SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ *****SHAMKUXXX अभिगमणवंदणनमंसणेहिं असणाइवसहिदाणेहिं / वेआवच्चाईहि अ साहुपयाराहणं कुणई // 1174 // रहजत्ताकरणेणं सुतित्यजत्ताहिं संघपूआहिं। सासणपभावणाहिं सुदंसणाराहणं कुणइ॥ 1175 // सिद्धंतसत्यपुत्थयकारावणरक्खणचणाईहिं। सज्झायभावणाइहिं नाणपयाराहणं कुणइ // 1176 // स्थानाशनवसनादि-निवासस्थानभोजनवस्त्रादि पूरयन् द्रव्यभावभेदतो द्विविधा भक्तिं कुर्वन् उपाध्यायपदाराधनां करोति // 1173 // अभिगमनं -सम्मुखगमनं वन्दनं-स्तुतिः नमस्यन-नमस्कारकरणं तैस्तथा अशनादीनां वसतेश्च दानश्च पुनर्वैयावृत्यादिभिः साधुपदाराधनां करोति // 1174 // रथयात्राकरणेन सतीर्थयात्रादिभिः पुनः सङ्घपूजाभिस्तथा शासनस्य प्रभावनाभिः सुदर्शनं-सम्यग्दर्शनं तस्याराधनां करोति // 1175 // सिद्धान्तशास्त्राणां ये पुस्तकास्तेषां कारणं-निर्मापणं पुनर्यलतो रक्षणं तथाऽर्चनं-धूपचन्दनवस्त्रादिभिः | पूजनं इत्यादिस्तथा स्वाध्यायन-वाचनादिपञ्चप्रकारेण तथा भावनाभि नस्वरूपचिन्तनरूपाभिर्ज्ञानपदस्याराधनां ११७४-११७५-स्पष्टे / / ११७६-अत्र. 'सत्थपुत्थय' इत्यत्र त्थशब्दस्यासकृदावृत्त्या छेकानुप्रासः /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy