________________ SARILALP निअया न केवि अम्हे तस्प्त न सो कोऽवि अम्ह निअओत्ति / सो अम्हाणं सत्तु अम्हेवि अ सत्तुणो तस्स // 1014 // जं जीवंतो मुको सो तइआ बालओत्ति करुणाए / तेणऽम्हे हीणयला सो बलिओ वनिओ तुमए // 1015 // निअजीविअस्स नाहं रुट्ठो रुट्ठो हु तस्स जमराया। जेणाहं निचिंतो सुत्तो सीहुव्व जग्गविओ॥ 1016 // वयं केऽपि तम्य -तब स्वामिनो निजकाः -स्वकीया नस्मः; स-तव स्वामी अस्माकं कोऽपि निजको नास्तीति, किन्तु स त्वत्स्वामी अस्माकं शत्रुरस्ति, वयमपि च तस्य शत्रवः स्मः // 1014 // स--तव स्वामी तदा-- तस्मिन्नवसरे बालकोऽस्तीति ज्ञात्वाःस्माभिः करुणया--अनुकम्पया यज्जीवन्मुक्तस्तेन कारणेन त्वया वयं हीनबला वर्णिताः, स निजस्वामी बलिको बलवान् वर्णितः॥१०१५॥ अहं निजजीवितस्योपरि न रुष्टोऽस्मि किन्तु हु इति निश्चितं तस्य -त्वत्स्वामिन उपरि यमराजो रुष्टोऽस्ति, येन त्वत्स्वामिना अहं निश्चिन्तः सुप्तः सिंह इव जागरितः॥१०१६ // यचं दूतोऽसि पुनर्द्विजोऽसि तेन १०१४-श्रीपालं प्रति आत्मीयत्वसम्बन्धमस्वीकृत्य केवलं प्रतिपक्षत्वस्थापनं राशोऽनौचित्यं व्यञ्जयति। १०१५-एतेन राज्ञस्तात्कालिकीमसफलतां प्रति पश्चात्तापो गम्यते / / १०१६-अत्र राक्षः स्वस्मिन् निश्चिन्तसुप्तसिंहसादृश्यवर्णनया क्रोधातिशयो व्यज्यते, उपमालङ्कारः। O RESEX