // भक्तिः-मनसि निर्भरा प्रीतिबहुमानो-बाह्यप्रतिपत्तिर्वन्दनवैयावृत्ये प्रसिद्धे इत्यादिकार्येषु युक्त-उद्यतस्तथा शुश्रषणस्य-सेवनस्य यो विधिस्तत्र निपुणो-दक्ष एवम्भूतः सन् आचार्यपदाराधनां करोति // 1172 // पठतां पाठयतां च साध्वादीनां ११७१–णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः।। ११७२–'कज्जमुज्जुत्तो' इत्यंशे छेकानुप्रासः, णकास्यासकृदावृत्त्या वृत्त्यनुप्रासोऽपि / ११७३-अत्र 'ठाणासणवसणाइ' 'पढंत पाढंतयाणं' किञ्चित् स्वरकृतवैषम्येऽपि / अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्' इति साहित्यदर्पणप्रमाणेन तस्या गणनात् 'पविनः पावनः' इति तदुदाहरणप्रमाणेनालङ्कारताऽनुसन्धेया। // 210 // Page #191 -------------------------------------------------------------------------- ________________ *****SHAMKUXXX अभिगमणवंदणनमंसणेहिं असणाइवसहिदाणेहिं / वेआवच्चाईहि अ साहुपयाराहणं कुणई // 1174 // रहजत्ताकरणेणं सुतित्यजत्ताहिं संघपूआहिं। सासणपभावणाहिं सुदंसणाराहणं कुणइ॥ 1175 // सिद्धंतसत्यपुत्थयकारावणरक्खणचणाईहिं। सज्झायभावणाइहिं नाणपयाराहणं कुणइ // 1176 // स्थानाशनवसनादि-निवासस्थानभोजनवस्त्रादि पूरयन् द्रव्यभावभेदतो द्विविधा भक्तिं कुर्वन् उपाध्यायपदाराधनां करोति // 1173 // अभिगमनं -सम्मुखगमनं वन्दनं-स्तुतिः नमस्यन-नमस्कारकरणं तैस्तथा अशनादीनां वसतेश्च दानश्च पुनर्वैयावृत्यादिभिः साधुपदाराधनां करोति // 1174 // रथयात्राकरणेन सतीर्थयात्रादिभिः पुनः सङ्घपूजाभिस्तथा शासनस्य प्रभावनाभिः सुदर्शनं-सम्यग्दर्शनं तस्याराधनां करोति // 1175 // सिद्धान्तशास्त्राणां ये पुस्तकास्तेषां कारणं-निर्मापणं पुनर्यलतो रक्षणं तथाऽर्चनं-धूपचन्दनवस्त्रादिभिः | पूजनं इत्यादिस्तथा स्वाध्यायन-वाचनादिपञ्चप्रकारेण तथा भावनाभि नस्वरूपचिन्तनरूपाभिर्ज्ञानपदस्याराधनां ११७४-११७५-स्पष्टे / / ११७६-अत्र. 'सत्थपुत्थय' इत्यत्र त्थशब्दस्यासकृदावृत्त्या छेकानुप्रासः / Page #192 -------------------------------------------------------------------------- ________________ वालकहा सिसिसिरि // 211 // STERRACRORESORRE वयनिअमपालणणं विरहकपराण भत्तिकरणेणं। : जइधम्मणुरागेणं चारित्ताराहणं कुणइ // 1177 // आसंसाइविरहिअं बाहिरम्भितरं तवोकम्मं / जहसत्तीइ कुणंतो सुद्धतवाराहणं कुणइ // 1178 // एमेयाई उत्तमपयाई सो दवभावभत्तीए / आराहतो सिरिसिद्धचक्कमच्चेइ निच्चंपि // 1179 // करोति // 1176 // व्रतानां-अणुव्रतानां नियमानां-अभिग्रहादीनां पालनेन तथा विरतिः-सावधव्यापारनिवृत्तिः सा एव एका परा-प्रकृष्टा येषां ते तेषां विरत्येकपराणां साध्वादीनां भक्तिकरणेन तथा यतिधर्मेदशविधसाधुधर्मेऽनुरागेण चारित्रपदस्याराधनां करोति // 1177 // आशंसा-इहपरभवसुखादिवाञ्छा तया विशेषेण रहित बाह्य उपवासादि आभ्यन्तरं च प्रायश्चित्तादि तपःकम यथाशक्ति-स्वशक्त्यनुसारेण कुर्वन् शुद्धतपसो-निर्मलतपस आराधनां करोति / / 1178 // एवं-अमुना प्रकारेण स श्रीपाल एतानि उत्तमपदानि ११७७-वृत्त्यनुप्रासः / ११७८-बायाभ्यन्तरे उभयस्मिन्नपि तपसि आशंसा विरहितत्वमत्यन्तमपेक्षणीयं व्यज्यते / ११७९-अत्र 'दब्वभावभतीए' इत्युक्त्वा द्रव्यपूजाया अपि माहात्म्यं दर्शितं भवति प्रत्युत द्रव्यशब्दस्य प्राथम्येनोपादानात् तत्पूजाया अधिकं माहात्म्यं व्यज्यते / // 211 // Page #193 -------------------------------------------------------------------------- ________________ %*%*XHOSA SEXROR एवं सिरिपालनिवस्स सिद्धचक्कच्चणं कुणंतस्स / अधपंचमवरिसेहिं जा पुन्नं तं तवोकम्मं // 1180 // तत्तो रन्ना निअरजलच्छिवित्थारगरुअसत्तीए / गुरुभत्तीए कारिउभारद्धं तस्स उज्जमणं // 1181 // कत्थवि विच्छिन्ने जिणहरंमि काउंतिवेइअं पीढं / विच्छिण्हं वरकुहिमधवलं नवरंगकयचित्तं // 1182 // द्रव्यभावभक्त्या आराधयन् नित्यं-निरन्तरमपि श्रीसिद्धचक्रमर्चयति-पूजयति // 1179 // एवं-अमना प्रकारेण सिद्धचक्रस्य अर्चनं-पूजनं कुर्वतः श्रीपालनृपस्य अर्द्धपश्चमवर्षेः-साश्वतभिः संवत्मवित्तत्तपः-कर्म पूर्ण-पूर्णीभूतं, अधं पञ्चमं येषु तानि अर्द्धपश्चमानि 2 यानि वर्षाणि तैरिति विग्रहः // 1180 // ततः-तदनन्तरं राज्ञा-श्रीपालेन निजराज्यलक्ष्म्या यो विस्तारस्तेन या गुरुका-महती शक्तिस्तया पुनर्गुा -महत्या भक्त्या तस्य तपस उद्यापनं कारयितुमारब्धम् // 1181 / / कुत्रापि विस्तीर्ण जिनगृहे तिस्रो ११८०-अत्र 'सिद्धचक्कच्चणं' इति सिद्धचक्रार्चन शब्दे 'सर्वत्र लवरामवन्द्रे' इत्यनेन उपर्यधोवर्तिनो रेफनयस्य लोपे कृते अनादौ शेषादेशयो द्वित्वम् / 2 / 89 // इत्यनेन ककारस्य चकारस्य च तित्वे इस्वः संयोगे इत्यनेन ककारोत्तराकारस्य हुस्वत्वेऽनुसन्धेयम् / १९८१-१९८२-स्पष्टे / Page #194 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 212 // सालिपमुहेहिं धन्नेहिं पंचवन्नेहिं मंतपूएहिं / रइऊण सिद्धचक्कं संपुन्नं चित्तचुन्जकरं // 1983 // तत्थ य अरिहंताइसु नवसु पएसु ससप्पिखंडाई। नालियरगोलयाई सामन्नेणं ठविखंति // 1984 // तेण पुणो नरवडणा मयणासहिएण वरविवेएण / ताइंपि गोलयाई विसेससहियाई ठवियाई // 1185 // वेदिका यत्र तत्रिवेदिकं विस्तीर्ण वरकुट्टिमेन-प्रधानबद्धभूम्या धवलं-उज्ज्वलं पुनर्नवरङ्गैः-नवीनरमकद्रव्यैः IR कृतानि चित्राणि-आलेख्यानि यत्र तत्तथाभूतं पीठं कृत्वा // 1182 // मन्त्रैः पूतानि-पवित्राणि मन्त्रपूतानि तैः पञ्चवर्णैः शालिप्रमुखर्धान्यैः चित्तचोजकरं सम्पूर्ण सिद्धचक्रं रचयित्वेति सम्बन्धः, पश्यतां जनानां चित्ते चोज-आश्चर्य करोतीति विग्रहः // 1183 // तत्र-सिद्धचक्रेऽहंदादिषु नवसु पदेषु सामान्येन सर्पिः-घृतं खण्डश्च-मधुधूलिस्ताभ्यां सहितानि भूतानि ससर्पिःखण्डानि नारिकेलफलानि स्थाप्यन्ते // 1184 // तेन पुनर्नरपतिना-राज्ञा श्रीपालेन मदनसुन्दरीसहि ११८३-छेकानुप्रासोऽलङ्कारः। १९८४-स्पष्टम् / ११८५-अत्र पूर्वार्द्ध णकारस्य सहृदयचेतश्चमत्कारिण्या असकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / // 212 / / Page #195 -------------------------------------------------------------------------- ________________ + + + % जहा-अरिहंतपए धवले चंदणकप्पूरलेवसिअवन्न / अडकक्केअणचउतीसहीरयं गोलयं ठविअं // 1186 // सिद्धपए पुण रत्ते इगतीसपवालमठ्ठमाणिकं / नवरंगघुसिणविहिअप्पलेवगुरुगोलयं ठविअं / / 1187 // तेन तान्यपि गोलकानि विशेषवस्तुयुक्तानि स्थापितानि, कीदृशेन तेन ?-वर:-प्रशस्तो विवेको यस्य स तेन // 1185 // कथमित्याह-यथा धवले-धवलवर्णतया व्यस्थापितेऽर्हत्पदे चन्दनकर्पूरयोर्लेपनेन सितः-श्वेतो वर्णों यस्य तत्तथा पुनरष्टौ ककेंतनानि-श्वेतरत्नविशेषाश्चतुस्त्रिंशच्च हीरका यस्मिस्तत्तथाभूतं गोलकं स्थापितं, अत्रायं भावः-अष्टप्रातिहार्याऽपेक्षयाऽष्टौ कर्केतनानि चतुस्त्रिंशदतिशयापेक्षया तावन्तो हीरका इति // 1186 // ॐ रक्ते-रक्तवर्णतया व्यवस्थापिते सिद्धपदे, पुनः एकत्रिंशत् प्रवाला-विद्रुमा यत्र तत्तथा पुनरष्टौ माणिक्यानि यत्र तत्तथा, पुनर्नवरङ्ग-नवीनरक्तत्वयुक्तं यद् घुसणं-कुडुम तेन विहितः प्रलेपः-प्रकृष्टलेपो यस्य तत् तथाभूतं गुरु-महत् गोलकं स्थापित, अष्टकर्मक्षयोत्पन्नाष्टगुणापेक्षयाऽष्टौ माणिक्यानि एकत्रिंशद्गुणापेक्षया तावन्तः प्रवाला इति // 1187 // ११८६-अर्हत्पदस्य शुक्लत्वात्तत्र सर्वाग्यपि शुक्लान्येवोपकरणान्यपेक्षितानि व्यज्यन्ते / 1187 -सिद्धपदस्य रक्तत्वात् रक्तान्येव वस्तूनि प्राय उपकरणतयापेक्षितव्यानि / Page #196 -------------------------------------------------------------------------- ________________ सिरिसिरि बा 213 // कणयाभे सरिपए गोलं गोमेअपंचरयणजुई। छतीसकणयकुसुमं चंदणघुसिणंकिर्य ठविअं॥११८८॥ उज्झायपए नीले अहिलयदलनीलगोलयं ठविअं। चरिंदनीलकलि मरगयपणवीसपयगजुयं // 1189 // कनक-सुवर्ण तद्वत् आभा-प्रभा यस्य तत् कनकाभ, तम्मिन् मरिपदे-आचार्यपढ़े गोमेदाख्यानि यानि पञ्च रत्नानि तैर्युतं षट्त्रिंशत्कनककुसुमानि-स्वर्णपुष्पाणि यस्मिस्तत्तथा, पुनश्चन्दनघुसृणाभ्यां अङ्कितं-लिप्त ईदृशं गोलकं स्थापितं, ज्ञानादिपञ्चाचारयुक्तत्वात् पञ्च गोमेदरत्नानि षत्रिंशद्गुणोपेतत्वात्तावन्ति स्वर्णपुष्पाणीति // 1188 // नीले-नीलवर्णतया व्यवस्थापित उपाध्यायपदेऽहिलना नागवल्ली तस्या दलैः-पत्रैनील नीलवर्ण गोलकं स्थापितम् , कीदृशं गोलकम् ?-चतुभिरिन्द्रनीलैः-नीलमणिभिः कलितं-युक्तं, पुनः मरक. तानां-हरिमणीनां पञ्चविंशतिरेव मध्यवर्तिपदकं तेन युतं युक्त, द्रव्यानुयोगादिचतुरनुयोगयुक्तत्वाच्चत्वार इन्द्रनीलाः पञ्चविशतिगुणयुक्तत्वात्तावन्तो मरकतमणय इति // 1189 // श्यामे-श्यामवर्णतया व्यवस्थापिते ११८८-सूरिवरस्य पत्रिंशद्गुणोपेतत्वात् तावद्भिरेव कनककुसुमैरर्चनीयता व्यज्यते / ११८९-एतेन सूरिपदपूजनन्ययापेक्षयाऽपि उपा-यायपदपूजने व्ययाधिक्येन महत्त्वाधिक्यमपि / व्यम्जितम् / // 213 // Page #197 -------------------------------------------------------------------------- ________________ साहुपए पुण सामे समयमयं पंचरायपकं / सगवीसइरिद्वमणि भत्तीए गोलयं ठविअं॥११९०॥ सेसेसु सिअपएसुं चंदणसिअगोलए ठवइ राया। सगसहिगवन्नसयरिपन्नमुत्ताहलसमेए // 1191 // साधुपदे पुनः सह मृगमदेनेति समृगमदं-कस्तूर्या लिप्तमित्यर्थः, पुनः पञ्चभिः राजपट्टैः-चैराटरत्नरको-भूषा यस्य तत्तथा, यद्वा पञ्च राजपट्टा अङ्के--उत्सङ्गे अर्थान्मध्ये यस्य तत्तथा, पुनः सप्तविंशतिः रिष्ठमणयः-श्यामरत्नविशेषा यस्मिस्तत्तथाभूतं गोलकं भक्त्या स्थापितम् , पञ्चमहाव्रताऽपेक्षया पञ्च राजपट्टाः सप्तविंशतिगुणाऽपेक्षया तावन्तो रिष्ठमणय इति // 1190 // शेषेषु दशनादिषु चतुर्ष सितपदेषु-श्वततया व्यवस्थापितेषु पदेषु राजा श्रीपालः चन्दनेन सितानिधवलानि गोलकानि स्थापयति, कीदृशानि गोलकानि ?-सप्तषष्टथा 67 एकपञ्चाशता 51 सप्सत्या 70 है पञ्चाशता 50 च मुक्ताफलः समेतानि-भृतानि, अयं भावः-दर्शनादिपदेषु भेदापेक्षया क्रमेगैतावन्ति मुक्ताफलानि गोलकेषु-भृतानि, यतः सम्यग्दर्शनस्य चउसद्दहण तिलिङ्गमित्यादिकाः सप्तषष्टिभैदाः, ज्ञानस्य स्पर्श ११९०-अत्र 'सामेसमदमयं' इत्यादौ छेकानुप्रासोऽलङ्कारः / १९९१-११९२-स्पष्टे / Page #198 -------------------------------------------------------------------------- ________________ सिरिसिरि // 214 // वालकहा अन्नं च नवपयाणं उद्देसेणं नरेसरो तत्थ / तत्तव्वन्नाई सुमेरुमालाचीराइं मंडेइ // 1192 / / सोलस अणाहएसु अ गरुआई सकराई लिंगाई। मंडावेइ नरिंदो नाणामणिरयणचित्ताई // 1193 // इगसोलमपंचसु सीइ दोसु चउसहि सरसदक्खाओ। कणयकच्चोलिआइं मंडावइ अट्ठवग्गेसु // 1194 // नेन्द्रियव्यअनावग्रहमतिज्ञानमित्यादिका 51 भेदाः, चारित्रस्य वयसमणधम्मसअमेत्यादिकाः सप्ततिर्भेदाः 70 तपस इत्वरानशनतप इत्यादिका 50 भेदाः॥ 1191 // अन्यच्च नरेश्वरो-राजा श्रीपालो नवपदानां उद्देशेन-नवपदानि उद्दिश्य-आश्रित्येत्यर्थः, तत्र-तस्मिन्पीठे तत्तद्वर्णानि सुमेरुमालाचीराणि मण्डयति // 1192 // च पुनः षोडशसु अनाहतेषु षोडशव गुरुकाणि-महान्ति शर्करायाः-सितोपलाया लिङ्गानि नाना बहुप्रकारैर्मणिरत्नश्चित्राणि-विचित्राणि नरेन्द्रो-राजा श्रीपालो मण्डयति // 1193 // अष्टसु वर्गेषु एकस्मिन्प्रथमे वर्ग अवर्गाख्ये षोडश सरसद्राक्षाः ततः पञ्चसु वर्गेषु प्रत्येकं षोडश विन्या११९३-स्पष्टम् / ११९४–अत्र तत्तद्वर्गे तत्तत्फलादिस्थापनविधानं टीकानिदर्शित दिशानुसन्धेय / // 214 // Page #199 -------------------------------------------------------------------------- ________________ मणिकणगनिम्मिआई नरनाहो अट्ठ बीअपूराई। वगंतर गयपढमे परमिहिपयंमि ठवेइ // 1195 // खारिकपुंजयाई ठावइ अडयाललद्धिठाणेसु / गुरुपाउआसु अट्टसु नाणाविहदाडिमफलाणि // 1196 // नारिंगाइफलाई जयाइठाणेसु अट्ठसु ठवइ / चत्तारि उ कोहलए चक्काहिहायगपएसु // 1197 // सादशीतिमा॑क्षाः तयोद्वयोवगयोः-यवर्गशवगयोः प्रत्येक द्वात्रिंशदात्रिंशविन्यासात् चतुष्पष्टिः सरसद्राक्षाः कन ? ककच्चोलिकाभिमण्डयति // 1195 // नरनाथो-राजा श्रीपालो मणिकनकाम्यां निर्मितानि-रचितानि अष्टौ बीजपूरकफलानि वर्गाणां अन्तरेषु-मध्येषु गते-प्राप्ते प्रथमे-आये परमेष्ठिपदे 'नमो अरिहंताण' मित्याकारके स्थापयति // 1195 // अष्टचत्वारिंशत्लब्धिस्थानेषु खारिकफलपुजानि स्थापयति. तथा अष्टसु गुरुपादुकासु नानाविधानि-बहुप्रकाराणि दाडिमफलानि स्थापयति / / 1196 // तथा ष्टसु जयादिस्थानेषु नारङ्गादिफलानि स्थापयति, च पुनः चक्रस्य-सिद्धचक्रस्य-अधिष्ठायकपदेषु विमलस्वामिचक्रेश्वरी क्षेत्रपालादिषु चत्वारि कूष्माण्डकफलानि स्थापयति // 1197 // 1195-1196-1197 -अत्र तत्तद्वगै तत्तत्फलादिस्थापनविधानं टीकानिदर्शित दिशानुसन्धेयानि / 2-122RIES Page #200 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 15 // आसन्नसेवयाणं देवीणं यारस य वयंगाई। विज्जसुरिजक्खजक्खिणि चउसहिपएप्तु पूगाइं // 1198 // पीअबलीकूडाइं चत्सारि दुवारपालगपएसु / कसिणवलीकूडाइं चउवीरपएसु ठविआई // 1199 // तथा-आसनसेवकानां-निकटसेवाकारिकाणांद्वादशदेवीनां द्वादश च वयङ्गानि-फलविशेषान् स्थापयति, चतुर्थाधिष्ठायकस्य द्वादशदेवानां च नामानि न ज्ञायन्ते, तथाविधसम्प्रदायाभावात् , तथा 'विजसुरि' त्ति विद्यादेव्यः षोडश यक्षाश्चतुर्विंशतिः शासनसुराः यक्षिण्यश्चतुर्विंशतिरेव शासनदेव्यः एवमेतेषु चतुष्पष्टिपदेषु पूगानि-मुकफलानि स्थापयति / / 1198 // चतुषु द्वारपालकपदेषु कुमुदादिषु चत्वारि पीतस्य-पीतवर्णस्य बलेः-पक्वान्नादेः कटानि-पुजानि स्थापितानि, तथा चतुर्ष वीरपदेषु-माणिभद्रादिषु कृष्णवर्णस्य बले:पक्वान्नादेः कूटानि स्थापितानि // 1199 // नवनिधिपदेषु विचित्र रत्नैः पूर्णानि-भृतानि काञ्चनस्य ११९८-अत्र आसन्नसेवकद्वादशदेवीनामझाताभिधानानां कृतेऽपि प्रत्येकमेकैकमिति द्वादशवयङ्गफलानि संस्थापनीयानि / अत्र पूर्वार्द्ध वृत्त्युनुप्रास उत्तरार्द्ध छेकानुप्रासश्चालङ्कारौ द्रष्टव्यौ। ११९९-स्पष्ठम् / // 215 // Page #201 -------------------------------------------------------------------------- ________________ SMSR नवनिहिपएसु कंचणकलसाइं विचित्तरयणपुन्नाई। गहदिसिवालपएसु अ फलफुल्लाई सवन्नाइं // 1200 // इच्चाइगुरुअवित्थरसहिअं मंडाविऊणमुजमणं / . व्हवणूसवं नरिंदो कारावइ वित्थरविहीए // 1201 / / विहिआए पूआए अट्ठपयाराइ मंगलावसर। संघेण तिलयमाला मंगलकरणं कयं रन्नो // 1202 // सुवर्णस्य कलशानि स्थापितानि. तथा ग्रहपदेषु दिक्पालपदेषु च स्वस्ववर्णानि फलपुष्पाणि स्थापितानि // 1200 // इत्यादिना गुरुकेण-महता विस्तारेण सहितं उद्यापनं मण्डयित्वा नरेन्द्रो-राजा श्रीपालो विस्तारविधिना पनोत्सव-स्नात्रमहोत्सवं कारयति // 1201 // अष्टप्रकारायां पूजायां विहितायां-कृतायां सत्यां मङ्गलस्य अवसरे सङ्घन राज्ञः-श्रीपालस्य तिलकमा १२००-अत्र तत्तद्दिक्पालस्यकृते स्ववर्णानुरूपफलपुष्पविधानात् तेषामपि स्ववर्णवस्तुषु प्रेमातिशयो व्यज्यते। १२०१-अत्रोद्यापनमण्डनानन्तरं स्नात्रमहोत्सवविधानात् तदपेक्षयापि स्नात्रस्य महत्त्वविशेषो व्यज्यते। १२०२-अत्र तिलकमालामङ्गलकरणं संघाशीर्वादप्राप्त्यर्थ क्रियमाणं व्यज्यते / %+ + Page #202 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि मा 216 // RANGARH तओ-जो धुरि सिरि अरिहंतमूलदढपीढपइडिओ। सिद्धमूरिउवजाय साहु चउसाहगरिट्टिओ॥ दसणनाणचरित्ततवहिं पडिसाहहिं सुंदरु। तत्तक्खरसरवग्गलाद्ध, गुरुपयदलडंबरु॥ दिसिवालजक्खजक्खिणि-पमुहसुरकुसुमहिं अलंकिओ। ___स सिद्धचक्कगुरुकप्पतरु अम्हह मणवंछिअ दिअओ // 1203 // .. लयोः मङ्गलकरणं कृतम् // 1202 // ततश्चैत्यवन्दनं करोति, तत्रादौ नमस्कारमाह-यः श्रीसिद्धचक्ररूपो गुरुः महान् कल्पतरु:-कल्पवृक्षो धुरि-आदौ अहंन्नेव यन्मूलदृढपी (तत्र) प्रतिष्ठितः, कीदृशो ?-यः सिद्धसुर्यपाध्यायसाधव एव चतस्रः शाखास्ताभिगरिष्ठः-अनिमहान् , पुनदर्शनज्ञानचारित्रतपोरूपाभिः प्रतिशाखामिः सुन्दरः, पुनः तवाक्षराणि ओङ्कारादीनि स्वरा अवर्णादयः वर्गाअवर्गकवर्गादयः लब्धिपदानि अष्टचत्वारिंशद् गुरुपदानि अईत्पादुकादीनि तान्येव दलानां-पत्राणां आडम्बरो यस्य स तथा पुनः दिकपालयक्षयक्षिणीप्रमुखः सुरकुसुमैः अलङ्कृतः-शोभितः स सिद्धचक्रगुरुकल्पतरुः अस्मभ्यं मनोवाञ्छित फलं ददातु // 1203 // १२०३–अत्र सिद्धचक्रस्य कल्पवृक्षतादात्म्यारोपात् सावयवं रूपकम् / // 216 // Page #203 -------------------------------------------------------------------------- ________________ इच्चाइ नमुक्कारे भणिऊण नरेसरो गहीरसरं / सकत्थयं भणित्ता नवपयथवणं कुणइ एवं // 1204 // उप्पन्नसन्नाणमहोमयाणं, सपाडिहेरासणसंठिआणं / सद्देसणाणंदियसन्जणाणं, नमो नमो होउ सया जिणाणं // 1205 // CS55%Est इत्यादि नमस्कारान् भणित्वा नरेश्वरो-राजा श्रीपालो गम्भीरः / स्वरो यत्र कर्मणि तद्यथा स्यात् तथा शक्रस्तवं भणित्वा एवं-वक्ष्यमाणप्रकारेण नवपदानां संस्तवनं करोति // 1204 // तथाहि-उत्पन्नं यत्सज्ज्ञानं केवलज्ञानं तदेव महः-तेजस्तत्स्वरूपमेषामिति उत्पन्नसज्ज्ञानमहोमयास्तेभ्यः, पुनःप्रातिहाय-छत्रचामरादिभिः सह वर्चते यत्तत्सप्रातिहार्य ईदृशं यत् आसनं-सिंहासनं तत्र सं-सम्यक् प्रकारेण स्थितेभ्यः, पुनः सद्देशनयासद्धर्मोपदेशेन आनंदिताः सञ्जनाः-सत्पुरुषा यैस्ते तथा तेभ्यः, ईदृशेभ्यो जिनेभ्यः-अर्हद्भ्यः सदा नमो नमो भवतु, नित्यं पुनः पुनर्नमस्कारोऽस्तु इत्यर्थः // 1205 // आनन्दरमा-परमानन्दलक्ष्मीस्तस्या आलयानिवासास्तेभ्यः पुनरनन्तं चतुष्कं ज्ञानदर्शनसम्यक्त्वाकरणवीर्यचतुष्टयं येषां ते तथा तेभ्यः सिद्धेभ्यो नमो 1204-" अत्र गहीरसरं" अद्यापि शक्रस्तवस्य गभीरस्वरेण करणीयुता व्यज्यते / 1205 -अत्र छेकानुप्रास वृत्यनुप्रासप्राचुर्यस्यापि रसोदोघे क्षत्यभावादलङ्कारता न वार्यते / Page #204 -------------------------------------------------------------------------- ________________ सिसिसिरि // 217 // बालकदा सिद्धाणमाणंदरमालयाणं, नमो नमोऽणतचउकयाणं / सूरीण दूरीकयकुग्गहाणं, नमो नमो सूरसमप्पभा // 1206 // सुत्तवित्थारणतप्पराणं, नमो गमो वायगडुजराणं / साहण संसाहिअसंजमाणं, नमो ननो सुद्धदयादमाणं // 1207 // नमोऽस्तु, तथा दूरीकृतः कुग्रहः-कुत्सिताभिनिवेशो यस्ते दूरीकृतकुग्रहास्तेभ्यः पुनः सूरः सूर्य स्तेन समा-तुल्या प्रभा-ज्योतिर्येषां ते तथा देभ्यः सूरिभ्यः-आचार्येभ्यो नमो नमोऽस्तु // 1206 / / / सूत्रार्थयोर्षिस्तारणे तत्परेभ्यः वाचका-उपाध्यायाः कुञ्जरास्ते-हस्तिन इव गणशोभाकारित्वात् समर्थत्वाच्च वाचककुञ्जरास्तेभ्यो नमो नमोऽस्तु, तथा सं-सम्यक्प्रकारेण साधितः संयमो यैस्ते तथा तेभ्यः, पुनः दया च दमश्च दयादमौ शुद्धौ दयादमौ येषां ते तथा तेभ्यः साधुभ्यो नमो नमोऽस्तु / / 1207 // १२०६–अत्र कुन हपदश्लेषात् दूरीकृतकुग्रहत्वेन साधर्येण सूरिषु सूर्य्यसादृश्यवर्णनात् पूर्णोपमालङ्कारः। १२०७–अत्र वाचकस्य कुञ्जरत्वेनारोपे न भ्रमितव्यं साधाभावात् किन्तु “स्युस्तरपदे व्याघ्रकुञ्जरर्षभपुङ्गवाः” इत्याद्यमरकोश प्रामाण्येनोत्तरपदवर्तिनः कुञ्जरपदस्यात्रवाचकप्राशस्त्यावबोधनार्थत्वमवसेयम् / // 217 // Page #205 -------------------------------------------------------------------------- ________________ जिणुत्ततत्ते रुइलक्खणस्स, नमो नमो निम्मलदसणस्स / अन्नाणसम्मोहतमोहरस्स, नमो नमो नादिवायरस्स // 1208 // आराहिआऽखंडिअसक्कियस्स, नमो नमो संजमवीरियस्स। कम्महुमुम्मूलणकुंजरस्स, नमो नमो तिब्वतवोभरस्स // 1209 // जिनोक्ततत्त्वे या रुचिः सा लक्षणं यस्य स तथा तस्मै निर्मलदर्शनाय-उज्ज्वलसम्यग्दर्शनाय नमो नमोऽस्तु, तथाऽज्ञानेन यः सम्मोहो-मतिभ्रमः स एव तमः-अन्धकारं तत् हरतीति अज्ञानसंमोहतमोहरस्तस्मै ज्ञानदिवाकराय-ज्ञान सूर्याय नमो नमोऽस्तु // 1208 // तथा संयमे-संयमविषये यद्वीय-पराक्रमस्तस्मै नमो नमोऽस्तु, कीदृशाय संयमवीर्याय ?-आराधिताऽखण्डिता सत्क्रिया-साध्वाचाररूपा यस्मात्तत् तथा तस्मै, तथा कर्माण्येव दुमा-वृक्षास्तेषां यदुन्मूलन-उत्खनन तत्र कुञ्जरो-हस्ती इव कर्मद्रुमोन्मूलनकुञ्जरस्तस्मै तीव्रतपोभराय नमो नमोऽस्तु // 1209 // १२०८-अत्र अशानसम्मोहतमोहरत्वेन साधात् शाने दिवाकरत्वारोपाद्रपकमलङ्कारो द्रष्टव्यः स च हेतुहेतमद्भावापन्नारोपपरम्परावशात् परम्परितोऽवसेयः / 1209 -अत्र कर्मठुमोन्मूलनसाधात् तीवतपोभरे कुजरत्वारोपापकम् / Page #206 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 218 // SAMAC इअ नवपयसिद्धं लद्धिविजासमिद्धं, पयडिअसरवग्गं हीतिरेहासमग्गं / दिसिवइसुरसारं खोणिपीढावयारं तिजयविजयचकं सिद्धचक्कं नमामि // 1210 // वजंतएहिं मंगलतुरेहिं सासणं पभावंतो। साहम्मिअवच्छल्लं करेइ वरसंघपूअं च // 1211 // इति-अमुना प्रकारेण नवपदैः सिद्ध-निष्पन्नं पुनर्लब्धिभिः-लब्धिपदैः विद्याभिः-विद्यादेवीभिश्च समृद्धं-समृद्धियुक्तं, पुनः प्रकटिताः-प्रकटीकृताः स्वरा वर्गाश्च यस्मिंस्तत्तथा, पुनः ही इत्यक्षरस्य समन्ताद् यास्तिस्रो रेखास्ताभिः, समग्रं-सम्पूण, पुनः दिकपतिभिः-दिक्पालेः सुरैश्च-शेषसुरैः सार-प्रधान, पुनः है| क्षोणिपीठे-पृथ्वीपीठे अवतार:-अवतरणं यस्य तत्तथा, पुनस्त्रिजगतः-त्रिभुवनस्य विजये-विजयार्थ चक्रमिव / त्रिजगद्विजयचक्रं, ईदृशं सिद्धचक्र अहं नमामि // 1210 // इति श्रीसिद्धचक्रस्तवः। मङ्गलतूरैः मङ्गलवाद्यैर्वाद्यमानैः शासन-जिनमतं प्रभावयन्-उद्दीपयन् राजा श्रीपालः साधम्मिकवात्सल्यं च पुनर्वसं-प्रधानां सङ्घ १२१०-अत्र सिद्धचक्रे त्रिजगद्विजयचक्रसादृश्यादुपमालङ्कारः, छेकानुप्रास वृत्त्यनुप्रास संसृष्टि श्वालङ्कारौ। १२११-स्पष्टम् / // 218 // % Page #207 -------------------------------------------------------------------------- ________________ एव सो नरनाहो सहिओ ताहिं च पट्टदेवीहिं। अन्नेहिबि बहएहिं आराहइ सिद्धवरचकं // 1212 / / अह तस्स मयणसुंदरिपमुहाहिं राणियाहिं संजाया / नव निरुवमगुणजुत्ता तिहुअणपालाइणो पुत्ता // 1213 // गयरहसहस्सनवगं नव लक्खाइं च जच्चतुरयाणं / पत्तीणं नवकोडी तस्स नरिंदस्स रज्जमि // 1214 // पूजां करोति // 1211 // एवं-अमुना प्रकारेण स नरनाथो-राजा श्रीपालस्ताभिश्च पट्टदेवीभिः सहितो अन्यैरपि बहुभिर्लोकः सहितः सिद्धवरच आराधयति // 1212 // अथ-अनन्तरं तस्य राज्ञो मदनसुन्दरीप्रमुखाभिः राशीभिर्निरुपमगुणैर्युक्तास्त्रिभुवनपालादयो नव पुत्राः साताः // 1213 // तस्य श्रीपालस्य नरेन्द्रस्य-राज्ञो गजानां-हस्तिनां-रथानां च प्रत्येकं सहस्रनवकमासीत् , नव सहस्राणि गजाः नव सहस्राण्येव स्थाश्चासन्नित्यर्थः, च पुनः जात्यतुरगाणां-सुलक्षणाश्वानां नव लक्षाणि आसन् , पत्तीनां १२१२-स्पष्टम् / १२१३–एतेन प्रत्येकं राश्या मेकैकः पुत्रो जात इति सर्वासामपि तासां सौभाग्यशालित्वं सूचितम् / १२१४-अत्र गजरथतुरगपदातिवर्णनात् महाराजस्य श्रीपालस्य साम्राज्यवैशिष्टयं वर्णितं भवति / Page #208 -------------------------------------------------------------------------- ________________ पात सिरिसिरि // 219 // एवं नवनवलीलाहिं चेव सुक्खाणि अणुहवंतो सो। धम्मनिइइ पालइ रज्ज निकंटयं निचं // 1215 // रज्जं च तस्स पालंतयस्स सिरिपालनरवरिंदस्स। जायाइं जाव सम्मं नव वाससयाइ पुन्नाई // 1216 // ताव निबो तं तिहुअणपालं रज्जंमि ठावइत्ताणं। सिरिसिद्धचक्कनवपयलीणमणो संथुणइ एवं // 1217 // पदातीनां नवकोटय आसन् // 1214 // एवम्-अमुना प्रकारेण नवनवलीलाभिः-नवनवक्रीडाभिरेव सुखानि अनुभवन् स श्रीपालो धर्मनीत्या-धर्मन्यायेन नित्यं निष्कण्टकं राज्यं पालयति // 1215 // राज्यं पालयत. स्तस्य च श्रीपालनरवरेन्द्रस्य यावन्नववर्षशतानि सम्यग् पूर्णानि जातानि // 1216 // तावन्नृपः श्रीपालस्तं पूर्वोक्तं त्रिभुवनपालं-स्वज्येष्ठपुत्रं राज्य स्थापयित्वा श्रीसिद्धचक्रे यानि नवपदानि तेषु लीनं-लग्नं मनो यस्य स सिद्धचक्रनवपदलीनमनाः सन् एवं-वक्ष्यमाणप्रकारेण संस्तौति // 1217 / / शेषाः-अवशिष्टास्त्रयो भवा / १२१५-अत्र ‘रज्जंनिकंटयं' इत्युक्त्या भूमण्डले तस्य क्षुद्रशत्रुरपि कोऽपि नासीदिति महानुत्कर्षा व्यज्यते / १२१६-१२१७-स्पष्टानि / // 219 // ENGamsane Page #209 -------------------------------------------------------------------------- ________________ ememocreen n सेसतिभवेहिं मणुएहिं जेहिं विहियारिहाइठाणेहिं / अज्जिज्जइ जिणगुत्तं ने अरिहंते पणिवयामि // 1218 // जे एगभवंतरिया रायकुले ऊत्तमे अवयरंति / महसुमिणसूइअगुणा ते अरिहंते पणिवयामि // 1219 // जेसिं जम्ममि महिमं दिसाकुमारीओ सुरवरिंदा य / कुव्वंति पहिट्ठमणा ते अरिहंते पणिक्यामि // 1220 // येषां ते पुनर्विहितानि-कृतानि सेवितानीतियावत् अहंदादिस्थानानि-विंशतिस्थानकानि यैस्ते तथा तैः, एवंभूतैयर्जिनगोत्रं-जिननामकर्म अज्यते-उपाय॑ते तान् अर्हतोऽहं प्रणिपतामि-नमस्कुर्वे // 1218 // ये एकभवान्तरिता उत्तमे गजकुले अवतरन्ति, कीदृशा ये ?-महास्वप्नश्चतुर्दशभिः सूचिता-ज्ञापिता गुणा येषां ते तथा तानहतः प्रणिपतामि-प्रणमामि ॥१२१९॥येषां जन्मनि महिमां महिमानं वा दिक्कुमार्यः षट्पञ्चाशत् सुरवरेन्द्राश्च चतुष्पष्टिः प्रहृष्ट-प्रकर्षण हर्षितं मनो ते प्रदृष्टमनसः सन्तः कुर्वन्ति, तानहतः प्रणि १२१८-स्पष्टम् / १२१९-अत्र "शुचीनां श्रीमतां गेहे योगभ्रटो हि जायते" इति भगवद्गीतावचनात् राजकुले जन्मेति न्यज्यते / / १२२०-स्पष्टम् / a Page #210 -------------------------------------------------------------------------- ________________ सिरिसिरि // 220 // बालकाहा RESEARSACROMACRECAS आजम्मंपिहु जेसिं देहे चत्तारि अइसया हुँति / लोगच्छरयभूया ते अरिहंते पणिवयामि // 1221 // जे तिहुनाणसमग्गा खीख नाऊण भोगफलकम्मं / पडिवजंति चरितं ते अरिहंते पणिवयामि // 1222 // उवउत्ता अपमत्ता सिअझाणा खवगसेणियमोहा। पावंति केवलं जे ते अरिहंते पणिवयामि / / 1223 // पतामीति पूर्ववत् // 1220 // हु इति निश्चितं, येषां देहे-शरीरे आजन्मापि-जन्मत आरभ्यापि लोके आश्चर्यभूताश्चत्वारोऽतिशया भवन्ति, 'तेषां च देहोऽद्भुतरूपगन्ध' इत्यादयस्तानहतः प्रणिपतामि // 1221 // ये त्रिभिनि:-मतिश्रुतावधिभिः समग्राः-सम्पूर्णाः सन्तो भोगः फलं यस्य तद्भोगफलं कर्म क्षीणं ज्ञात्वा चारित्रं प्रतिपद्यन्ते-अङ्गीकुर्वन्ति तानहतः प्रणिपतानि // 1222 // ये उपयुक्ता-उपयोगयुताः पुनरप्रमत्ताःप्रमादरहिताः पुनः सितं-शुक्लं ध्यानं येषां ते सितध्यानाः अत एव क्षपकश्रेण्या इतो मोहो यैस्ते तथा, ईदृशाः सन्तः केवलज्ञान प्राप्नुवन्ति, तानहेतः प्रणिपतामि // 1223 // १२२१-१२२२-१२२३-स्पष्टानि / // 220 / Page #211 -------------------------------------------------------------------------- ________________ कम्मक्खइया तह सुरकया य जेसिं च अइसया हुंति / एगारसगुणवीसं ते अरिहंते पणिवयामि // 1224 / / जे अट्ठपाडिहारेहिं सोहिआ सेविया सुरिंदेहिं। विहरंति सया कालं ते अरिहंते पणिवयामि // 1225 // पणतीसगुणगिराए जे अ विबोहं कुणंति भव्वाणं / महिपीढे विहरंता ते अरिहंते पणिवयामि // 1226 // चः पुनः येषां कर्मक्षयजा:-कर्मक्षयोत्पन्ना एकादश अतिशया भवन्ति, तथा सुरैः-देवैः कृताश्च एकोनविंशतिरतिशया भवन्ति, तानहतःप्रणिपतामि // 1224 ॥ये 'अष्टप्रातिहाः' अशोकवृक्षादिभिः शोभिताः पुनः सुरेन्द्रैः सेविताः सदाकालं विचरन्ति, तानहतः प्रणिपतामि // 1225 // पञ्चत्रिंशद्गुणाः यस्यां सा पञ्चत्रिंशद्गुणा या गी:-वाणी तया ये च भव्यानां विवोध-विशिष्टज्ञानं कुर्वन्ति, कीदृशाः सन्तः?-महीपीठे पृथ्वीपीठे विचरन्तस्तानहतः प्रणिपतामि // 1226 // अर्हन्तः-तीर्थङ्करा वा अथवा सामान्यकेवलिनः अकृतः १२२४–अर्हतोऽतिशयेषु कर्मक्षयजत्वस्य देवकृतत्वस्य च हेतुतयोपादानात् काव्यलिङ्गमलङ्कारः / १२२५-अष्टप्रतिहार्यकृतशोभा सुरेन्द्रसेवा च तीर्थङ्करस्य सार्वकालिकी व्यज्यते / 1226 स्पष्टम् / +4 Page #212 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 221 // St ***** अरहंता वा सामन्नकेवली अकयकयसमुग्घाया। सेलेसीकरणेणं होऊणमयोगिकवलिणो॥ 1227 // जे दुचरिमंमि समए दुसयरिपयडीओ तेरस अ चरमे। खविऊण सिवं पत्ता ते सिद्धा दिंतु न सिद्धिं // 1228 // चरमंगतिभागोणावगाहणा जे अ एगसमयंमि / संपत्ता लोगग्गं ते सिद्धा दितु मे सिद्धिं // 1229 // कृतो वा समुद्घात:-केवलिसमुद्घातो यैस्ते तथा एवम्भूता ये योगीन्द्राः शैलेशीकरणेन-आत्मप्रदेशस्थिरकिरणरूपेण अयोगिकेवलिनो भूत्वा / / 1227 // द्विचरमे-आयुःक्षयसमयात् प्राक्तने समये द्वासप्तति 72 प्रकृती माद्यपातिकर्मोत्तरप्रकृतीः क्षपयित्वा च पुनश्चरमे समये त्रयोदश प्रकृतीः क्षपयित्वा शिवं-मोक्ष प्राप्ताः, ते सिद्धा मे-मा मुक्ति ददतु // 1228 // चरमा-अन्तिमा अङ्गस्य-शरीरस्य त्रिभागेन ऊनावगाहना-देहमानं येषां ते तथा, ये च ईदृशाः सन्तः 1 एकस्मिन्समये लोकाग्रं सम्प्राप्तास्ते सिद्धा मे सिद्धिं ददतु // 1229 // पूर्वप्रयोगतो धनुर्मुक्तबाणवत्, तथाऽसङ्गात्-निःसङ्गतया कर्ममलापगमेन अलाबुद्रव्यवत् , तथा बन्धनच्छेदात्-कर्मबन्धनच्छेदनेन एरण्डफलवत् , १२२७–१२२८-१२२९-स्पष्टानि / * *** ***** // 221 // Page #213 -------------------------------------------------------------------------- ________________ पुवपओग असंगा बंधणछेया सहावतो वावि / जेसिं उड्ढा हु गइ ते सिद्धा दिंत मे सिद्धिं // 1230 // ईसीपब्भाराए उवरि खलु जोयणमि लोगते / जेसिं ठिई पसिद्धा ते सिद्धा दिंतु मे सिद्धिं // 1231 // जे अ अणंता अपुणब्भवा य असरीरया अणायाहा / दसणनाणुवउत्ता ते सिद्धा दितु मे सिद्धि // 1232 // तथा स्वभावतो वापि धूमवत् , येषां ऊर्ध्वा गतिः प्रवर्तते ते सिद्धा मे सिद्धि ददतु // 1230 // ईषत्प्राग्भारायाः-सिद्धिशिलाया उपरि खलु-निश्चयेन एकस्मिन् योजने लोकान्तोऽस्ति, तत्र येषां स्थितिः-अवस्थानं प्रसिद्धमस्ति ते सिद्धा मे सिद्धि ददतु // 1231 // चः पुनः येऽनन्ताः, पुनरपुनर्भवाः न विद्यते पुनर्भवो येषां ते तथा, पुनरशरीरका-न विद्यते शरीरं येषां ते, तथा पुनरनाबाधा-न विद्यते आबाधा-पीडा येषां ते तथा, पुनर्दर्शनं च दर्शनज्ञाने तयोरुपयुक्ता दर्शनज्ञानोपयुक्ताः, येषां प्रथमसमये ज्ञानोपयोगो द्वितीयसमये दर्शनोपयोगोऽस्ति, ते सिद्धा मे सिद्धिं ददतु // 1232 / / १२३०-अत्र सिद्धानामूर्ध्वगतिकत्वेन साधम्र्येण धनुर्भुक्तबाणादिसादृश्यवर्णनादुपमालङ्कारः / १२३१-१२३२-सिद्धस्वरूपावस्था तत्त्वोपदेशदानवर्णनपरे द्रष्टव्ये / Page #214 -------------------------------------------------------------------------- ________________ चालकहा सिरिसिरि // 222 // जेऽणतगुणा विगुणा इगतीसगुणा अ अहव अट्ठगुणा। सिद्धाणंतचउक्का ते सिद्धा दितु मे सिद्धिं // 1233 // जह नगरगुणे मिच्छो जाणंतोवि हु कहेउमसमत्थो / तह जेसिं गुणे नाणी ते सिद्धा दितु मे सिद्धिं // 1234 // जे अ अणंतमणुत्तरमणोवमं सासयं सयाणंदं / सिद्धिसुहं संपत्ता ते सिद्धा दितु मे सिद्धिं // 1235 // ये सिद्धा अनन्तगुणा-अनन्ता ज्ञानादयो येषु ते तथा, पुनर्विगुणा-विगता वर्णादयो गुणा येभ्यस्ते तथा, च पुनरेकत्रिंशत् संस्थानवर्णादिप्रतिषेघरूपा एव गुणा येषु ते तथा, अथवाऽष्टगुणा-अष्टकर्मक्षयसमुद्भवा अष्टौ गुणा येषु ते तथा, पुनः सिद्धं-निष्पन्नम् अनन्तचतुष्कं-प्रागुक्तलक्षणं येषां ते तथा, ते सिद्धा मे सिद्धि ददतु // 1233 // यथा-म्लेच्छो नगरगुणान्-प्रासादनिवासमधुररसभोजनादीन् जानन्नपि अन्येषां म्लेच्छानां पुरस्तात् कथयितुं असमर्थः-समर्थो न भवति, तथातेन प्रकारेण येषां सिद्धानां गुणान् जानन्नपि ज्ञानी कथयितुं न समर्थों भवति, ते सिद्धा मे सिद्धिं ददतु // 1234 // ये च सिद्धिसुख-मुक्तिसुखं सम्प्राप्तास्ते सिद्धा मेमह्यं सिद्धिं ददतु, कीदृशं सिद्धिसुखम् ?-'अनंतं' न विद्यते अन्तो-नाशो यस्य तत्तथा, पुनः 'अनुत्तरं' न १२३३–१२३४–१२३५–सिद्धवर्णनपराणि / // 222 / Page #215 -------------------------------------------------------------------------- ________________ जे पचविहायार आयरमाणा सया पयासंति / लोयाणणुग्गहत्थं ते आयरिए नमसामि // 1236 // देसकुलजाइरूवाइएहिं बहुगुणगणेहिं संजुत्ता / जे हुति जुगे पवरा ते आयरिए नमसामि / / 1237 / / ज निच्चमप्पमत्ता विगहविरत्ता कसायपरिचत्ता / धम्मोवएससत्ता ते आयरिए नमसामि // 1238 // विद्यते उत्तरम्-उत्कृष्टं यस्मात्तत्तथा, पुनः अनुपमं न विद्यते उपमा यस्य तत्तथा, पुनः 'सदानन्दं' सदा-सर्वस्मिकाले आनन्दो यत्र तत्तथा // 1235 // ये ज्ञानादिपञ्चविधाचारम् आचरन्तो लोकानामनुग्रहार्थ सदा प्रकाशयन्ति-प्रकटीकुर्वन्ति तान् आचार्यान् अहं नमस्यामि-नमस्करोमि // 1236 // हे देशकुलजातिरूपादिकबहुभिर्गुणानां गणैः-समूहै। संयुक्ताः-सहिताः सन्तः युगे प्रवरा-मुख्या भवन्ति, तानाचार्यान् अहं नमस्यामि // 1237 / / ये नित्यम् अप्रमत्ताः-प्रमादरहिताः, पुनः विकथा-राजकथादिकास्ताभ्यो विरक्ताः, पुनः परित्यक्ताः कषायाः-क्रोधादयो यस्ते तथा, पुनर्धर्मोपदेशे सक्ता-लग्नाः यद्वा शक्ताः १२३६-शानादिपञ्चविधाचारस्य प्रकाशनमाचार्य्यस्य लोकानां कृते प्रथमोऽनुग्रहो वेदितव्यः / १२३७-आचार्यस्य युगप्रधानत्वकथनेन शासनसाम्राज्यनियामकत्वं व्यज्यते / १२३८-स्पष्टम् / Page #216 -------------------------------------------------------------------------- ________________ सिसिसिरि // 223 // बालकहा जे सारणवारणचोयणाहिं पडिचायणाहिं निच्चपि / सारंति नियं गच्छं ते आयरिए नमसामि // 1239 // जे मुणियसुत्तसारा परोवयारिकतप्परा दिति / तत्तोवएसदाणं ते आयरिए नमसामि // 1240 // अत्यमिए जिणसरे केवलिचदेवि जे पइवुव्व / पयडंति इह पयत्थे ते आयरिए नमसामि // 1241 // समर्थास्तानाचार्यान्नमस्यामि // 1238 / / ये आचार्याः स्मारणावारणाचोदनादिभिः पुनः प्रतिचोदनादिभिनित्यमपि निजं गच्छं सारयन्ति, तत्र विस्मृतस्य स्मारणं स्मारणा अशुद्ध पठतो वारणं वारणा, अध्ययनाद्यर्थ प्रेरणं चोदना, कठोरवचनैः प्रेरणं प्रतिचोदना, इत्थं स्मारणादिभिय रूगच्छस्य रक्षणं कुवन्ति तानाचार्यान्नम- | स्यामि / / 1239 // मुणितो-ज्ञातः सूत्राणां सारो येस्ते तथा, अत एव परोपकारे एवैकस्मिन् तत्पराः सन्तो ये तचोपदेशदानं ददति, तानाचार्यान्नमस्यामि // 1240 // जिनः-अर्हन्नेव सूरः-सूर्यस्तस्मिन् 'अस्तमिते' अस्तं गते सति पुनः केवली-सामान्यकेवली स एव चन्द्रस्तस्मिन्नपि अस्तमिते सति प्रदीप एव ये इह-लोके पदार्थान् प्रकटयन्ति-प्रकटीकुर्वन्ति, तानाचार्यान्नम १२३९-पतेन गच्छाधिपतित्वं व्यज्यते। १२४०-स्पष्टम् / १२४१-अत्राचार्य अस्तमितसूर्यचन्द्रकालिकप्रदीपसादृश्यवर्णनादुपमालङ्कारेण परमोपकारित्वं व्यज्यते। 35A5ॐॐ // 223 // Page #217 -------------------------------------------------------------------------- ________________ जे पावभरकते निवडते भवमहंधकूवंमि / नित्थारयति जीए ते आयरिए नमसामि // 1242 // जे मायतायबांधवपमुहेहिंतोऽवि इत्य जीवाणं / साहंति हिअं कजं ने आयरिए नभंसामि // 1243 // जे बहुलद्धिसमिद्धा साइसया सासणं पभावंति। रायसमा निचिंता ते आयरिए नमसामि // 1244 // स्यामि // 1241 // पापस्य यो भरः-अतिशयस्तेन आक्रान्तान् अत एव भवः-संसार एव यो महानन्धकूपस्तस्मिन् निपततो जीवान् ये निस्तारयन्ति तानाचार्यान्नमस्यामि / / 1242 // अत्र-अस्मिन्संसारे ये आचार्या हा जीवानां मातृतातबान्धवप्रमुखेभ्यो-जननीजनकभ्रात्रादिभ्योऽपि अधिकं कार्य साधयन्ति, तानाचार्यान्नमस्यामि है // 1243 // बहुभिलब्धिभिः समृद्धाः-समृद्धिमन्तः, अत एव सह अतिशयर्वर्तन्ते इति सातिशयाः सन्तो ये शासनं-जिनमतं प्रभावयन्ति-दीपयन्ति, कीदृशा ?-ये राजसमा-नृपतुल्याः, अत एव निर्गता चिन्ता येभ्यस्ते निश्चिन्तास्तानाचार्यान्नमस्यामि // 1244 // १२४२-अत्र संसारस्य महान्धकूपत्वारोपाद्पकमलङ्कारः / १२४३-स्पष्टम् / १२४४-स्पष्टम् / BEHORE Page #218 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 224 // जे यारसंगसज्झायपारगा धारगा तयत्थाणं / तदुभयवित्थाररया तेऽहं झाएमि उज्झाए // 1245 // पाहाणसमावि हु कुणंति जे सुत्सधारया सीसे / सयल जणपूणिजे तेऽहं झाएमि उज्झाए // 1246 // मोहाहिदहनढप्पनागजीवाण चेयणं दिति / ज केवि नरिंदा इव तेऽहं शाएमि उज्झाए // 1247 // ये द्वादशाङ्गस्वाध्यायस्य पारगाः-पारगामिनः पुनः तदर्थानां-द्वादशाङ्गया अर्थानां धारकाः, पुनः तदुभयस्य-सूत्रार्थरूपस्य विस्तारे रता-रक्तास्तानुपाध्यायानहं ध्यायामि / / 1245 // ये गुरवो हु-इति निश्चितं पाषाणसमानान्-प्रस्तरतुल्यानपि शिष्यान् सूत्रधारया-सूत्ररूपतीक्ष्णशस्त्रधारया सकलजनानां-सर्वलोकानां पूजनीयान् कुर्वन्ति, तानुपाध्यायान् अहं ध्यायामि / / 1246 // मोह एव अहिः-सर्पस्तेन दष्टा, अत एव नष्टमात्मज्ञानं येषां ते नष्टात्मज्ञानाः, एवम्भूता ये जीवास्तेभ्यो ये केऽपि गुरवः चेतना-चैतन्यं ददति, के इव ? नरेन्द्रा इव-विषवैद्या इव, तानुपाध्यायानहं ध्यायामि // 1247 // अज्ञानमेव व्याधिः-रोगस्तेन विधुराः १२४५-अत्र 'पारगा धारगा' इत्याद्यंशे वृत्त्यनुप्रासः / १२४६-अत्र सूत्रे तीक्ष्णशस्त्रारोपाद्रपकमलङ्कारः। 1247 -अत्रोपाध्याये चैतन्यदायकत्वेन विषवैद्यसादृश्यवर्णनादुपमा / // 224 // Page #219 -------------------------------------------------------------------------- ________________ ARRRRRRRRRRRRRRRECR अन्नाणवाहिविहुराण पाणिणं सुअरसायणं सारं / जे हिंति महाविजा तेऽहं झाएमि उज्झाए // 1248 // गुणवणभंजणमणगयदमणंकुससरिसनाणदाणं जे / दितिं सया भवियाणं तेऽहं झाएमि उज्झाए // 1249 // दिणमासजीवियंताई सेसदाणाइ मुणिउं ज नाणं / मुस्तितं दिति सया तेऽहं झाएमि उज्झाए // 1250 // मुत्सित दि पीडितास्तेभ्यः सारं-प्रधानं श्रुतमेव रसायन-महारोगनाशकौषधं ये महावैद्या इव गुरवो ददति तानुपाध्यायानहं ध्यायामि // 1248 // गुणा एव वनानि तानि भजन्तीति गुणवनभञ्जना ये मदा-जातिमदादयोऽष्टी ते Bएव गजा-हस्तिनस्तेषां दमने-वशीकरणे अकुशसदृशं यद् ज्ञानं तस्य दानं ये गुरवो भव्येभ्यः सदा ददति तानुपाध्यायान् अहं ध्यायामि // 1249 // शेषदानानि दिनमासजीवितान्तानि 'मुणित्वा' ज्ञात्वा ये गुरवः सदा मुक्त्यन्तं ज्ञानं ददति, तान् उपाध्यायानहं ध्यायामि, दिनं च मासश्च जीवितं च-दिनमासजीवितानि तेषु अन्तो येषां तानि शेपदानानि सन्ति इति ज्ञात्वा मुक्तौ अन्तो यस्य तत् मुक्त्यन्तं ज्ञानं-श्रुतज्ञानदानं ये ददति तानहं ध्यायामीतिभावः // 1250 // . १२४८–परम्परित रूपकमलङ्कारः १२५०-स्पष्टम् / Page #220 -------------------------------------------------------------------------- ________________ वालकक्ष सिरिसिरि // 225 // अन्नाणंघ लोयाण लोयणे जे पसत्थसत्थमुहा / उग्घाडयति सम्म तेऽहं झाएमि उज्झाए // 1251 // यावन्नवण्णचंदणरसेण ज लोयपावतावाई। उवसामयंति सहसा तेऽहं झाएमि उज्झाए // 1252 // जे रायकुमरतुल्ला गणतत्तिपरा अ मूरिपयजुग्गा / वायंति सीसवग्गं तऽहं ज्ञाएमि उज्झाए // 1253 // ये गुरवोऽज्ञानेन अन्धानि(नां) लोकानां लोचनानि-नेत्राणि प्रशस्तशास्त्रमुखात् लोचनपक्षे प्रशस्तशस्त्रमुखात् सम्यक् उद्घाट्यन्ति, तानुपाध्यायान् अहं ध्यायामि // 1252 / द्वापञ्चाशद्वर्णा एव चन्दनरस: तेन ये गुरवः सहसा-अकस्मात् लोकानां पापतापान उपशामयन्ति. तानुपाध्यायानहं ध्यायामि // 1252 // ये राजकुमारतुल्याः, चः पुनः गणतप्तिपरा-गगसमाधानकरणतत्पराः तथा सूरिपदस्य-आचार्यपदस्य योग्याः शिष्यवर्ग वाचयन्ति-शिष्यवर्गाय वाचनां ददति. तानुपाध्यायानहं ध्यायामि // 1253 // १२५१-अत्र :पसत्थ सत्थमुहा' इत्यत्र श्लेषमहिम्ना शास्त्रशास्त्रोभयवाचित्वाच्छब्दश्लेषालङ्कारः सत्थशम्दस्य पृथगर्थवरव्यञ्जनसंघस्य तेनैव क्रमेणावृत्त्या यमकमिति तयोरलङ्कारयोरेकवाचकनिष्ठत्वेन एक वाचकानुप्रवेशसङ्करालङ्कारः / / १२५२-वृत्त्यनुप्रासः / १२५३-उपाध्यायेषु राजकुमारसादृश्यादुपमालङ्कारः। MISCARSEXSE // 225 // Page #221 -------------------------------------------------------------------------- ________________ जे दंसणनाणचरित्तरूवरयणत्तएण इकण / साहंति मुक्वमग्गं ते सव्वे साहणो वंदे // 1254 // गयदुविहदुट्ठझाणा जे झाइअधम्मसुक्कझाणा य / सिक्वति दुविह सिक्खं ते सव्वे साहणो वंदे // 1255 // गुत्तित्तएण गुत्ता तिसल्लरहिया तिगारवविमुक्का। ज पालयंति तिपई त सव्व साहुणो बंद // 1256 // ये दर्शनज्ञानचारित्ररूपरत्नत्रयेण मोक्षमागं साधयन्ति, कीदृशेन दर्शन त्रयेण ?-'एकेन' एकीभावं गतेन-सम्मिलितेनेत्यर्थः, त्रयाणामेकत्वं विना मोक्षमार्गों न सिद्धयतीतिभावः, तान् सर्वान् साधून् अहं वन्दे है // 1254 // गते द्विविधे-द्विप्रकारे दुष्टध्याने-आत्तरोद्राख्ये येभ्यस्ते गतद्विविधदुष्टध्यानाः, च पुनः ध्याते धर्मशुक्लध्याने यैस्ते तथाभूताः सन्तो ये द्विविधशिक्षा-ग्रहणासेवनारूपां शिक्षन्ते, तान् सर्वान साधून् वन्दे | // 1255 // गुप्तित्रयेण-मनोवाकायगुप्तिलक्षणेन गुप्तागुप्तिमन्तः पुनस्त्रिभिः शल्यः-मायाशल्यादिभिः रहिता वर्जितास्तथा त्रिभिगौरवैः-ऋद्धिगौरवादिभिर्विमुक्ताः सन्तो ये त्रिपदी-ज्ञानदर्शनचारित्ररूपां पालयन्ति, तान् सर्वान् साधूनहं वन्दे // 1256 // १२५४-दर्शनशानचरित्रेषु रत्नत्वारोपाइपकमलङ्कारः। १२५५-१२५६-स्पष्टे / Page #222 -------------------------------------------------------------------------- ________________ सिरिसिरि // 226 // बालकहा चउविहविगहविरत्ता जे चउविहचउकसायपरिचत्ता। चउहा दिसंति धम्मं ते सव्व साहुणो वंदे / / 1257 / / उज्झिअपचपमाया निजिअपंचिंदिया य पालेति / पंचव समिईओ ते सव्व साहुणो वंदे // 1298 // छज्जीवकायरक्खणनिउणा हासाइछक्कमुक्का जे। धारंति अ वयछक्कं ते सव्वे साहुणो वंदे // 1259 // चतुर्विधाभ्यः-चतुष्प्रकाराभ्यः विकथाभ्यो-राजकथादिभ्यो विरक्ताः, पुनः चतुर्विधा-अनन्तानुबन्ध्या दिभेदाच्चतुष्प्रकारा ये चत्वारः कषायाः-क्रोधादयस्ते परित्यक्ता यस्ते तथा, ईदृशाः सन्तो ये दानादिभेदा. | चतुर्की-चतुर्भिः प्रकारधर्म दिशन्ति-प्ररूपयन्ति, तान् सर्वान् साधूनहं वन्दे // 1257 / / उज्झिताः-त्यक्ताः पश्च प्रमादा-मद्यादयो येस्ते तथा, च पुनः निर्जितानि पञ्चेन्द्रियाणि यैस्ते निजितपञ्चेन्द्रियाः सन्तः पञ्चैव समितीः पालयन्ति, तान् सर्वान् साधून वन्दे, च पादपूरणे // 1258 // षड्जीवकायानां-पृथिव्यादीनां / रक्षणे निपुणा-दक्षाः, च पुनः हास्यादिषट्कात् मुक्ता-रहिताः सन्तो ये व्रतषट्कं-प्राणातिपातविरमणादिरा- | १२५७–अत्र चतुर्विधविकथादिवर्जनेन साधुधर्मस्यातिदुष्करत्वं प्रतीयने / १२५८-१२५९-स्पष्टे / // 226 // Page #223 -------------------------------------------------------------------------- ________________ जे जियसत्तभया गयअट्ठमया नवावि बंभगुत्तीओ। पालंति अप्पमत्ता ते सव्वे साहुणो बंद // 1260 // .. दसविहधम्मं तह बारसेव पडिमाओ जे अ कुव्वंति। / बारसविहं तवोवि अ ते सव्वे साहुणो वंदे // 1261 // ज संतरसंजमंगा उब्बूढाट्ठारसहससीलंगा। विहरंति कम्मभूमिसु ते सव्वे साहुणो वंदे // 1262 // त्रिभोजनपर्यन्तं धारयन्ति, तानित्यादि प्राग्वत् // 1259 // जितानि इहलोकभयादीनि सप्त भयानि यैस्ते तथा, गता अष्टौ .मदाजातिमदादयो येभ्यस्ते गताष्टमदाः पुनः अप्रमत्ताः-प्रमादरहिताः सन्तो ये नवापि ब्रह्मगुप्तीः पालयन्ति, तान् सर्वान् साधून वन्दे // 1260 // च पुनः ये दशविधं-दशप्रकारं धर्म-क्षान्त्यादिकं, तथा द्वादशैव प्रतिमाः-साधुसम्बन्धिनीः कुर्वन्ति-धारयन्ति, च पुनः द्वादशविधं तपोऽपि-अनशनादिकं कुर्वन्ति, तान् सर्वान् साधूनहं वन्दे // 1261 // सप्तदशभेदः संयमः अङ्गे-शरीरे येषां ते तथा, पुनरुचूडानि-उत्कर्षेण धृतानि अष्टादशसहस्त्रशीलाङ्गानि १२६०-स्पष्टम् / १२६१-दशविधधर्माणां स्वरूपं प्रागुदीरितमवसेयम् / १२६२-शीलाङ्गानामष्टादशसहस्रसंख्याकथनात् शीलसंरक्षणस्य विशिष्टप्रयत्नसाध्यत्वं व्यज्यते / REE Page #224 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 227 // KORKUSHA*** जं सुद्धदेवगुरुधम्मतत्तसंपतिसद्दहणरूवं / वणिज्जइ सम्मत्तं तं सम्मईसणं नमिमो // 1263 // जावेगकोडाकोडीसागरसेसा न होइ कम्मठिइ / ताव न जं पाविजइ तं सम्मइंसणं नमिमो // 1264 // . भब्वाणमद्धपुग्गलपरियहवसेसभवनिवासाणं / जं होइ गठिभेए तं सम्मईसणं नमिमो॥ 1265 // 295 यैस्ते तथा, एवम्भूतास्सन्तो ये कर्मभूमिषु पञ्चदशसु विहरन्ति-विचरन्ति, तान् साधून् अहं वन्दे // 1262 // में शुद्धा-निर्दोषाः, देवगुरुधर्मों एतत्तत्वसंपत्तिः-तश्वसम्पत् तस्याः श्रद्धानं रूपं-स्वरूपं यस्य तत्तथाभूतं यत् 3 सम्यक्त्वं सूत्रे वर्ण्यते तत्सम्यग्दर्शनं गुणं वयं नमामः॥१२६३॥ यावत् एककोटाकोटिसागरोपमाणि शेषाणि यस्यां सा तथाभूता कर्मस्थितिन भवति तावत् यन्न प्राप्यते तत्सम्यग्दर्शन नमामः // 1264 // अर्द्धपुद्गलपरावर्तप्रमाणोऽवशेषो भवनिवासः-संसारवासो येषां ते तथा, तेषां भव्यानां ग्रन्थे:-घनरागद्वेषपरिणामरूपस्य भेदे सति यत्सम्यक्त्वं भवति, तत्सम्यग्दर्शनं नमामः // 1265 // च पुनः यत्सम्यक्त्वं जिनेन्द्राणाम्-अर्हतां समये सिद्धान्ते विधा-त्रिभिः प्रकारैर्भणितं-कथितं, तथाहि-औपशमिकम् अन्तर्मुहुर्तस्थितिकं१, क्षायोपशमिकं // 227 // Page #225 -------------------------------------------------------------------------- ________________ जं च तिहा उवसमिअं खओवसमियं च खाइयं चेव / भणियं जिणिंदसमए तं सम्मइंसणं नमिमो // 1266 // पण वारा उवसमिअं खओवसमियं असंखसो होइ / जं खाइअं च इकसि तं सम्मइंसणं नमिमो // 1267 // जं धम्मइममूलं भाविजइ धम्मपुरप्पवसं च / धम्मभवणपीढं वा तं सम्मईसणं नमिमो // 1268 // षट्षष्टिसागरोपमस्थितिकं 2, च पुनः क्षायिकं त्रयस्त्रिंशत्सागरोपमस्थितिकं३, तत्र मध्यमं पौद्गलिक अन्यद्वयमपौद्गलिक, तत्सम्यग्दर्शनं नमामः // 1266 // यत् औपशमिकम् आसंसारं पञ्च वारान् भवति, तथा क्षायोपशमिकम् असख्यवारान् भवति, च पुनः क्षायिकम् एकश:-एकवारं भवति, तत्सम्यग्दर्शनं नमामः / / 1267 // यत् सम्यक्त्वं धर्ममस्य-धर्मरूपवृक्षस्य है मूलं-मूलमिव भाव्यते, च पुनः धर्मरूपपुरस्य प्रवेश-प्रवेशद्वारमिव भाव्यते, तथा धर्मरूपं यद्भवन-मन्दिरं तस्य पीठं वा-पीठमिव भाव्यते, तत्सम्यग्दर्शनं नमामः // 1268 // तथा-यत्सम्यक्त्वं धर्मरूपस्य जगत आधार 1267 स्पष्टम् / १२६८-सम्यक्त्वस्य धर्मद्रुममूलसादृश्यवर्णनादुपमालङ्कारः / Page #226 -------------------------------------------------------------------------- ________________ बालकहा सिरिसिरि // 228 // जं धम्मजयाहारं उवसमरसभायणं च जं विति / 'मुणिणो गुणरयणनिहिं तं सम्मईसणं नमिमो // 1269 // जेण विणा नाणंपिहु अपमाणं निष्फलं च चारितं / . मुक्खोऽधि नव लब्भइ तं सम्मईसणं नमिमो // 1270 // जं सहहाणलक्खणभूसणपमहेहिं बहअभेएहिं। वणिज्जइ समयमी तं सम्मईसणं नमिमो // 1271 // मिवाधारं मुनयो ब्रुवन्ति-कथयन्ति, च पुनः यत्सम्यक्त्वमुपशमरूपरसस्य भाजनम्-पात्रमिव भाजनं ब्रुवन्ति, तथा-गुणा एव रत्नानि तेषां निधिरिव निधिस्तं यत्सम्यक्त्वं ब्रुवन्ति, तत् सम्यग्दर्शनं नमामः॥ 1269 // येन सम्यक्त्वेन विना ज्ञानमपि अप्रमाणं, च पुनश्चारित्रं निष्फलं, तथा मोक्षोऽपि नैव लभ्यते, तत् सम्यग्दर्शनं नमामः॥ 1270 // बहवो भेदा येषां ते तथा तैः, श्रद्धा४ लक्षण९ भूषण५-प्रमुखर्यत्सम्यक्त्वं समये-सिद्धान्ते वर्ण्यते, तत्सम्यग्दर्शनं वयं नमामः / परमार्थसंस्तवादीनि चत्वारि श्रद्धानानि, शमसंवेगादीनि पञ्च लक्षणानि, जिनशासने कौशलमित्यादीनि पञ्च भूषणानि // 1271 // १२६९-धर्मे जगत्त्वारोपात् उपशमे रसत्वारोपाद्रूपकमलङ्कारः / १२७०-१२७१-स्पष्टे / // 228 / / Page #227 -------------------------------------------------------------------------- ________________ सम्वन्नुपणीयागमभणियाण जहट्ठियाण तत्ताणं / जो सुद्धो अवबोहो तं सनाणं मह पमाणं // 1272 / / जेण भक्खाभक्खं पिज्जापिज्ज अगम्ममवि गम्मं / किच्चाकिच्चं नज्जह तं सन्नाणं मह पमाणं // 1273 / / सयल किरियाण मृलं सद्भा लोअंमि तीइ सद्धाए / जं किर हवेइ मूलं तं सन्नाणं मह पमाणं // 1274 / / सर्वज्ञैः-अर्हद्भिः प्रणीताः-प्रज्ञप्ता ये आगमाः-सिद्धान्तास्तेषु भणितानां प्रोक्तानां यथास्थितानां सदभूतानां तत्त्वानाम्-जीवादिपदार्थानां यः शुद्धोऽवबोधो-ज्ञानं तत् सत् ज्ञानं मम प्रमाणमस्तीतिशेषः // 1272 // येन ज्ञानेन भक्ष्यं च अभक्ष्यं च ज्ञायते, तथा पेयं च अपेयं च ज्ञायते, अगम्यं गम्यमपि च * वस्तु ज्ञायते, कृत्यं च अकृत्यं च ज्ञायते, तत् सत् ज्ञानं मम प्रमाणम् , अत्रायं भावः-भक्ष्य -अन्नादि, अभक्ष्य-मांसादि, पेयं-वस्त्रपूतजलादि अपेय-मुरादि, गम्यं स्वस्त्रयादि, अगम्यं-परस्त्रीभगन्यादि, कृत्यंअहिंसादि , अकृत्यं हिंसादि इति, ज्ञानं विना एतद्विवेको न भवतीत्यर्थः // 1273 / / लोके सकलक्रियाणां| सर्वशुभानुष्ठानानां मूलं श्रद्धाऽस्ति, तस्याः श्रद्धाया मूलं किलेति-निश्चयेन यद् ज्ञानं भवति, तत् सज्ज्ञानं | 1272 - 1273 - 1274 - 1275 - सर्वत्रानुपासोऽलङ्कारो वेदितव्यः / Page #228 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 229 // जं महसुभ ओहिमयं मणपज्जवरूव केवलमयं च / पंचविहं सुपसिद्धं तं सन्नाणं मह पमाणं // 1275 // केवल मणोहिणं पिहु वयणं लोयाण कुणइ उवयारं / जं सुयमइ रूवेणं तं सन्नाणं मह पमाणं // 1276 // सुयनाणं चेव दुवालसंगरूवं परूविs जत्थ / लोयाणुवयारकरं तं सन्नार्ण मह पमाणं // 1277 // मम प्रमाणम् // 1274 // यद् ज्ञानं पश्चविधं-पश्चप्रकारं सुपसिद्धं तदेव पञ्चविधत्वं विशेषणद्वारेणाहकीदृशम् 1 -मति ? श्रुता२ऽवधयः 3 स्वरुपमस्येति-मतिश्रुतावधिमयं, च पुनः मनः पर्यव 4 केवल 5 स्वरुपमस्येति मनःपर्यवकेवलमयं तत् सज्ज्ञानं मम प्रमाणम् // 1275 / / केवल मनः पर्यायावधीनामर्थात् केवलादिज्ञानत्रय धारिणामपि, वचनं यत् श्रुतमतिज्ञानरुपेण लोकानांभव्यजन्तूनां उपकारं करोति तत्-तस्मात्कारणात् सन् ज्ञानम्-मतिश्रुतरुपं मम प्रमाणम् // 1276 // लोकानामुपकारकम् आवारादि द्वादशाङ्ग श्रुतज्ञानमेव यत्र रुपितं तत् सज्ज्ञानं मम प्रमाणम् / / 1277 // ततः-तस्मात्कारणादेव भव्या तत् श्रुतज्ञानं पठन्ति पाठयन्ति ददति निशृण्वन्ति-आकर्ण्यन्ति पूजयन्ति 1277 - स्पष्ट 3/ // 229 // Page #229 -------------------------------------------------------------------------- ________________ ESSSSSSSSSS तत्तुच्चिय जं भव्या पढ़ति पाढंति दिति निपुणंति। पूयंति लिहावंति अतं सन्नाणं मह पमाणं / / 1278 // जस्स बलेणं अज्जवि नज्जइ तियलोयगोयरवियारो। करगहियामलयं पिव तं सन्नाणं मह पमाणं // 1279 // जस्त पसाएण जणा हवंति लोयंमि पुच्छणिज्जाय / पूज्जा य वण्णणिज्जा तं मन्नाणं मह पमाणं // 1280 / / ले खयन्ति च तत् सत् ज्ञानं मम प्रमाणम् / / 1278 // यस्य श्रुतज्ञानस्य बलेन अद्यापि त्रैलोक्यगोचरःत्रिभुवन विषयो विचारः करे-हस्ततले गृहीतम्-आमलकं-आर्द्रामलकफलं इव ज्ञायते तत् सत् ज्ञानं मम प्रमाणम् / / 1279 // यस्य-श्रुतज्ञानस्य प्रसादेन जना-लोकाः लोके-लोकमध्ये प्रच्छनीयाः प्रष्टुं योग्या च पुनः पूज्या:-पूजनीयाः च पुनः वर्णनीया-वर्णयितुं योग्या भवन्ति तत् सज्ज्ञानं मम प्रमाणम् // 1280 // यच्चरित्रम् देशविरतिरूप च पुनः सर्वविरतिरुप अनुक्रमेण 'गृहिणां' गृहस्थानां यतीनां' साधूनां भवति, गृहिर्गा देशविरतिरुपं यतीनां सर्वपिरतिरुपमित्यर्थः, तचारित्रं जगति जयति, सर्वाकर्षण वर्तते इत्यर्थः // 1281 // 78-79-80 - स्पष्टानि Page #230 -------------------------------------------------------------------------- ________________ बालकद्दा सिरिसिरि // 230 // - अस्त्र जं देसविरहरूवं सव्व विरइरूवयं च अणुकमसो। होइ गिहीण जईणं तं चरित्तं जए जयह // 1281 // नाणं पि दंसणं पि अ संपुण्णफलं फलंति जीवाणं / जेणं चिअ परिअरिया तं चारित्तं जए जयइ // 1282 // जं च जईर्ण जहुत्तरफलं सुसामाइयाइ पंचविहं / सुपसिद्धं जिणसमए तं चारित्तं जए जयइ // 1283 // जं पडिवन्नं परिपालियं च सम्मं परूवियं दिन्नं / अन्नेसिं च जिणेहि वि तं चारित्तं जए जयइ // 1284 // ज्ञानमपि दर्शनमपि च उभे अपि येन चारित्रेन 'परिकरिते 'परिवृते एव जीवानां सम्पूर्णफलं यथास्यात्तथा 'फलतः' फलं दत्तः, सम्पूर्णानि फलानि यत्र कर्मणि तत्तथेति क्रियाविशेषणं, तच्चारित्रंजगति जयति // 1281 // | च पुनर्यच्चारित्रं 'जिनसमये'-जिनसिद्धान्ते ' यतीनां साधूनां सुष्ठु-शोभनं सामायिकादि पंचविधं' | पश्चपकारं सुतराम्-अतिशयेन प्रसिद्धं वर्तते / यथोत्तरं ' उत्तरोत्तरधिकं फलं यस्य तत्तथा, तच्चरित्रं जगति जयति / / 1283 // जिनैरपि यच्चारित्रं 'प्रतिपन्नं' अङ्गीकृतं पुनः परिपालितं पुनः सम्यरु प्ररूपितं 1281 - स्पष्टम् ! 1282 - अनुप्रासः / 1283 - 1284 - स्पष्टे / OCERY // 230 // Page #231 -------------------------------------------------------------------------- ________________ छक्खंडाण मखडं रज्जसिरिं चइ अचक्कवट्टीहिं। जं सम्म पडिवन्नं तं चारित्तं जए जयह // 1285 // जं पडिवन्ना दमगाइणोऽवि जीवा हवंति तियलोए। सयलजणपूयणिज्जा तं चारित्तं जए जयह // 1286 // जं पालेताण मुणीसराण पाए णमंति साणंदा / देविंददाणविंदा तं चारित्तं जए जय // 1287 // उपदिष्टं अन्येभ्यो दत्तं च तच्चरित्रं जगति जयति ॥१२८४||चक्रवर्तिभिः अखण्डां षण्णां खण्डानां राज्यश्रियं मा राज्यलक्ष्मी त्यक्त्वा यच्चारित्रं सम्यक पतिपन्नं-अङ्गीकृतं, तच्चारित्रं जगति जयति // 1285 // X यच्चारित्रं प्रतिपन्न-अङ्गीकृतवन्तो द्रमकादयो-रङ्कादयोऽपि जीवावलोक्ये सकल जनाना-सर्वलोकानां पूजनीया भवन्ति तच्चारित्रं जगति जयति // 1286 / यच्चारित्रं-पालयतां मुनीश्वराणां पादान्-चरणान् IPI देवेन्द्रदानवेन्द्राः-मुरासुरेन्द्राः सानन्दाः-सहर्षाः सन्तो नमन्ति तच्चारित्रं जगति जयति // 1287 ॥च 1285- अखण्डपखण्ड राज्यलक्ष्मी त्यक्त्वाऽपि चक्रवर्तिभिः प्रतिपन्नत्वोच्चरित्रस्थ लोकोत्तरमहत्त्वं वणितं भवति। १२८६-रकादिजीवानां सर्व लोकपूजनायत्वे चारित्रस्य कारणतया प्रतिपादनात् कालिङ्ग. मलकारः। 1287 - स्पष्टम् / Page #232 -------------------------------------------------------------------------- ________________ सिरिसिरि // 231 // अं चाणतगुणपि हु वाणिज्जइ सतरभेअदसमेअं। * वालकहा समयंमि मुणिवरेहिं तं चारितं जए जयइ // 1288 // समिइओ गुत्तीओ खंती पमुहाओ मित्तियाईओ। साहंति जस्स सिद्धिं तं चारित्तं जए जयइ // 1289 // बाहिरमभि तरयं बारसभेयं जहुत्तरगुणं जं / वणिज्जइ जिणसमए तं तवपयमेस वंदामि // 1290 // पुनः यच्चारित्रं अनन्ता गुणयस्मिन्स्तदनन्त गुणमपि हु' इति निश्चयेन समये (न) सिद्धान्ते मुनिवरैः सप्तदशभेदं दशभेदं च वर्ण्यते सप्तदश भेदायस्य तत्तथा तच्च-' पश्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः // 1 // इत्येचं रुपं तथा दशभेदा यस्य तद्दशभेदं, तं च'खंतीमद्दव अन्नवे 'त्यादि रुपं प्रसिद्धमेव, तच्चारित्रं जगति जयति // 1288 // समितयः-पञ्च ईर्यासमित्याद्याः गुप्तयः-तिस्त्रो मनोगुप्ताद्याः क्षान्ति प्रमुखा दशयति धर्म भेदाः, मैत्राधा श्चतस्रो भावनाः, मैत्री 1 प्रमोदर करुणा३ माध्यस्थ्याख्याः,४ एते पदार्था यस्य चारित्रस्य सिद्धि-निष्पतिं साधयन्ति, तच्चारित्रं जगति जयति // 1289 / / यत्तपो जिनसमये-जैनसिद्धान्ते बाह्यमभ्यन्तरं चेति द्वादश भेदं वर्ण्यते, कीदृशम् ? यथोत्तरा-उत्तरो 2288 - 1989 - 1290 - स्पष्टानि / M // 231 // Page #233 -------------------------------------------------------------------------- ________________ तन्भवसिद्धिं जाणंतरहिं सिरिरिसहनाहपमुहेहिं / तित्थयरेहि कयं जं तं तवपयमेस बंदामि / / 1291 // जेण खमासहिएणं करण कम्माणमवि निकायाणं / जायह खओ खणेणं तं तवपयमेस वंदामि // 1292 // जेर्ण चिय जलणेण व जीव सुवनाउ कम्मकिट्टाई। फिट्टति तक्खणं चिय तं तवपयमेस वंदामि / / 1293 // त्तराधिका गुणा यस्मिस्तद्यथोत्तरगुणम् तत्तपः पदं एषोऽ वन्दे-स्तवीमि // 1290 // श्रीऋषभनाथप्रमुखै. 13 स्तीर्थकरैस्तद्भवसिद्धि-तद्भवे एव स्वकीयं मुक्तिगमनं जानद्भिरपि यत्तपः कृतं-समाचरितं लत्तपः पदमेषोऽहं वन्दे // 1291 / / क्षमासहितेन कृतेन येन तपसा निकाचितानां निविडबद्धानामपि कर्मणां क्षणेन क्षयो जायते तत्तपः पदमेषोऽहं वन्दे / / 1292 // ज्वलनेन-अग्निना इव येन तपसा एव जीवसुवर्णात कर्मकिहानि-कर्मरुपकठिनतरमलानि तत्क्षण तत्कालमेव 'फिटृति ' ति अपायान्ति-दुरीभवन्तीत्यर्थः तत्तपः पदमेषोऽहं वन्दे 1291 - श्रीमद्ऋषमनाथादितीर्थङ्करास्तद्भवे स्वीयमुक्तिगमनमवगच्छद्भिरपि कृतत्वेन तपसा महत्त्वमनिर्वबनीयं ध्यज्यते / १२९२-नकारस्य वृत्यनुप्रासः / 1293 - स्पष्टम् / Page #234 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 232 // मस्त पसाएण धुवं हवंति नाणाविहाउलद्धीओ। आमोसहि पमुहाओ तं तवपयमेस वदामि // 1294 // कल्पतरुस्सव जस्से रिसाउ सुरनरवराण रिद्धिओ। कुसुमाई फलं च सिवं तं तवपयमेस बंदामि // 1295 // भच्चतमसज्झाइं लीलाइवि सव्वलोय कज्जाई / सिझंति झत्ति जेणं तं तवपयमेस बंदामि // 1296 // / / 1293 / / यस्य तपसः प्रसादेन ध्रुवं-निश्चितं आमषिधि प्रमुखा नानाविधा-अनेकमकारा लब्धयो भवन्तिउत्पद्यन्ते तत्तपः पदमेषोऽहं वन्दे // 1294 // कल्पतरो:- कल्पवृक्षस्य इव यस्य तपस ईदृशः सुरवराणां नरवराणां च ऋदयः-सम्पदः कुसुमानि-पुष्पाणि सन्ति, च पुनः शि-मोक्षं फलं वर्तते, तत्तपः पदमेषोऽहं वन्दे // 1295|| अत्यन्तं असाध्यानि-साधयितुमशक्यानि सर्वाणि लोकानां कार्याणि येन तपसा लीलयाऽपि-हेलया एव झटिति-शीघ्रं सिध्यन्ति तत्तपः पदमेषोऽहं वन्दे // 1296 // लोकेदविदुर्विकादिमङ्गल पदार्थानां साफ-समृहे यत्तपः प्रथमं मङ्गलं वर्ण्यते, तस्य भावमङ्गल 1294 - स्पष्टम् / 1295 - अत्र सम्पत्तिकुसुममोक्षफलदायकत्वेन तपसि कल्पवृक्ष - सादृश्यवर्णनादुपमालङ्कारः / 1296 - स्पष्ठम् / &aa // 232 // Page #235 -------------------------------------------------------------------------- ________________ दहिदुब्वियाइ मंगल पयत्थसत्थंमि मंगलं पढमं / जं वन्निज्जा लोए तं तवपयमेस वंदामि // 1297 / / एवं च संथुणंतो सो जाओ नवपयेसु लीणमणो / तहकहवि जहा पिक्खा अप्पाणं तं मयं चेव // 1298 // एयमि समयकाले सहसा पुण्णं च आउयं तस्स / मरिऊणं सिरिपालो नवमे कप्पंमि संपत्सो // 1299 / / रूपत्वात , ततपः पदमेषोऽहं वन्दे-स्तवीमि / / 1297 // एवं अमुना प्रकारेण च संस्तुवन्-सम्यक् स्तुति कुर्वन् स श्रीपालः तथा कथमपि नवपदेषु लीनं लग्नं मनो यस्य स लीनमना जातः, तथा आत्मानं ( तन्मानं) दन्मयं-नवपदमयमेव प्रेक्षते-पश्यति / / 1298 // एतस्मिन् समयरुपे काले सहसा - अकस्मात् तस्यश्रीपालस्य आयुश्च पूर्ण, तदा श्रीपालो मृत्वा नवमे कल्पे-आनतदेवलोके सम्माप्तः // 1299 / / माता-कमलप्रभा च पुनः मदनमुन्दरीपमुखा राज्यः स्वायुपोऽवसानसमये शुभध्यानान्मृत्वा तत्रैव चनवमे देवलोके सुरवरा जाताः॥१३०० // ततः-तस्माद्देवलोका च्युत्वा इमे-सर्वेऽपि श्रीपालादि जीवा 1297 - 1298 - 1299 - स्पष्टानि / SEXI Page #236 -------------------------------------------------------------------------- ________________ वालकद्दा सिरिसिरित // 234 // माया य मयणसुंदरि पमुहाओ राणियाओ समयंमि। सुहझाणा मरिऊणं तत्थेव य सुखरा जाया // 1300 // ततो चविऊण इमे मणुअभवं पाविऊण कयधम्मा। होहिंति पुणो देवा एवं चत्तारि वाराओ // 1301 // सिरिपालभवाउ नवमे भवंमि संपाविऊण मणुय / खविऊण कम्मरासिं संपाविस्संति परमपयं / / 1302 // एवं भो मगहेमर ! कहियं सिरिपालनरवरचरितं / सिरिसिद्धचक्कमाहप्पसंजु चित्तचुज्जकरं // 1303 // मनुजभवं प्राप्य कृतोधर्मो यैस्ते कृतधर्माणः सन्तः पुनः देवा भविष्यन्ति, एवं चतुरो वारान् मनुष्या देवाश्च भविष्यन्ति // 1301 // श्रीपालभवानवमे भवे मनुजस्व-मनुष्यत्वं सम्माप्य कर्मणा राशि-समृहं क्षपयित्वा परमपदं-मोक्षं सम्पाप्स्यन्ति // 1302 // श्रीगौतमस्वामी श्रेणिक नृपं वक्ति 'भो मगधेश्वर' मगधाभिध १३००-अत्र कमलप्रभादीनां शुभध्यानता मृत्वा सुरवरत्वेनोत्पत्तिवर्णनात् स्त्रीणां पुण्वातिशय योगतः पुरुषत्व व्यज्यते / १३०१-वष्टम् / १३०५-कर्मराशिक्षपणं विनापरमपदस्थासम्भवित्वमनेन व्यज्यते / // 234 // Page #237 -------------------------------------------------------------------------- ________________ तं सोऊणं सेणियराओ नवपयसमुल्लसियभावो। पमणेइ 'अहह केरिसमेयाण पयाण माहप्पं / / 1304 // तो भणइ गणीनरवर ? पत्तं अरिहंत पयपसाएर्ण / देवपालेण रज्जं सकतं कत्तिएणावि // 1305 // सिद्धपयं झायंता के के सिवसंपयं न संपत्ता। सिरिपुंडरीयपंडवपउममुणिंदाइणो लोए // 1306 // देशस्वामिन् ! एवम्-अमुना प्रकारेग श्रीपालनाम्नो नरवरस्य-राज्ञः चरित्रं कथितं कीदृशं ? श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतं युक्तं, पुनः लोकानां चिनेषु चोद्यम्-आश्चर्य करोतीति चित्तचोधकरम् // 1303 // तत् श्रीपालचरित्रं श्रुत्वा श्रेणिकराजो नवपदेषु समुल्लसितो भावो यस्य स तथाभूतः सन् प्रकर्षण भणतिकथयति, 'अहहे ' ति आश्चर्य ! एतेषां पदानां कीदृशं माहात्म्यं वर्तते ?, अचिन्त्यमित्यर्थः // 1304 // ततः-तदनन्तरं गणोऽस्यास्तीति गणी-गणभृगौतमो भणति, हे नरवर-हे राजन् ! अर्हन्पदस्य प्रासादेन देवपालेन-श्रेष्ठि सेवकेन राज्यं प्राप्त, कार्तिकेन श्रेष्ठिनापि शक्रत्वम्-इन्द्रत्वं प्राप्तम् // 1305 // सिद्धपदं 1303 - चोद्यशब्दस्याश्वर्यकत्वं जिनशासनेऽतिप्रसिद्धम् / 1304 - अत्र “पयाण पयाण" इत्यत्रानुप्रासः / 1305 - स्पष्टम् / Page #238 -------------------------------------------------------------------------- ________________ वालकद्दा सिरिसिरि नाहियवायसमज्जिअपावभरोऽवि हु पएसिनरनाहो / // 233 // जं पावह सुररिद्धिं आयरियप्पयप्पसाओ सो // 1307 // लहुयंपि गुरुवइ आराहंतेहिं वयरमज्झायं / पत्तो सुसाहवाओ सीसेहिं सीहगिरीगुरुणो // 1308 // साहपविराहणया आराहणया य दुक्खसुक्खाई। रुप्पिणिरोहिणीजीवहिं किं नहु पत्ताइं गुरुयाइं // 1309 // ध्यायन्तो लोके श्रीपुण्डरीकपाण्डवपद्ममुनीन्द्रादयः के के शिवसम्पदं-मुक्तिसमृद्धिं न सम्माप्ताः ?, बहवः सम्पाप्ता इत्यर्थः, पद्मो-रामचन्द्रः॥ 1306 / / नास्तिकवादेन समर्जितः-सञ्चितः पापोत्कर्षों येन स तथाभूतोऽपि प्रदेशिनरनाथ:-प्रदेशिनामा नृपो यत् सुरऋद्धि-देवदि प्राप्नोति, सआचार्यपदस्य प्रसादः॥१३०७॥ गुरुणा-सिंहगिरिणा उपदिष्ट-निवेदितं लघुवयसमपि वज्ञ (जं)-वज्ञ (ज) नामकं उपाध्याय-वाचनाचार्य आराधयद्भि सुसाधुवादः सम्यविनीताः शिष्या इत्येवंरूपः प्राप्तः // 1308 // साधुपदस्य विराधनया आराद धनया च क्रमेण रुक्मिणीरोहिणीजीवाभ्यां गुरुकाणि-महान्ति दुःखानि सुखानि च किं न हि प्राप्तानि ?, 1306 - 1307 - 1308 स्पष्टानि / 1309 - रुक्मिणीरोहिण्यादिजीवानां सुखदुःखादौ साधु विराधनाsराधनादीनां करणतया कथनात् काव्यलिङ्गमलङ्कारः। 6 // 233 // Page #239 -------------------------------------------------------------------------- ________________ SARKARI देसणपयं विसुद्धं परिपालतीइ निच्चलमणाए / नारीइवि सुलसाए जिणराओ कुणइ सुपसंस // 1310 // नाणपयस्स विराहणफलंमि नाओ हवेहमासतुसो / आराहणा फलंमीआहरणं होइ सीलमह // 1311 // चारित्तपयं तह भावओ वि आराहियं सिवभवंमि / जेणं जंबुकुमारो जाओ कयजणचमुक्कारो // 1312 / / प्राप्तान्येवेत्यर्थ // 1309 // विशुद्ध-निर्मलं सम्यग्दर्शनपदं परि-सामस्त्येन पालयन्त्याः , पुनः निश्चलं मनो 4 यस्याः सा तथा तस्या नार्या अपि सुलसाया-नागपल्या जिनराजो-बर्द्धमानः सुतरां प्रशंसां करोति // 1310 // ज्ञानपदस्य विराधनाफले मापतुषः साधुआतो-दृष्टान्तो भवति, विद्यते आराधनाफले शीलवतीनाम सती आहरणं-दृष्टान्तो भवति // 1311 // शिवकुमारभवे भावतोऽपि चारित्रपदं तथा-तेन प्रकारेण आराधितं येन जम्बूकुमारो जातः कीदृशः -कृतो जनानां-लोकानां चमत्कारो येन स तथा // 1312 // वोरमत्यानृपराया तथा-तेन प्रकारेण कथमपि तपम्पदमाराधितं, यथा दमयन्त्या-नकनरेन्द्रपट्टराझ्या भवे तत्तपः 1310 - 131 - 112 - साष्टानि / Page #240 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 235 // वीरमईए तह कहवि तवपयमाराहियं सुरतरुव / जह दमयंतीइ भवे फलियं तं तारिसफलेहिं // 1313 // किं पहुणा मगहेसर ? एयाण पयाण भत्तिभावेणं / तं आगमेसि होहिसि तित्थयरो नत्थि संदेहो // 1314 // सम्हा एयाई पयाई चेव जिणसासणस्स सव्वस्सं / नाऊणं भो भविया? आराहह सुद्धभावेण // 1315 // सुरतरुरिव-कल्पवृक्ष इव तादृशैः फलैः फलितम् // 1313 // हे मगधेश्वर ! किंबहुना कथनेन ?, एतेषां पदानां भक्तिभावेन-भक्तिपरिणामेन त्वं आगमिष्यद्भवे तीर्थङ्करो भविष्यसि, अत्रार्थ नास्ति सन्देहः / / 1314 // तस्मात् एतानि पदान्येव जिनशासनस्य सर्वस्वं ज्ञात्वा भो भविका ! भो भव्या वा शुद्धभावेन यूयं आराधयत / / 1315 // एतानि च पदानि आराधयतां भव्यसत्वानां-भव्यजीवानां सदापि हु इति निश्चित मङ्गलकल्याणसमृद्धिवृद्धयो भवन्तु, मङ्गलं-विपदुपशमरूपं, कल्याण-सम्पदुत्कर्षरूपं, समृद्धिवृद्धयः-परिवारादिवृद्धिरूपा भवन्तु इत्यर्थः / / 1316 // एवं-अमुना प्रकारेण त्रिकालगोचरं-त्रिकालविषयं ज्ञानं यस्य स तथा, 1313 - स्पष्टम् / 1314 - तीर्थकरेण “नथिसंदेहो " इत्युक्त्या श्रेणिकस्य भाविनि जन्मनि तीर्थकृत्ववर्णनात्तस्य तीर्थङ्करीभावनिर्णयो व्यज्यते / 1315 - स्पष्टम् / *66+5 // 235 // Page #241 -------------------------------------------------------------------------- ________________ एयाइं च पयाई आराहंताण भव्वसत्ताणं। हंतु सयावि हु मंगलकल्लाणसमिद्धिविद्धीओ॥ 1316 // एवं तिकालगोअरनाणे सिरिगोयमंमि गणनोहे / कहिऊण ठिए सेणियराओ जा नमवि मुणिनाहं // 1317 // उडे। तओ हरिसियचित्तो ता तत्थ कोवि नरनाहं / विन्नवह देव ? बद्धाविज्जसि वोरागमेण तुमं // 1318 // तं मोऊणं सेणिअ नरनाहो पमुइओ सचित्तमि / रोमंच कवचिअतणू बद्धावणियं च से देह // 1319 / / तस्मिन् गौतमे गणनाथे-गणेश्वरे कथयित्वा स्थिते सति श्रेणिकराजो मुनिनाथं नत्वा यावत् // 1317 // ततः स्थानात् उत्तिष्ठति, तावत् हर्षितं चित्तं यस्य स तथाभूतः कोऽपि पुरुषः तत्र प्रदेशे नरनाथं-राजानं विज्ञपयति, 'हे देव' हे महाराज ! वीरस्य प्रभोरागमेन-अत्रागमनेन त्वं वर्धाप्यसे / / 1318 // तद्वचनं श्रुत्वा श्रेणिकनरनाथः स्वचित्ते प्रमुदितो-हर्षितः पुनः रोमाञ्चैः-रोमोद्गमैः कवचिता कवचयुक्ता तनुः-शरीरं यस्य स तथाभूतः सन् ' से ' ति तस्य-तस्मै इत्यर्थः, वर्धापनिकां ददाति-यथोचितं द्रव्यं ददातीत्यर्थः 1315 - 1316 - 1397 - 1318 - 1319 स्पष्टानि / Page #242 -------------------------------------------------------------------------- ________________ सिरिसिरि इत्थंतरंमि तियणभाणू सिरिवद्धमाणजिणनाहो / वालकद्दा // 23 // अइसयसिरिसणाहो समागओ तत्थ उज्जाणे // 1320 // देवेहिं समवसरणं रइअं अच्चंतसुंदरं सारं / सिरिवद्धमाणसामी उवविट्ठो तत्थ तिजयपहू // 1321 // गोयमपमुहेसु गणीसरेसु सक्काइऐसु देवेमु / सेणिअपमुह निवेसु अ तहिं निविड्रेस सव्वेसु // 1322 // | // 1319 // अत्रान्तरे-अस्मिन्नवसरे त्रिभुवनभानु:-त्रैलोक्यमर्यः श्रीवर्द्धमानजिननाथः अतिशयश्रिया-पाती हार्याधतिशयलक्ष्म्या सनाथः-सहितस्तत्रोद्याने समागतः // 1320 / / देवः अत्यन्तसुन्दरं सारं-प्रधान 8 समवसरणं रचितं, तत्र-तस्मिन् समवसरणे त्रिजगत्मभुः श्रीवर्द्धमानस्वामी उपविष्टः / / 1321 // गौतमप्रमुखेषु गणीश्वरेषु-गणभृद्वरेषु शक्रादिकेषु-सौधर्मेन्द्रादिषु देवेषु चः पुनः श्रेणिकप्रमुखेषु नृपेषु-राजसु सर्वेषु तत्र समवसरणे निविष्टेषु-उपविष्टेषु सत्सु // 1322 // श्रेणिकमुद्दिश्य-श्रेणिकनृपस्य नामोच्चारं कृत्वा प्रभुः| श्रीवद्धमानस्वामी प्रभणति-प्रकर्षेण कथयति, हे नरनाथ-हे राजन् ! इदं नवपदमाहात्म्यं तव चित्ते अतिगु-| 1320 - श्री वर्धमानजिननाथस्य त्रिभुवनभानुत्ववर्णनाद्पकमलकारः। 1321 - 1322 - 1323 स्पष्टानि / IP23 // 44वष्ट Page #243 -------------------------------------------------------------------------- ________________ सेणियमुहिस्स पढ़ पभणइ नरनाह ? तुज्ज चित्तंमि / नवपयमाहप्पमिणं अहगुरुयं कुणइ अच्छरियं / / 1323 // तं च इमेसि पयाणं कित्तियमित्तं इमं तए नायं / जं सव्वाण सुहाणं मूलं आराहणमिमेसि // 1324 // एयाराहणमूलं च पाणिणं केवलो सुहोभावो। सो होइ धुवं जीवाण निम्मलाप्पाण नन्नेसिं॥ 1325 // जेविय संझप्पवियप्पवज्जिया हुंति निम्मलप्पाणो। ते चेव नवपयाई नवसु पएसुं च ते चेव // 1326 // रुक-महत्तरं आश्चर्य करोति / / 1323 // एषां पदानां तच्च इदं माहात्म्यं त्वया कियन्मात्रं ज्ञातं ?, अल्पमेव ज्ञातमित्यर्थः, यद्-यस्मात्कारणात् एषां आराधनं सर्वेषां सुखानां मूलं वर्त्तते // 1324 // एतेषां पदानामाराधनस्य मूल-मूलकारणं प्राणिना केवल एकः शुभो भावोऽस्ति, स शुभो भावो ध्रुव-निश्चितं निमल आत्मा येषां ते निर्मलात्मानः तेषामेव जीवानां भवति, नान्येषां अशुद्धात्मनाम् // 1325 // येऽपि च सङ्कल्पविकल्पवर्जिताः-त्यक्तसांसारिकशुभाशुभवितर्का निर्मलात्मानो जीवाः ते एव नवपदानि सन्ति, चः पुनः नवसु 1324 –ससुखमूलं यदाराधनं तत् सर्वाशे न सर्वथा शातुमशक्यमितिभावः / 1325 - एतदाराधने शुभभावस्य, तत्र पुन निर्मलात्मत्वस्य कारणत्वात् काव्यलिङ्गद्वयम् 1326 - स्पष्टम् / Page #244 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि जं झापो पायंतो अरिहंतं रूवसुपयपिंडत्थं / // 237) अरिहंतपयमयं चिय अप्पं पिक्खेइ पच्चक्ख // 1327 // रूवाईअसहावो केवलसत्राण दंसणाणंदो। जो चेव य परमप्पा सो सिद्धप्पा न संदेहो // 1328 // पंचप्पत्थाणमयायरियमहामंतझाणलीलमणो। पंचविहायरमओ आयच्चि अ होइ आयरिओ // 1329 // का पदेषु ते एव जीवाः सन्ति / / 1326 / / अथोक्तमेवार्थमुपपादयति, यद्-यस्मात्कारणात ध्याता-ध्यानकर्ता / पुमान रूपसुपदपिण्डस्य-रूपस्थं पदस्थं पिण्डस्थं अहन्तं-परमात्मानं ध्यायन् प्रत्यक्षं-साक्षात् अर्हत्पदमयंअर्हत्पदस्वरूपमेव आत्मानं प्रेक्षते-पश्यति, तत्र रूपस्थं सर्वातिशयोपेतं समवसरणस्थं पदस्थ अहमित्यादिपावनपदस्थं पिण्डं-शरीरं तत्रतिष्ठतीति पिण्डस्यं पूर्व पिण्डस्थं ध्येयं, पश्चात् पदस्थ, ततो रूपस्थमिति क्रमः // 1327 // रूपं पौद्गलिकं, रूपं अतीतः अतिक्रान्तः स्वभावो यस्य स तथा, अत एव केवलाः-परिपूर्णाः सज्ज्ञानदर्शनानन्दा यस्य स तथाभूतो य एव परात्मा स सिद्धात्मा उच्यते, नात्र सन्देहः // 1328 // पञ्चप्रस्थानमयो यः आचार्यसम्बन्धी महामन्त्रः-प्रधानमंत्रस्तस्य ध्याने लीनं मनो यस्य स तथा, पुनः पञ्चविधो 1327 - 3398 पूर्वार्द्ध वृत्त्यनुप्रासः, उत्तरार्द्ध पुन छेकानुनासोऽलङ्कारः / 1329 अनुपासः // 237 // Page #245 -------------------------------------------------------------------------- ________________ महपाणज्झायदुवालसंगसुत्तत्थतदुभयरहस्सो। सज्झायतप्परप्पा एसप्पा चेव उघझाओ॥ 1330 // रयणत्तएण सिवपहसंसाहणसावहाणजोगतिगो। साह हवेह एसो अप्पुच्चिय निच्चमपमत्तो॥ 1331 // मोहस्म खओवसमा समसंवेगाइलक्खणं परमं / सुहपरिणाममयं नियमप्पाणं दसणं मुणह // 1332 // यः आचारः स प्रधानं यस्य सः तथाभूतः आत्मा एव आचार्यों भवति, पश्च प्रस्थानानि च विद्यापीठ सौभाग्यपीठ२ लक्ष्मीपीठ३ मन्त्रयोगराजपीठ४ सुमेरुपीठ५-नामानि, एषामर्थस्तु सूरिमन्त्रकल्पात् झेया, भावध्यानमालाप्रकरणे तु अन्यथा पञ्च प्रस्थानान्युक्तानि, तथाहि-अभयमस्थानं१ अकरणमस्थानं२ अहमिन्द्रप्रस्थानं३ तुल्यपस्थानं कल्पमस्थानं५ चेति, एषां पश्चानां स्वामिनः पञ्चपरमेष्ठिनः इत्यादि // 1329 / / | महामाणेन-ध्यानविशेषेण ध्यातं-चिन्तितं द्वादशाकानां सूत्रस्य अर्थस्य तदुभयस्य च रहस्य येन स तथा पुनः स्वाध्याये-वाचनादिपश्चपकारे तत्पर आत्मा यस्य स तथाभूत एव आत्मा एव उपाध्यायः // 1330 // रत्नत्रयेण-मानदर्शनचारित्ररूपेण शिवपथस्य-मोक्षमार्गस्य संसाधने-सम्यगाराधने सावधानं योगत्रिक-मनो 1330 - अत्र 'अप्परप्पा' पसप्पा' इत्यत्र द्वयोरपेक्षााँ छेकानुप्रासः, त्रयाणामपि विवक्षाया वृत्त्यनुप्रास पवेति पूर्वमावेदितं द्रष्टव्यम् / 1331 - वृत्त्यनुप्रासः / 1332 - छेकानुपासः / Page #246 -------------------------------------------------------------------------- ________________ वालकदा सिरिसिरि // 238 // नाणावरणस्स स्वओवसमेण जहट्ठियाण तत्ताणं / सुद्धावयोहरूवो अप्पुच्चिय वुच्चए नाणं / / 1333 / / सोलसकसायनवनोकसाय रहियंविसुद्धलेसागं / ससहावठिअं अप्पाणमेव जाणेह चारितं // 1334 / / इच्छानिरोहओ सुद्धसंवरो परिणओ अ समयाए / कम्माई निज्जरंतो तवोमओ चेव एसप्पा / / 1335 // वाकायरूपं यस्य स तथा, अत एव नित्यमममत्तः-प्रमादरहितः एव आत्मा एव साधुर्भवति // 1331 / / मोहस्य क्षयोपशमात् परमम् ' उत्कृष्टं शुभपरिणाममयं निजं ' स्वकीयम् आत्मानं दर्शनं-सम्यक्त्वं 'मुणत' जानीत, कीदृशं दर्शनं ?-शमसंवेगादीनि लक्षणानि यस्य तत्तथा / / 1332 / / ज्ञानावरणीयस्य कर्मणः क्षयोपशमेन यथास्थितानां-सद्भूतानां जीवादितत्त्वानां यः शुद्धः अवबोधो-ज्ञानं (रूपं-स्वरुपं) यस्य स तथाभूत आत्मा एव ज्ञानमुच्यते / / 1333 / / पोडश कषायाः क्रोधादय, नव नोकषाया हास्यादयः, तैः रहितं, अत एव विशुद्धा-निर्मला लेश्या यस्य स, तं विशुद्धलेश्याकं, ईदृशं स्वस्वभावस्थितं आत्मानमेव चारित्रं जानीत // 1334 // इच्छानिरोधतः-स्पृहानिरोधात् शुद्धः संवरो यस्य स तथा, चः पुनः समतया-समभावेन परि 1333 - 1334 - 1335 - स्पानि / | // 238 // Page #247 -------------------------------------------------------------------------- ________________ एवं च ठिए अप्पाणमेव नवपयमयं विआणित्ता। अप्पंमि चेव निच्चं लीणमणा होह भो भविया ? // 1336 // तं सोऊणं सिरिवीरभासियं सेणिओ नरवरिंदो। साणंदो सम्पत्तो निययावासं सुहावासं // 1337 / / / सिरिवीरजिणोऽवि हु दिणयरुव्व कुग्गहपहं निवारंतो। भवियकमलपडियोहं कुणमाणो विहरइ महीए // 1338 // णतो, अत एवं कर्माणि निर्जरयन् एष आत्मा एव तपः स्वरूपमस्येति तपोमयोऽस्ति // 1335 // एवं च-अमुना प्रकारेण स्थिते सति आत्मनमेव नवपदमयं विज्ञाय भो भन्या! आत्मनि-आत्मस्वरूपे की एव नित्यं लीनं-लग्नं मनो येषां ते लीनमनसो यूयं भवतः // 1336 // तत्-श्री महावीरस्वामीनो भाषितं 4 -वचनं श्रुत्वा श्रेणिको नरवरेन्द्रो-राजेन्द्रः सानन्दः सन् मुखस्यावासं-स्थानं निजकावासं-स्वकीयं गृहं | सम्पाप्तः // 1337 // श्रीवीरजिनोऽपि दिनकरः-सूर्य इव कुग्रहपथं-कदभिनिवेशमार्ग निवारयन् भव्यकमलानां पतिबोध-विकासं कुर्वाणो मह्यां-पृथिव्यां विचरति // 1338 // नवपदमाहात्म्यं सारं-श्रेष्ठं यस्यां सा नवपदमाहात्म्यसाराएषा श्रीपालनरवरेन्द्रस्य कथा नितराम्-अतिशयेन शृण्वतां तथा कथयतां भव्यानां कल्याणं 13 - आत्मस्वरूपलीनतायाम् मात्मनि नवपदमयत्वज्ञानस्य कारणतया कथनात् काव्यलिङ्गम् / 1337 - स्पष्टम् / 1338 - भविककमलप्रतिबोधनादवर्धमानतीर्थकरे सूर्यत्वं व्यज्यते / Page #248 -------------------------------------------------------------------------- ________________ वालकहा सिरिसिरि // 239 एसा नवपयमाहप्पसारसिरिपालनरवरिंदकहा। निसुणंतकहंताणं भवियाणं कुणउ कल्लाणं / / 1339 // सिरिवज्जसेणगणहरपट्टपहहेमतिलयसूरीणं / सीसेहिं रयणसेहरसूरीहिं इमा हु संकलिया // 1340 // . तस्सीस हेमचंदेण साहुणा विक्कमस्स वरिसंमि / च उदसअट्ठावीसे लिहिया गुरुभत्तिकलिएणं // 1341 // | करोतु // 1339 // श्रीवज्रसेनगणधराणां-श्रीवत्रसेनसूरीणां पट्टस्य प्रभवःस्वामिनो ये हेमतिलकसूरयस्तेषां शिष्यैः श्रीरत्नशेखरमूरिभिरियं श्रीपालकथा संकलिता-रचिता // 1340 // तच्छिष्यहेमचन्द्रेण साधुना विक्रमादित्यसम्बन्धिनि चतुर्दशशतोपर्यष्टाविंशतितमे वर्षे लिखिता, कीदृशेन-गुरोर्भक्तिगुरुभक्तिस्तया कलितो युक्तस्तेन / / 1341 // यावन्महीतले-पृथ्वीतले सागरः-समुद्रो मेरुश्च-कनकाचलो द्वावपि वर्तेते, तथा नमस्तले-आकाशे यावत् शशिसूरी-चन्द्रमूयौं वर्तेते तावदेषा श्रीपालनरेन्द्रकथा वाच्यमाना सती नन्दतु-समृद्धि लभताम् // 1342 // 6 // 239 // 1339 -वृत्यनुप्रासः। 1340 - 1341 स्पष्टे / Page #249 -------------------------------------------------------------------------- ________________ मायरमेरू जा महियलंमिना नहयलम्मि ससिसूरा। वति ताव नंदउ वाइज्जंता कहा एमा॥ 1342 // ग्रन्थप्रशस्ति SECRESSURESSHRECEMBER महाम्बानगरी रम्यो-पनगरे महीयसि / यशस्विनि विलेपार्ले सुसज्जोद्यानतामिते // 1 // वसुचन्द्रवियन्नेत्र-२०१८ मिते विक्रमवत्सरे / ग्रन्थोऽयं पूर्णतामाप-दापदुद्धारतत्परः // 2 // टिप्पण्या भानुचन्द्रेण विजयेन मनीषिणा / कलितो भानुचन्द्रीयानेहसायं विराजतु // 3 // इति शुभम् Page #250 -------------------------------------------------------------------------- ________________ सिरिसिरि // 24 // "Parammar बालकदा * **** // 24 //