SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 130 // वालकहा सो ताण गायणाणं जाव न चिंताउलो दियइ दाणं / ता ढुंबेणं पुट्टो रुटो किं देव ! अम्हुवरि // 701 // एगंते डुंबं पइ सो जंपइ देमि तुज्झ भूरिधणं / जइ इकं मह कजं करेसि केणवि उवाएणं // 702 // उंबोवि भणइ पढमं कहेह मह केरिसं तयं कजं / जेण मए जाणिजइ एयं सज्झं असझं वा // 703 / / स धवलश्चिन्तया आकुलः सन् यावत्तेभ्यो गायनेभ्यो दानं न ददाति तावत् डुम्बेन श्रेष्ठी पृष्टः-हे देवहे महाराज ! अस्माकं उपरि किं रुष्टोऽसि यद्दान न ददासीतिभावः // 701 // एतद् डुम्बवचनं श्रुत्वा स श्रेष्ठी एकान्ते डुम्बं प्रति जल्पति-कथयति, तुभ्यं भूरि-प्रचुरं धनं ददामि, यदि केनापि उपायेन एकं मम कार्य करोषि, एतद्धपलवचः श्रुत्वा / / 702 // दुम्बोऽपि भणति-कथयति, प्रथमं मह्यं कथय तत्कार्य कीदृशमस्ति, येन कथनेन मया ज्ञायते एतत्कार्य साध्यं असाध्य वा // 703 // तदा-धवलो भणति, योज्य नरवरस्य राज्ञो ७०१-अत्र "णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासः। “पुट्ठो रुट्ठो' इत्यत्र ठेति व्यजनसमुदयस्यासकृदावृत्त्या छेकानुप्रासश्च / ७०.-स्पष्टम् / ७०३-अत्र "साध्यमसाध्य वेत्यनुमत्वा" सद्यमसह्य वेति कथनेन दुम्पस्य कर्तव्याकर्तव्यविचारणा व्यज्यते / // 130 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy