SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ******* ** कुलागपुरे नयरे अत्थि नरिंदो पुरंदरो नाम। तस्सत्थि पट्टदेवी विजयानामेण सुपसिद्धा // 873 // हरिविक्कमनरविक्कमहरिसिरिसेणाइसत्तपुत्ताणं / उवरिंमि अत्थि एगा पुत्ती जयसुंदरीनाम // 874 // तीए कलाकलाय रूवं सोहग्गलडहलायन्नं / दटूण भणइ राया को णु इमीए वरो जुग्गो ? // 875 // प्रभणति-प्रकर्षेण कथयति. किं भणतीत्याह-भो भो लोका ! मम वचनं शृणुत--आकर्णयत / / 872 // कुल्लागपुरे नगरे पुरेन्द्रो नाम नरेन्द्रो-राजाऽस्ति, तस्य राज्ञो विजयानाम्नी सुतरां-अतिशयेन प्रसिद्धा पट्टदेवी-पट्टराज्ञी अस्ति // 873 // हरिविक्रम१ नरविक्रमर हरिषेण३ श्रीषेण४ आदिसप्तपुत्राणामुपरि एका 18 जयसुन्दरीनाम पुत्री अस्ति // 874 // तस्याः कन्यायाः कलाकलापं-कलासमूहं पुनः रूपं-आकृति तथा ki सौभाग्येन 'लडहत्ति' सुन्दरं-लावण्यं दृष्ट्वा राजा भणति, नु इति वितर्केऽस्याः कन्याया योग्यो वरो-भर्ता ८७३-अत्र विजयेतिनाम विजयानामतेन तथा, विजयानामन् शब्दे " अन्त्यव्यजनस्य" 1.11 // इत्यनेन अन्त्यव्यञ्जनस्य नकारस्य लोपे अकागतविजयानामेति प्राकृतशब्दात्ततीयैकवचने रूपमिदमवसेयम् / ८७४-अत्र हरिविक्रमादिनामतः तेषां चतुर्णामपि प्रभावकं वीर्य गम्यते / ८७५-स्पष्टम् / * *
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy