________________ तेसु सव्वेसु लद्धेसु, दुल्लहो गुरुसंगमो। जं सया सव्वखित्तेसु, पाविजंति न साहुणो // 1079 // महंतणं च पुन्नणं, जाएवि गुरुसंगमे। आलस्साईहिं रुद्धाणं, दुल्लहं गुरुदंसणं // 1080 // कहं कहंपि जीवाणं, जाएऽवि गुरुदंसणे / बुग्गाहियाण धुत्तेहिं, दुल्लहं पज्जुवासणं // 1081 // रोगिणस्तथाऽकाले मृता दृश्यन्ते // 1078 // तेषु रूपादिषु सर्वेषु लब्धेष्वपि गुरुसङ्गमः-सद्गुरोः सङ्गो दुर्लभः, यद्-यस्मात्कारणात् सर्वक्षेत्रषु सदा साधवो न प्राप्यन्ते // 1079 // कदाचित् महता पुण्येन च गुरुसङ्गमे जातेऽपि आलस्यादिभिःत्रयोदशतस्कर रुद्धानां प्राणिनां गुरुदर्शनं दुर्लभं, ते चामी "आलस्समोहवन्ना थंभा कोहा पमाय किवणत्ता / भयसोगा अन्नाणा, वक्खेव कुऊहला रमणा ॥१॥"॥इति॥१०८० / / जीवानां कथंकथमपि-केन केनापि प्रकारेण गुरुदर्शने जातेऽपि धूय॒ग्राहितानांभ्रान्तचित्तीकृतानां पर्युपासनं-गुरुसेवनं दुर्लभम् // 1081 // १०८०-अत्र गुरुसंगमे महतः पुण्यस्य, गुरुदर्शनदुर्लभत्वे चाऽऽलस्यादि रुद्धत्वस्य कारणतया कथनात् काव्यलिङ्गम् / १०८१-स्पष्टम् /