SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 210 // सिद्धाणवि पडिमाणं कारावणपूअणापणामेहिं / लग्गयमणझाणेणं सिद्धपयाराहणं कुणइ // 1171 // भत्तियहुमाणवंदणवेआवच्चाइकज्जमुज्जुत्तो। सुस्सूसणविहिनिउणो आयरिआराहणं कुणइ // 1172 // ठाणासणवसणाई पढंतपादतपाण पूरंतो। दुविहभतिं कुणंतो उवझायाराहणं कुणइ // 1173 // सिद्धानामपि याः प्रतिमाः तासां कारणं-निर्मापणं पूजना-अर्चना प्रणामो-नमस्कारस्तैस्तथा तद्गतेन- | 4 तेषु सिद्धेषु प्राप्तेन मनसा यत् ध्यानं तेन सिद्धपदस्याराधनां करोति // 1171 // भक्तिः-मनसि निर्भरा प्रीतिबहुमानो-बाह्यप्रतिपत्तिर्वन्दनवैयावृत्ये प्रसिद्धे इत्यादिकार्येषु युक्त-उद्यतस्तथा शुश्रषणस्य-सेवनस्य यो विधिस्तत्र निपुणो-दक्ष एवम्भूतः सन् आचार्यपदाराधनां करोति // 1172 // पठतां पाठयतां च साध्वादीनां ११७१–णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः।। ११७२–'कज्जमुज्जुत्तो' इत्यंशे छेकानुप्रासः, णकास्यासकृदावृत्त्या वृत्त्यनुप्रासोऽपि / ११७३-अत्र 'ठाणासणवसणाइ' 'पढंत पाढंतयाणं' किञ्चित् स्वरकृतवैषम्येऽपि / अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्' इति साहित्यदर्पणप्रमाणेन तस्या गणनात् 'पविनः पावनः' इति तदुदाहरणप्रमाणेनालङ्कारताऽनुसन्धेया। // 210 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy