SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ वालकहा सिसिसिरि // 211 // STERRACRORESORRE वयनिअमपालणणं विरहकपराण भत्तिकरणेणं। : जइधम्मणुरागेणं चारित्ताराहणं कुणइ // 1177 // आसंसाइविरहिअं बाहिरम्भितरं तवोकम्मं / जहसत्तीइ कुणंतो सुद्धतवाराहणं कुणइ // 1178 // एमेयाई उत्तमपयाई सो दवभावभत्तीए / आराहतो सिरिसिद्धचक्कमच्चेइ निच्चंपि // 1179 // करोति // 1176 // व्रतानां-अणुव्रतानां नियमानां-अभिग्रहादीनां पालनेन तथा विरतिः-सावधव्यापारनिवृत्तिः सा एव एका परा-प्रकृष्टा येषां ते तेषां विरत्येकपराणां साध्वादीनां भक्तिकरणेन तथा यतिधर्मेदशविधसाधुधर्मेऽनुरागेण चारित्रपदस्याराधनां करोति // 1177 // आशंसा-इहपरभवसुखादिवाञ्छा तया विशेषेण रहित बाह्य उपवासादि आभ्यन्तरं च प्रायश्चित्तादि तपःकम यथाशक्ति-स्वशक्त्यनुसारेण कुर्वन् शुद्धतपसो-निर्मलतपस आराधनां करोति / / 1178 // एवं-अमुना प्रकारेण स श्रीपाल एतानि उत्तमपदानि ११७७-वृत्त्यनुप्रासः / ११७८-बायाभ्यन्तरे उभयस्मिन्नपि तपसि आशंसा विरहितत्वमत्यन्तमपेक्षणीयं व्यज्यते / ११७९-अत्र 'दब्वभावभतीए' इत्युक्त्वा द्रव्यपूजाया अपि माहात्म्यं दर्शितं भवति प्रत्युत द्रव्यशब्दस्य प्राथम्येनोपादानात् तत्पूजाया अधिकं माहात्म्यं व्यज्यते / // 211 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy