________________ गाढयरं रुतुणं रन्ना नेमित्तिओ कुमारो अ। हणणत्थं आइट्ठा निययाणं जाव सुहडाणं // 722 // ता मयणमंजरीवि हु सुणिऊण समागया तहिं झत्ति / पभणइ ताय ! किमिअ अवियारियकजकरणंति ? 723 // आयारेणवि नज्जइ कुलंति लोएवि गिज्जए ताय ! / लोओत्तर आयारो किं एसो होइ मायंगो ? // 724 // // 721 // ततो गाढतरं-अत्यर्थ रुष्टेन राज्ञा नैमित्तिकः कुमारश्च निजकेभ्यः स्वकीयेभ्यः सुभटेभ्यो यावत् हननार्थ-मारणार्थ आदिष्टौ--आज्ञप्तौ // 722 // तावन्मदनमञ्जरी नृपपुत्रो अपि एतां वा श्रुत्वा झटितिशीघ्र तत्र प्रदेशे समागता, आगत्य च प्रकर्षेण भणति, हे तात !-हे पितः! किमिदं अविचारितस्य कार्यस्य करणं इति // 723 // पुनः किं भणतीत्याह-हे तात ! आचारेणापि कुलं ज्ञायते इति लोकेऽपि गीयते-कथ्यते, 'आचारः कुलमाख्यातीति वचनात् लोकेभ्य उत्तर-उपरिवर्ती प्रवरो वा आचारो यस्य स एवंविध एप कुमारः किं ७२२-राशा महामातझगाधिपतिशब्दार्थमबुध्यैव हननादेशदानात् क्रोधातिशयो व्यज्यते / 723- स्पष्टम् / ७२४-अत्र लोकोत्तराचारस्य मातमत्वबाघकतया समुपन्यस्तमिति सहृदयराकलनीयम् /