SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ EPS- S ERISPECIPECARRH तिपयाहिणित्तु सम्मं तं मुणिनाहं नमित्तु नरनाहो। पुरओ अ संनिविट्ठो सपरिवारो अ विणयपरो // 1073 // सोऽवि सिरिअजिअसेणो मुणिराओ रायरोसपरिमुक्को / करुणिकपरो परमं धम्मसरूवं कहइ एवं // 1074 / / भो भो भब्बा ! भवोहंमि, दुल्लहो माणुसो भवो। चुल्लगाईहिं नाएहिं, आगमंमि विआहिओ // 1075 // लस्तं-मुनिनाथं त्रिः प्रदक्षिणीकृत्य पुनः सम्यग् नत्वा-प्रणम्य पुरतः-अग्रतश्च संनिविष्टः, कीदृशो नरनाथः? सपरिवारः-परिवारसहितश्च पुनर्विनयपरः // 1073 // सः श्रीअजितसेनोऽपि मुनिराजो रागरोषपरिमुक्तो रागद्वेषाभ्यां समन्ताद्रहितः, पुनः करुणा परा-प्रकृष्टा यस्य स तथाभूतः सन् एवं-वक्ष्यमाणप्रकारेण परमं-प्रधानं धर्मस्य स्वरूपं कथयति // 1074 // भो ! भो ! भव्या भवौधे-भवसमूहे मानुषो मनुष्यसम्बन्धो भवो-जन्म आगमे-सिद्धान्ते चुल्लकादिभिः चुल्लगपासगधन्ने इत्यादिभितिः-दृष्टान्तैः दुर्लभो-दुष्प्रापो व्याख्यात-उक्तः // 1075 // कदाचित् मानुषे १०७३–स्पष्टम् / १०७४-धर्मस्वरूपकथने रानौं रागद्वेषरहितत्वस्य करुणापरत्वस्य हेतुतया कथनात् काव्यलिङ्गम् / 1075 स्पष्टम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy