________________ तो भणइ मुणिवरिंदो नरवर ! जाणेसु निच्छयं एय। भोगफलकम्मवसओ इत्य भवे नत्थि तुह चरणं // 1162 // किंतु तुमं एआइं अरिहंताइ नवावि सुपयाई। आराहतो सम्मं नव सग्गंपि पाविहिसि // 1163 // तत्तोवि उत्तरुत्तरनरसुरसुक्खाई अणुहवंतो अ। नवमे भवंमि मुक्खं सासयसुक्खं धुवं लहसि // 1164 // ततो मुनिवरेन्द्रोभणति-हे नरवर ! एतं निश्चयं जानीष्व भोगः फलं येषां तानि भोगफलानि यानि कर्माणि R तेषां वशतोत्र-अस्मिन् भवे तव चरण-चारित्रं नास्ति // 1162 / / किन्तु त्वं एतानि अहंदादीनि नवापि | सुष्ठु शोभनानि पदानि सम्यक् आराधयन् नवमं स्वर्ग-आनताख्यमपि प्राप्स्यसि // ११६३॥च पुनः ततःतस्मादपि देवलोकात् उत्तरोत्तराणि-अधिकाधिकानि नरसुरसुखानि अनुभवन्-भुजानस्त्वं नवमे भवे ध्रुवंनिश्चितं मोक्ष लभसे-प्राप्स्यसीत्यर्थः, कीदृशं मोक्षं ?-शाश्वतं-नित्यं सौख्यं यत्र स तथा तं // 1164 // ११६२-स्पष्टम् / ११६३-नबमस्वर्गप्राप्तौ नवपदसम्यगाराधनस्य कारणत्वकथनात् काव्यलिङ्गमलङ्कारः। ११६४-स्पष्टम् /