________________ %*%*XHOSA SEXROR एवं सिरिपालनिवस्स सिद्धचक्कच्चणं कुणंतस्स / अधपंचमवरिसेहिं जा पुन्नं तं तवोकम्मं // 1180 // तत्तो रन्ना निअरजलच्छिवित्थारगरुअसत्तीए / गुरुभत्तीए कारिउभारद्धं तस्स उज्जमणं // 1181 // कत्थवि विच्छिन्ने जिणहरंमि काउंतिवेइअं पीढं / विच्छिण्हं वरकुहिमधवलं नवरंगकयचित्तं // 1182 // द्रव्यभावभक्त्या आराधयन् नित्यं-निरन्तरमपि श्रीसिद्धचक्रमर्चयति-पूजयति // 1179 // एवं-अमना प्रकारेण सिद्धचक्रस्य अर्चनं-पूजनं कुर्वतः श्रीपालनृपस्य अर्द्धपश्चमवर्षेः-साश्वतभिः संवत्मवित्तत्तपः-कर्म पूर्ण-पूर्णीभूतं, अधं पञ्चमं येषु तानि अर्द्धपश्चमानि 2 यानि वर्षाणि तैरिति विग्रहः // 1180 // ततः-तदनन्तरं राज्ञा-श्रीपालेन निजराज्यलक्ष्म्या यो विस्तारस्तेन या गुरुका-महती शक्तिस्तया पुनर्गुा -महत्या भक्त्या तस्य तपस उद्यापनं कारयितुमारब्धम् // 1181 / / कुत्रापि विस्तीर्ण जिनगृहे तिस्रो ११८०-अत्र 'सिद्धचक्कच्चणं' इति सिद्धचक्रार्चन शब्दे 'सर्वत्र लवरामवन्द्रे' इत्यनेन उपर्यधोवर्तिनो रेफनयस्य लोपे कृते अनादौ शेषादेशयो द्वित्वम् / 2 / 89 // इत्यनेन ककारस्य चकारस्य च तित्वे इस्वः संयोगे इत्यनेन ककारोत्तराकारस्य हुस्वत्वेऽनुसन्धेयम् / १९८१-१९८२-स्पष्टे /