________________ ememocreen n सेसतिभवेहिं मणुएहिं जेहिं विहियारिहाइठाणेहिं / अज्जिज्जइ जिणगुत्तं ने अरिहंते पणिवयामि // 1218 // जे एगभवंतरिया रायकुले ऊत्तमे अवयरंति / महसुमिणसूइअगुणा ते अरिहंते पणिवयामि // 1219 // जेसिं जम्ममि महिमं दिसाकुमारीओ सुरवरिंदा य / कुव्वंति पहिट्ठमणा ते अरिहंते पणिक्यामि // 1220 // येषां ते पुनर्विहितानि-कृतानि सेवितानीतियावत् अहंदादिस्थानानि-विंशतिस्थानकानि यैस्ते तथा तैः, एवंभूतैयर्जिनगोत्रं-जिननामकर्म अज्यते-उपाय॑ते तान् अर्हतोऽहं प्रणिपतामि-नमस्कुर्वे // 1218 // ये एकभवान्तरिता उत्तमे गजकुले अवतरन्ति, कीदृशा ये ?-महास्वप्नश्चतुर्दशभिः सूचिता-ज्ञापिता गुणा येषां ते तथा तानहतः प्रणिपतामि-प्रणमामि ॥१२१९॥येषां जन्मनि महिमां महिमानं वा दिक्कुमार्यः षट्पञ्चाशत् सुरवरेन्द्राश्च चतुष्पष्टिः प्रहृष्ट-प्रकर्षण हर्षितं मनो ते प्रदृष्टमनसः सन्तः कुर्वन्ति, तानहतः प्रणि १२१८-स्पष्टम् / १२१९-अत्र "शुचीनां श्रीमतां गेहे योगभ्रटो हि जायते" इति भगवद्गीतावचनात् राजकुले जन्मेति न्यज्यते / / १२२०-स्पष्टम् / a