SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 184 // वालकहा जं तं दूओऽसि दिओऽसि तण मुक्कोऽसि गच्छ जीवंतो। तुह सामिअहणणत्थं एसोऽहं आगओ सिग्धं // 1017 // दुओवि दुअं गंतुं सव्वं निअसामिणो निवेएइ। . तत्तो सो सिरिपालो भूवालो चल्लिओ सबलो // 1018 // चपाए सीमाए गंतृणावासिअं समग्गंपि। सिरिपालरायसिन्नं तडिणोतडउच्चभूमीए // 1019 // सो अजिअसेणराया सम्मुहो आविऊण तत्थेव / आवासिओ अ अभिमुहमहीइ सिन्नण संजुत्तो // 1020 // कारणेन मुक्तोऽसि जीवन् गच्छ, तव स्वामिनो हननार्थ-मारणार्थ एषोऽहं शीघ्र-झटिति आगतः॥ 1017 // | ततो दूतोऽपि शीघ्रं झटिति गत्वा सर्व वृत्तान्तं निजस्वामिने निवेदयति--कथयति, ततः--तदनन्तरं स श्रीपालो भूपालः सबल: सैन्यसहितश्चलितः // 1018 // चम्पाया नगाः सीमायां गत्वा समग्रं -समस्तमपि श्रीपालराजस्य सैन्यं-कटकं तटिन्यां-गङ्गानद्यास्तटे उच्चभूमौ आवासितम्-निवेशं कृतवत् // 1019 // च पुनः सः अजितसेनो राजापि सम्मुखं आगत्य तत्रैव गङ्गानद्यास्तटे एव अभिमुखमयां-सम्मुखभूमौ सैन्येन-निजकटकेन संयुक्तः-सहितः आवासितो-निवेशं कृतवान् // 1020 // १०१७-१०१८-स्पष्टे / १०१९-सैन्यस्योच्चभूमिस्थापनाद्युद्धकला प्रावीण्यं द्योत्यते / १०२०-स्पष्टम् / // 184 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy