________________ सिरिसिरि // 134 // 3** A NSAS तो पुच्छइ नरनाहो कुमरं भो! निअकुलं पयासे। ईसि हसिऊण कुमरो भणइ अहो तुज्झ छेअत्तं // 725 // अहवा नरवर ! तुमए एयं अक्खाणयं कयं सच / पाऊण पाणियं किर पच्छा पुच्छिज्जए गेहं // 726 // सिन्नं करेह सन्जं जं मा हत्था कुलं पपासंति / जीहाए जं कुलवन्नणंति लज्जाकरं एयं // 727 // मातङ्गः चण्डालो भवति // 724 // ततो नरनाथो-राजा कुमारं पृच्छति, भो कुमार ! निजकुलं प्रकटीकुरु, तदा कुमार ईषत् हसित्वा भणति, अहो तब छेकत्वं-अतिनिपुणत्वं यतः पूर्व स्वपुत्रीं दत्त्वा पश्चात्कुलं पृच्छसीतिभावः // 725 // अथवा हे नरवर-हे राजन् ! त्वया एतत् आख्यानकं-लौकिककथनं सत्यं कृतं, एतत्किमित्याह-पानीयं पीत्वा किल पश्चाद् गृहं पृच्छ्यते-कस्येदं गृहमिति // 726 // यदि मम कुलश्रवणेच्छा भवेत्तर्हि एतत्कर्त्तव्यं किमित्या स्वकीय सैन्य-कटकं सजं कुरु यन्मम हस्तौ कुलं प्रकाशयतः, यत्स्वजिह्वया ७२५-अत्र स्वपुत्री दत्त्वा पश्चात् कुलं पृच्छसो-त्युक्त्या राज्ञाऽविचारित कार्यकरित्नेन हासो व्यज्यते / ७२६-अत्र पानीयं पीत्वा पश्चाद् गृहपृच्छेच कन्यादत्वा कुलपृच्छेति वाक्यार्थस्योपमायां पर्यवसानान्नि दर्शनालङ्कारः / ७२७–स्पष्टम् / // 34 //