________________ अहवा पवहणमज्झद्विआउ जा संति दुन्नि नारोओ। आणाविऊण ताओ पुच्छेह कुलंपि जह कज्ज // 728 // तो विम्हिओ अ राया आणाविअ धवलसत्यवाहंपि / पुच्छइ कहेसु किं संति पवहणे दुन्नि नारीओ? // 729 / धवलोवि हु कालमुहो जा जाओ ताव नरवरिंदेणं / नारीण आणणत्थं पहाणपुरिसा समाइट्टा // 730 // कुलवर्णनं तदेतत् लज्जाकरमिति // 727 // अथवा प्रवद्दणस्य-पोतस्य मध्ये स्थिते ये द्वे नार्या-स्त्रियौ स्तः ते स्त्रियौ इह आनाय्य यदि युष्माकं कार्य तर्हि कुलमपि पृच्छत / / 728 // ___ ततश्च राजा विस्मितः सन् धवलसार्थवाहमपि आनाय्य पृच्छति, हे श्रेष्ठिन् ! कथय किं प्रवहणे द्वे नायौँ स्तः? // 729 // एतन्नृपवचः श्रुत्वा धवलोऽपि यावत् कालं श्यामं मुखं यस्य स कालमुखो जातस्तावन्नरवरेन्द्रेण-राज्ञा नार्योरानयनार्थ प्रधानपुरुषाः समादिष्टा-आइप्ताः // 730 // ७२८-स्पष्टम् / ७२९-अत्र “संति इत्या रूपमबसेयम् , जस् सहिनस्य द्विशब्दस्य" दुवे दोण्णि वेण्णि च जरशसा 32120 // इत्यनेन दोणि इति रूप निष्पन्नमधि बाहुलकाण्णकारस्य नकारेण 'दान्नि' इति रूपमवसेयम् / ७३०-धवलस्य कालमुखत्वे विरोधे, थेष्ठिन इति समाधानात् विरोधाभासोऽलङ्कारः / LOCACE%सजा