________________ पाणो भणेइ सामिअ ! सव्वत्याहं लहेमि बहुदाणं / किं तु न लहमि माणं ता तं मह देसु जइ तुटो // 710 // राया भणेइ माणं जस्साहं देमि तस्त तंबोलं। दावेमिमिणा जामाउएण पाणप्पिएणावि // 711 // दुबो सकुडंबोवि हु पभणइ सामिअ ! महापसाओत्ति / तो रायाएसेणं कुमरो जा देइ तंबोलं // 712 // तदा डुम्बो भणति, हे स्वामिन् ! अहं सर्वत्र बहुदानं लभे-प्राप्नोमि किंतु मान-सत्कारं कापि न लभे-न प्राप्नोमि तत्-तस्मात्कारणात् हे महाराज ! यदि त्वं तुष्टोऽसि तर्हि मह्यं तं मानं दत्स्व-देहीत्यर्थः 31 // 710 // राजा भणति, यस्मै अहं मानं ददामि तस्मै प्राणेभ्यः प्रियः प्राणप्रियंस्तेन प्राणप्रियेणापि अनेन जामात्रा ताम्बूलं दापयामि // 711 // तदा सकुटुम्बोऽपि डुम्बः प्रभणति, हे स्वामिन् ! महाप्रसाद इति एवं प्रकर्षण 710- स्टम् / ७११-अत्र जामातुः प्राणप्रियत्ववर्णनात् तत्करकमलतस्ताम्बूलमधिगतवतो जनस्यानुरजनीयस्य वैशियं व्यज्यते / ७१२-अत्र सकुडम्बोऽधीति पदमनुप्रासे कविसंरम्भद्योतनार्थम् अन्यथा किमप्यन्यदपि पदं कविना प्रयुज्यतेति छेकानुप्रासोऽलङ्कारः।