SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा इत्यंतरंमि उन्भडसुहडकयाडंबरं व असहंतो। सूरो फुरंततेओ संजाओ पुन्वदिसिभाए // 1030 // मिलिऊण तक्खणं चिअ अग्गिमसेणाइ उन्भडा सुहडा। मग्गणमसिक्रिखअंपि हु कुणंति पढमासिघायाणं // 1031 // खग्गाखग्गि सरासरि कुंताकुंतिप्पयडदडं च / जुज्झंता ते सुहडा संजाया एगमेगं च / / 1032 // तडिदिव उज्ज्वला ये भल्लयत्ति-कुन्तास्तेषां घातान्-प्रहारान् कथं सहसे-सहिष्यसे?॥ 1029 // अत्रान्तरे अस्मिन्नवसरे उद्भटा-उद्धता ये सुभटास्तैः कृतं आडम्बरं असहमान इव सूरः-सूर्यः पूर्वदिग्भागे-पूर्वस्यां दिशि स्फुरत्-सञ्चरतेजो यस्य स स्फुरत्तजाः सातः-उदित इत्यर्थः / / 1030 // तदा अग्रिमसेनयोः-पुरोवर्तिकटकयोः उद्भटाः सुभटास्तत्क्षणं-तत्काल एव परस्परं मिलित्वा प्रथम येऽसिघाताः-खड्गमहारास्तेषां असि शि)क्षितमपि मार्गणं-याचनां कुवन्ति // 1031 // खङ्गैः खङ्गैः प्रहत्य इदं युद्धं प्रवृत्तमिति खड्गाखड्गि, तथा शरैः शरैः प्रहृत्य इदं युद्धं प्रवृत्तमिति शराशरि, तथा कुन्तैः कुन्तैः प्रहत्य इद युद्धं प्रवृत्तमिति कुन्ताकुन्ति, च पुनः प्रचण्डा दण्डा यत्र कर्मणि तत्प्रचण्डदण्डं यथा स्यात्तथा युध्यमाना-युद्धं कुर्वाणास्ते सुभटा एकमेकं च सआता:सर्वेऽपि एकत्रीभूता इत्यर्थः // 1032 // 1030-1031 स्पष्टे / १०३२–अत्र 'खग्गाखग्गि' सरासरि कुंता कुंति इत्याद्यशे छेकानुप्रासः / शरैः शाप मार्गणं-याचना कुपतत्काल एव परस्पर संमत इत्यर्थः / /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy