________________ बालकहा सिरिसिरि // 208 // एवं जं जेण जहा जारिस कम्मं कयं सुहं असुहं / तं तस्स तहा तारिसमुवढि मुणसु इत्य भवे // 1159 // तं सोऊणं सिरिपालनरवरो चिंतए सचित्तंमि / अहह अहो केरिसयं एअं भवनाडयसरूवं? // 1160 // पभइ अ म भयवं ! संपइ चरणस्स नत्थि सामत्थं / तो काऊण पसायं मह उचिअं दिसह करणिनं / / 1161 // वधिज्ञानं यस्य स तथाभूतः सोऽहं इह प्राप्तः // 1158 // एवं-अमुना प्रकारेण येन प्राणिना यत् शुभं अशुभं यादृशं कर्म यथा कृतं तस्य प्राणिनस्तत्तादृशं कर्म अत्र-अस्मिन् भवे तथा-तेन प्रकारेण उपस्थित-समीपस्थं मुण-जानीहि // 1159 // श्रीपालो नाम नरवगे-राजा तन्मुनिवचनं श्रुत्वा स्वचित्ते चिन्तयति-अहहेतिखेदे अहो इत्याश्चर्ये एतद्भवनाटकस्य स्वरूपं कीदृशं वर्तते ?, अतिषिमितिभावः // 1160 // च पुनः नृपः प्रभणति-कथयति, हे-भगवन् ! सम्प्रति-अधुना मे-मम चरणस्य-चारित्रस्य सामर्थ्य नास्ति, तत्-तस्मात्कारणात् प्रसादं कृत्वा ममोचित-मम योग्यं करणीय-कर्तव्य दिश-कथय // 1161 // ११५९–अनेन समुपसंहृतं विज्ञेयम् / ११६०-भवस्य नाटकत्वेन रूपणात् रूपकमलङ्कारः / ११६१-स्वकीयासामर्थ्यव्यञ्जनात् श्रीपालस्य शुद्धहृदयत्वं व्यज्यते / // 208 /