________________ KO वालकहा सिरिसिरि // 129 / / CHA** ठाऊण खणं नरवरसहाइ जा उढिओ धवलसिट्टी। पडिहाराओ पुच्छइ थइआइत्तो इमो को उ?॥ 695 // तेणे कहिओ सब्योऽवि तस्स कुमरस्स चरिअबुत्तंतो। तं सोऊगं सिट्ठी जाओ वजाहउव्व दुही 696 // चिंतेइ हिययमज्झे हीही विहिविलसिएण विसमेण / जं जं करेमि कज्जं तं तं मे होइ विवरीयं // 697 // // 694 // एवं चिन्तयित्वा धवलश्रेष्ठी क्षणं यावन्नरवरस्य राज्ञः सभायां स्थित्वा यावत् उत्थितस्तावदहिरागत्य प्रतीहारान्-द्वारपालान् पृच्छति, प्रतीहारं पृच्छतीत्यर्थः, किमित्याह-अयं 'थइयाइत्त'त्ति ताम्बूलदानाधिकारी कः पुरुषोऽस्ति // 695 // तेन प्रतीहारेण तस्य कुमारस्य सर्वोऽपि चरितवृत्तान्तः कथितः, तं वृत्तान्तं त्वा श्रेष्ठो वजाहत इव दुःखीजातः 696 / / ___ तदा स हृदयमध्ये चिन्तयति, हीही इतिखेदे विषमेण विधेः-देवस्य विलासेन यत् यत् कार्य करोमि तत्तत् मे--मम विपरीतं भवति // 697 // स एष श्रीपालो नरेन्द्रस्य--राज्ञो जामाता जातोऽस्ति, ममाऽपराधो ६९५--स्पष्टम् / ६९६--उत्प्रेक्षालङ्कारः। ६९७-अत्र धवलस्य तत्तत्प्रयत्नस्य विपरीतफलत्वेन विवित्रालङ्कारः, "विचित्रं तत्प्रयत्नश्चद्विपरीतः फलेच्छया" इति चन्द्रालोके तल्लक्षणम् / // 129 //