SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ एगा भणेइ भत्तिज्जओऽसि अन्ना भणेइ भायाऽसि ! अबरा कहेइ मह देवरोऽसि पुन्नेग मिलिओऽसि // 716 // डुबो भणेइ सामिअ ! मह लहुभाया इमो गओ आसि / संपइ तुम्ह समीवे ठिओऽवि नो लक्खिओ सम्म / / 717 // एएण कारणेणं माणमिसेणं अणाविओ पासे / उपलक्खिओ अ सम्म बहुलक्खणलक्खिओ एसो // 718 // इह सम्प्राप्तः अस्मदग्रे कथय // 715 // एका डुम्बी भगति, मम भ्रातृव्योऽसि-भ्रातुः पुत्रोऽसि, अन्या डुम्बी भणति मम भ्रातासि, अपरा कथयति मम देवरोऽगि एण्येन मिलितोऽसि // 716 // अथ डुम्बो नृपसम्मुखं विलोक्य भणति, हे स्वामिन् ! अयं मम लघुभ्राता क्यापि गत आसीत् , सम्प्रति-अधुना युष्माकं समीपे स्थितोऽपि न सम्यक् उपलक्षितः / / 717 // एतेन कारणेन मानमिषेण-मानव्याजेन पार्श्वे आनायितः सम्यग् उपलक्षितश्च, हे स्वामिन् ! एप मद्माता बहुभिलक्षणैर्लक्षितो-युक्तोऽस्ति // 718 / / एतत् डुम्बवचनं श्रत्वा ७१६-अत्रैकस्यापि बहुशोऽनेकधोल्लेखात् उल्लेखालङ्कारः "बहुभियहुलोल्लेखादेकस्योल्लेख इष्यते" इति चन्द्रालोके तल्लक्षणात् / ७२७-स्पष्टम् / ७१८-मानव्याजेन समीगनयनस्योपलक्षणहेतुत्वात् काव्यलिङ्गम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy