________________ वालकहा सिरिसिरि // 133 // +RA% R राया चिंतेइ मणे हीही विद्यालिअं कुलं मज्झ / एएणं पावेणं तो एसो झत्ति हतब्बो // 719 / / नेमित्तिओ अ बंधाविऊण आणाविओ नरवरेणं / भणिओ रे दुह ! इमो मायंगो कीस नो कहिओ ? // 720 // नेमित्तिओवि पभणइ नरवर ! एमो न होइ मातंगो। किंतु महामायंगाहिवई होही न संदेहो // 721 // राजा मनसि चिन्तयति, हीही इति खेदे एतेन पापेन दुष्टेन मम कुलं विटालितं-सदोष कृतं, ततः-तस्मात्कारणात् एष पापो झटिति-शीघ्रं हन्तव्यो मायः // 719 // च पुनः नैमित्तिको नरवरेण-राज्ञा बन्धयित्वा आनायितः, आनाय्य च भणितः-रे दुष्ट! अयं मातङ्गो -डुम्बः कस्मान्न कथितः-कथं नोक्त इत्यर्थः // 720 // नैमित्तिकोऽपि प्रभणति, हे नरवर ! हे राजन् ! एष मातङ्गो न भवति, किन्तु महामातङ्गानां-महागजानां अधिपतिभविष्यति, अस्मिन्नर्थे सन्देहो नास्ति ७१९-हनने कुल दुपणस्य कारणातया कार्यालझाम् / ७२०-अत्र नेमित्तिकस्यापि बन्धं नीतस्य समानयनाद्राज्ञस्तदुपर्यपि क्रोधातिशयश्चेत् स्वतः कुमारस्योपरि तदीयः क्रोधः सहृदयेः केवलमनुमेय पव भवेत / ७२१-अत्र नैमित्तिकेनापि नैष मानः सम्भवति किन्तु निश्चय महामातगाधिपतिः सम्भाव्यत इति भन्या गजार्थकत्वेन समाधानात् विरोधाभास ध्वनिः /