SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ धवलो भणेइ जो नरवरस्स जामाउओ इमो अत्थि। जइ तं मारेसि तुमं ता तुह मुहमग्गियं देमि // 704 // डुबो भणेइ तं मारणंमि इक्कुत्थि एरिसोवाओ। जं अन्नायकुलं तं पयडिस्स एस इंबुत्ति // 705 // तत्तो राया जामाउअंपि तं जमगिहमि पसेहि। एव च कए नूणं होही तुह कजसिद्धीवि // 706 // जामाताऽस्ति, यदि ते नृपजामातरं त्वं मारयसि तत्-तर्हि तव मुखमागितं ददामि-तुभ्यं दानं ददामीत्यर्थः / // 704 // डुम्बो भणति, तस्य-नृपजामातुर्मारणे एक ईदृश उपायोऽस्ति, क इत्याह-यत्-यतो न ज्ञातं है। कुलं यस्य सोऽज्ञातकुलस्तं तथाविधं तं-नृपजामातरं एष डुंब इति प्रकटयिष्यामि // 705 // ततः-तदनन्तरं राजा तं जामातरमपि यमगृहे प्रेषयिष्यति, एवं च कृते सति नूनं-निश्चितं तव कार्यसिद्धिरपि भविष्यति // 706 // तेन मन्त्रेण-आलोचेन तुष्टः सन् धवलः कोटिमूल्यमपि निजकरस्य-स्वहस्तस्य ७०४-०५-स्पष्टे / ७०६-अत्र पूर्वार्द्धप्रतिपाद्यस्य यमगृहप्रेषणस्य धवलश्रेष्ठिकार्यसिद्धिहेतुतया कथनाद्वाक्यार्थहेतुकं काव्यलिकमलङ्कारः।
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy