SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि 1 194 // RECENTER लद्धंमि माणुसे जम्मे, दुल्लहं खित्तमारि। जं दीसंति इहाणेगे, मिच्छा भिल्ला पुलिंदया // 1076 // आरिएसु अ खित्तेसु, दुल्लहं कुलमुत्तमं / जं वाहसुणियाईणं, कुले जायाण को गुणो?॥१०७७॥ कुले लद्धेऽवि दुल्लंभ, रूवमारुग्गमाउअं / विगला वाहिआऽकालमया दीसंति जं जणा // 1078 // जन्मनि लब्धे सति आय क्षेत्रं दुर्लभं यद-यस्मात्कारणात् इह भरते अनार्यक्षेत्रेषु अनेके-बहवो म्लेच्छा भिल्लाः पुलिन्दाश्च म्लेच्छभेदा एव दृश्यन्ते-विलोक्यन्ते // 1076 / / आर्येषु च क्षेत्रेषु उत्तम कुलं दुर्लभं यद्-यस्मात्कारणात् व्याधसौनिकादीनां-लुब्धकखटिकादीनां कुलेषु जातानां-उत्पन्नानां को गुणः ?, न कोऽपीत्यर्थः // 1077 / / कुले लब्धेऽपि रूप-परिपूर्णेन्द्रियपञ्चकं तथा आरोग्य-नीरोगता तथा आयुष्कं-महदायुः एतत्त्रय दुर्लभम् , यद्-यस्मात्कारणात् जना-उत्तमकुलोद्भवा अपि बहवो लोका विकला-दूषितेन्द्रियास्तथा व्याधिता १०७६-मानुष्यके लब्धेऽपि आर्यक्षेत्रस्य दुर्लभत्वे उत्तरार्द्धप्रतिपाद्यस्य हेतुतया प्रतिपादनात् काव्यलिङ्गम्। १०७७-स्पष्टम् / १०७८-अत्र कुले लब्धेऽपि सौन्दर्यारोग्यायुष्यस्य माहात्म्यं प्रति उत्तरार्द्धप्रतिपाद्यस्य हेतुतया कथनात् काव्यलिङ्गम् / // 194 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy