________________ धन्ना सच्चिअ नारी जीए जणओ पई अ पुत्तो अ। / वीरावययापयवीसमनिआ हुंति तिन्निवि // 1027 // कावि पइं पइ जंपइ महमोहो नाह ! नेव काययो / जीवंतस्स मयस्स व जं तुह पुडिं न मुंचिस्सं // 1028 // कावि हु हसेइ रमणं महनयणहओवि होसि भयभीओ। नाह ! तुमं विज्जुज्जलभल्लअघाए कहं सहसि ? / / 1029 // B स्त्री धन्याऽस्ति, यस्या जनकः१ पतिश्च२ पुत्रश्च३ त्रयोऽपि वीरावदातपदवीसमन्विता भवन्ति, वीर इत्येवंरूपा या अवदातपदवी-निर्मलपदवी तया समन्विता-युक्ता इति विग्रहः / / 1027 // कापि स्त्री पति-स्वभर्तारं प्रति जल्पति-वक्ति, हे नाथ-हे स्वामिन् ! मम मोहो नैव कर्तव्यः, यद्-यस्मात्कारणात् अहं तव जीवतो मृतस्य वा पृष्ठि न मोक्ष्यामि-त्यक्ष्यामि // 1028 // कापि स्त्री रमणं-भर्तारं हसति, हे नाथ ! त्वं मम नयनाभ्यां हतोऽपि भयभीतो भवसि, तर्हि विद्युदिव १०२७-युद्धान्निवर्तने सा पदवीमयि दुर्लभा भवेत् , सद्यो युद्धे त्वयि मृतेऽपि सा पदवी ममेप्टेति व्यज्यते / १०२८-पत्यौ मृते तदीयं मरणमपि व्यज्यतेएवञ्च रमणीमोहस्तस्य बाधको न भवेदितिभावः।। १०२९-युद्धमये समयेऽपि परिहासा स्तस्यामनसि किमपि भयं नास्तीति व्यज्यते, अथवा पुनरेतेन समागमो भविता नवेति चरमो हासो विधीयते, कुन्तेषु तडित्सादृश्यवर्णनादुपमालङ्कारः।