________________ सिरिसिरि वालकहा गयगज्जिअं कुणंता सुहडगणा तत्थ सीहनायं च / मुच्चंता नञ्चता कुणंति वरवीरवरणीओ // 1024 // जणयपुरओवि नणयं कावि हु जणणी भणेइ वच्छ ! तए। तह कहवि जूझिअन्य जह तुह ताओ न संकेइ // 1025 // अन्ना भणेइ वच्छाहं वीरसुआ पिआ य वीरस्स। तह तुमए जइअव्वं होमि जहा वीरजणणीवि / / 1026 // नृत्यं कुर्वन्तो वरवीरवरणानि-परस्परं शस्त्रप्रहारयाचनानि कुर्वन्ति // 1024 // कापि जननी-माता जनकस्य पुरत:-अग्रतस्तनयं-पुत्र भणति-कथयति, हे वत्स ! त्वया तथा-तेन 4 प्रकारेण कथमपि योद्धव्यं-युद्धं कर्तव्यं यथा तव तात:-पिता न शङ्कते // 1025 // अन्या काचित् स्त्री है भणति, हे वत्स ! अहं वीरस्य-शूरस्य सुता-पुत्री अस्मि, च पुनः वीरस्य प्रिया-पत्नी अस्मि, अथ त्वया 2 तथा-तेन प्रकारेण यतितव्य-युद्धे यत्नः कार्यो यथा वीरस्य जनन्यपि भवामि // 1026 // सा एव नारी १०२४-अत्र 'मुच्चंता नच्चंता' 'वरवीर रमणीओ' इत्याद्यशे छेकवृत्त्यनुप्रासावलङ्कारौ। १०२५–अत्र पितुः समक्षं पुत्रं प्रति त्वया तथा योद्धव्यं यथा तव पिता न शङ्केत इत्यनेन यदि त्वं कदाचिदपि युद्धात् पलायिष्यसे तदा वीरस्तव पिता त्वामुदिश्य ममायमौरसो नवा, यद्ययमौरसः स्यात्तदा कथमपि युद्धान्न निवर्तेतेत्यादि व्यज्यते। १०२६–स्पष्टम् /