________________ छक्खंडाण मखडं रज्जसिरिं चइ अचक्कवट्टीहिं। जं सम्म पडिवन्नं तं चारित्तं जए जयह // 1285 // जं पडिवन्ना दमगाइणोऽवि जीवा हवंति तियलोए। सयलजणपूयणिज्जा तं चारित्तं जए जयह // 1286 // जं पालेताण मुणीसराण पाए णमंति साणंदा / देविंददाणविंदा तं चारित्तं जए जय // 1287 // उपदिष्टं अन्येभ्यो दत्तं च तच्चरित्रं जगति जयति ॥१२८४||चक्रवर्तिभिः अखण्डां षण्णां खण्डानां राज्यश्रियं मा राज्यलक्ष्मी त्यक्त्वा यच्चारित्रं सम्यक पतिपन्नं-अङ्गीकृतं, तच्चारित्रं जगति जयति // 1285 // X यच्चारित्रं प्रतिपन्न-अङ्गीकृतवन्तो द्रमकादयो-रङ्कादयोऽपि जीवावलोक्ये सकल जनाना-सर्वलोकानां पूजनीया भवन्ति तच्चारित्रं जगति जयति // 1286 / यच्चारित्रं-पालयतां मुनीश्वराणां पादान्-चरणान् IPI देवेन्द्रदानवेन्द्राः-मुरासुरेन्द्राः सानन्दाः-सहर्षाः सन्तो नमन्ति तच्चारित्रं जगति जयति // 1287 ॥च 1285- अखण्डपखण्ड राज्यलक्ष्मी त्यक्त्वाऽपि चक्रवर्तिभिः प्रतिपन्नत्वोच्चरित्रस्थ लोकोत्तरमहत्त्वं वणितं भवति। १२८६-रकादिजीवानां सर्व लोकपूजनायत्वे चारित्रस्य कारणतया प्रतिपादनात् कालिङ्ग. मलकारः। 1287 - स्पष्टम् /