SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ESSSSSSSSSS तत्तुच्चिय जं भव्या पढ़ति पाढंति दिति निपुणंति। पूयंति लिहावंति अतं सन्नाणं मह पमाणं / / 1278 // जस्स बलेणं अज्जवि नज्जइ तियलोयगोयरवियारो। करगहियामलयं पिव तं सन्नाणं मह पमाणं // 1279 // जस्त पसाएण जणा हवंति लोयंमि पुच्छणिज्जाय / पूज्जा य वण्णणिज्जा तं मन्नाणं मह पमाणं // 1280 / / ले खयन्ति च तत् सत् ज्ञानं मम प्रमाणम् / / 1278 // यस्य श्रुतज्ञानस्य बलेन अद्यापि त्रैलोक्यगोचरःत्रिभुवन विषयो विचारः करे-हस्ततले गृहीतम्-आमलकं-आर्द्रामलकफलं इव ज्ञायते तत् सत् ज्ञानं मम प्रमाणम् / / 1279 // यस्य-श्रुतज्ञानस्य प्रसादेन जना-लोकाः लोके-लोकमध्ये प्रच्छनीयाः प्रष्टुं योग्या च पुनः पूज्या:-पूजनीयाः च पुनः वर्णनीया-वर्णयितुं योग्या भवन्ति तत् सज्ज्ञानं मम प्रमाणम् // 1280 // यच्चरित्रम् देशविरतिरूप च पुनः सर्वविरतिरुप अनुक्रमेण 'गृहिणां' गृहस्थानां यतीनां' साधूनां भवति, गृहिर्गा देशविरतिरुपं यतीनां सर्वपिरतिरुपमित्यर्थः, तचारित्रं जगति जयति, सर्वाकर्षण वर्तते इत्यर्थः // 1281 // 78-79-80 - स्पष्टानि
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy