________________ बालकहा सिरिसिरि // 209 // तं सोऊणं राया साणंदो निअगिहंमि संपत्तो। मुणिनाहोऽवि अ तत्तो पत्तो अन्नत्य विहरंतो // 1165 // सिरिपालोवि हु राया भत्तीए पिअयमाहिं संजुत्तो। पुबुत्तविहाणेणं आराहइ सिद्धवरचकं // 1166 // अह मयणमुंदरी भणह नाह ! जइआ तए कया पुदिव / सिरिसिद्धचक्कपूआ तइआ नो आसि भूरि धण // 1167 // तन्मुनिवचनं श्रुत्वा राजा श्रीपालः सानन्दः-आनन्दसहितः सन् निजगृहे सम्प्राप्तः, ततः-तदनन्तरं मुनिनाथो मुनीन्द्रोऽपि विचरन् अन्यत्र-अन्यस्मिन्नगरादौ प्राप्तः 1165 // | श्रीपालोऽपि राजा प्रियतमाभिः-नवराज्ञीभिः संयुक्तः-सहितो भक्त्या पूर्वोक्तविधानेन-पूर्वभणितविधिना सिद्धवरचक्रं आराधयति // 1166 // अथ मदनसुन्दरी नृपं भणति-हे नाथ ! यदा त्वया पूर्व श्रीसि द्धचक्रस्य पूजा कृता तदा भूरि-प्रचुरं धनं नो आसीत् // 1167 // इदानीं च-साम्प्रतं पुनयुष्माकं एषा 1165-1166 स्पष्टे। ११६७–अत्र मदनसुन्दर्याः सिद्धचक्रपूजायां यथेच्छधनव्ययेन करणीयायां परमभावोल्लासोऽभिव्यज्यते। // 209 / /