SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ एसो सो सिरिपालो जाओ जामाउओ नरिंदस्स / गुरुओ ममावराहो कि होही तं न याणामि / / 698 // तहवि निअकज्जविसए धीरेण समुज्जमो न मुत्तव्यो / जं सम्ममुज्जमंताण पाणिणं संकए हु विही // 699 // एवं सो चिंतंतो जा पत्तो निययंमि उत्तारे। ता तत्थ गीअनिउणं दुबकुटुंबं च संपत्तं // 700 // | गुरुको-महानस्ति, अथ कि भविष्यति ? तन्न जानामि // 698 // तथापि धीरेण-बुद्धिमता निजकार्यविषये सं-सम्यक प्रकारेण उद्यमो न मोक्तव्यो-न त्याज्यो यद् -यस्मात्कारणात् सम्यक उद्यच्छद्भध- उद्यमवद्भयः प्राणिभ्यो हु इति-निश्चितं विधिः-देवोऽपि शङ्कते // 699 // स धवल एवं चिन्तयन् यावन्निजके--स्वकीये उत्तारे--निवेशस्थाने प्राप्तस्तावत्तत्र गीतेषु निपुणं-चतुरं गीतनिपुणं डुम्बानां कुटुम्बं च सम्प्राप्तम् // 700 // ६९८-अत्र श्रीपाले राजजामातृत्वं धवल भेष्टिभयकारणं व्यज्यते / ६९९-अत्र धवलस्य तथापि निजकार्यसमुद्यमत्यागाभावे उनराद्धं प्रतिपाद्यस्यार्थस्य कारणतया प्रतिपादनात् काव्यलिङ्ग वाक्याथहेतुकमवसेयम् / ७००-अत्र दुम्बकुटुम्बस्य गीतनिपुणत्वविशेषणं भाविकार्यसाधनाभिप्रेततया परिकरालकारः /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy