________________ सीहो य घायविहुरो पालित्ता मासमणसणं दिक्खं / जाओऽहमजिअसंणो बालते तुज्झ रजहरो // 1156 // तेण चिअ वरेण पद्धोऽहं राणएहिं एएहिं। पुवकयब्भासणं जाओ मे चरणपरिणामो॥ 1157 // सुहपरिणामेण मए जाई सरिऊण संजमो गहिओ। सोऽहं उप्पन्नावहिनाणो नरनाह ! इह पत्तो // 1158 // सिंहश्च नृपो घात:-प्रहारविधुरः-पीडितः सन् एकं मास यावत् अनशनां-अनशनयुक्तां दीक्षां पालित्वाऽहं अजितसेनो जातोऽस्मि, कीदृशोऽहं ?-बालत्वे तव राज्यहरः // 1156 // तेनैव वैरेण एतै राणाख्यः अहं बद्धो-निगडितः, पूर्व कृतो योऽभ्यासो-दीक्षाभ्यासस्तेन मे-मम चरणपरिणामः-नारित्रपरिणामो जातः // 1157 // मया शुभपरिणामेन जाति-पूर्वजन्म स्मृत्वा संयमो गृहीतः, हे नरनाथ !-हे राजन् ! उत्पन्नम ११५६-राजर्षेरस्यास्मिन् जन्मनि दीक्षासंस्कार प्रति प्राक्तनमासपर्यन्तदीक्षापालनसंस्कारस्य कारणत्वमनुसन्धेयम् / ११५७–चरणपरिणामे पूर्वकृताभ्यासस्य कारणत्वकथनात् काव्यलिङ्गम् / ११५८-स्पष्टम् /