SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 132 // वालकहा ताव सहसत्ति एगा बुड्ढी डुंबी कुमारकंठमि / लग्गइ धाविऊण पुत्तय पुत्तय कओ तंसि ? // 713 // कठविलग्गा पभणइ हा वच्छय ! कित्तियाउ कालाओ। मिलिओऽसि तुम अम्हं कत्थ य भमिओऽसि देसंमि // 714 // सुणिओऽसिं हसदीव पत्तो कुसलेण पवहणारूढो / तत्तो इह संपत्तो कह कहं पुत्तय ! कहेसु // 715 // वक्तीत्यर्थः, ततो राज्ञ आदेशेन-आज्ञया कुमार:-श्रीपालो यावत्ताम्बूलं ददाति // 712 // तावत्सहसेतितत्क्षणं एका वृद्धा डुम्बी धावित्वा कुमारस्य कण्ठे लगति, हे पुत्रक ! हे पुत्रक ! त्वमत्र कुतोऽसि-कुतः समागतोऽसि इति जल्पन्तीतिशेषः / / 713 // च पुनः कण्ठे विलग्ना प्रभणति, हा इतिखेदे हे वत्स! कियतः कालात् त्वमस्माकं मिलितोऽसि, च पुनः कुत्र देशे भ्रान्तोऽसि, 1 // 714 // हे पुत्र ! त्वं प्रवहणारूढः कुशलेन हंसद्वीपे प्राप्तोऽस्माभिः श्रुतोऽसि, ततः कथं कथं-केन केन प्रकारेण ७१३-अत्र “पुत्तय पुत्तय" इत्यनुकम्पार्थक कप्रत्ययनिष्पन्नपुत्रकशब्दस्यापि द्विरुक्त्या वास्तविक पुत्रत्वमभिव्यज्यते / ७१४--अत्र दुम्ब्याः कण्ठविलग्नत्वादेः श्रीपालस्य तदीयत्वज्ञापनार्थमवसेयम् / ७१५-अत्रोत्तराद्ध "तत्तो सपत्तो" इत्यंशे तो शब्दस्यासकृदावृत्या च्छेकानुप्रासः। RECAREENACSCGENCESCR75 // 132 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy