SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि REORIA रायपमुहोऽवि लोओ भणइ अहो चुजमेगमयति / जं पूारज्जति मणोगयाउ एवं समस्साओ॥ 869 // जं च इमं सकरेणं पुत्तलयमुहेण पूरणं ताणं / तं लोउत्तरचरिअं कुमरस्स करेइ अच्छरिअं॥८७०॥ . राया नियधूयाए तीए पंचहिं सहीहिं सहियाए। कारेइ वित्थरेण पाणिग्गहणं कुमारणं // 871 // इत्थंतरंमि एगो भट्टो दटूण कुमरमाहप्पं / पभणेइ उच्चसई भो भो निसुणेह मह वयणं // 872 // सारभूतम् // 868 // राजप्रमुखोऽपि लोक इत्येवं भणति, अहो एकं एतत् चोयं-आश्चर्य, किमेतदित्याह-यत् परेषां मनोगताः समस्या एवम्उक्तप्रकारेण पूर्यन्ते // 869 // यच्च स्वकरेण-निजहस्तेन पुत्रकमुखेन इदं तासां समस्यानां पूरणं तत् कुमारस्य लोकोत्तरचरित-सर्वलोकेभ्यः प्रधान चरित्रं आश्चयं करोति--उत्पादयति // 870 // राजा पञ्चभिः सखीभिः सहिताया निजपुच्या विस्तारेण कुमारेण पाणिग्रहणं कारयति // 871 // अत्रान्तरेअस्मिन्नवसरे एको भट्टः कुमारस्य माहात्म्यं दृष्ट्वा उच्चः शब्दो यत्र कर्माणि तत् उच्चशब्दं यथा स्यात्तथा 81 ८६९-८७०-साष्टे / 8. - अत्रात्तगद्ध ण कारस्थ चनुरुपादानाद् वृत्त्यनुपासो लङ्कारः / ८७२-राष्टम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy