SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सोहिज्जइ रणभूमी किंजइ पूआ य सयलसत्याणं / सुहडाणं च पसंसा किजइ भट्टेहिं उच्चसरं // 1021 // किज्जति भूहरीओ सुहडाणं चारुचंदणरसेण / पूरिज्जंति अ सिहरा चंपयकुसुमेहिं पवरेहिं // 1022 // वामपयतोडरेहिं दाहिणकरचारुवीरवलएहिं / वारणयचामरेहिं नजंति फुडं महासुहडा॥१०२३॥ ततो रणभूमिः-सङ्ग्रामभूमिका शोध्यते-प्रस्तरकण्टकाद्यपनयनेन शुद्धा क्रियते, च पुनः सकलशस्त्राणां पूजा क्रियते, च पुनः भट्टैः-भट्टलोकः उच्चः स्वरो यत्र कर्मणि तत् उच्चस्वरं यथा भवेत्तथा सुभटानां-योधानां प्रशंसा-श्लाघा क्रियते // 1021 // तथा सुभटानां चारु-सुन्दरं यच्चन्दनं तस्य रसेन भूहरीओत्ति-तिलक16 विशेषाः क्रियन्ते, च पुनः प्रवरैः-प्रधानैश्चम्पककुसुमैः-चम्पकपुष्पैः सुभटानां शिरस्सु शेषराणि पूर्यन्ते // 1022 // 5 वामपदे-वामचरणे टोडरैः-माल्यविशेषैस्तथा दक्षिणे करे चारुभिः-मनोहर्वीरवलयः-वीरत्वसूचकः कटकविशेषस्तथा वारणशब्देन आतपवारणमुच्यते आतपवारणे:-छत्रेः पुनश्चामरः स्फुट-प्रकटं महासुभटा ज्ञायन्ते // 1023 // तत्र सैन्यद्वये सुभटानां गणाः-समूहा गजवत् गर्जितं कुर्वन्तश्च पुनः सिंहनादं मुंचन्तः पुनर्नत्यन्तो १०२१-१०२२-१०२३-स्पष्टानि / *********** *
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy