SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ तओ दक्खा पढेइ-'तसु तिहुयण जण दासु', तओ पुत्तलओ भणेइअत्यि भवंतरसंचिउं पुण्ण समग्गल जासु / तसु बल तसु मइ तसु सिरिय तसु तिहुयणजण दासु // 867 // दळूण तं समस्सापूरणमइविम्हिया कुमारीवि / आणंदपुलइअंगी दरइ कुमारं तिजयसारं // 868 // समस्यापदं, ततः पुत्रको भणति, यस्य पुरुषस्य भवान्तरे सश्चितं समगलं-अत्यधिकं पुण्यमस्ति तस्य पुरुषस्य * बलं-पराक्रमो भवति, तस्यैव मतिः-बुद्धिः स्यात् , पुनस्तस्य श्रीः-लक्ष्मीः शोभा वा भवति, तथा तस्य त्रिभुवनजनो-जगत्त्रयलोकोदासः-अनुचरो भवति / / 867 // तत्समस्यापूरणं दृष्ट्वा निरीक्ष्य कुमारी अपि अतिविस्मिता-अतिशयेन आश्चर्य प्राप्तात एवानन्देनहर्षेण पुलकितं-रोमोद्गमयुक्तं अङ्गं यस्याः सा एवम्भूता सती कुमारं वृणोति. कीदृशं कुमारम् ?-त्रिजगति सारं 867- अत्र जन्मन्यस्मिन् प्राप्ते बलघुद्धिश्रीपरमैश्वर्यादी भवान्तरसञ्चितपुण्यस्य कारणतया कथनात् कालिङ्गमलङ्कारा। ८६८-अत्र "कुमार" तिजयसारं इत्यत्र वृत्यनुप्रासः, कुमार्या आनन्दपुलकिताङ्गत्वे समस्यापूरणदर्शनस्य कारणतया काव्यलिङ्गम्चालङ्कारौ /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy