________________ रायावि सत्यवाहस्त तस्स दावेइ गुरुयवहुमागं / तंवोलं तेणं चिय सिरिपालेणं विसेसेणं / / 692 // सिरिपालकुमारेणं नाओ सिट्ठी स दिद्वमित्तोवि / सिट्ठी पुण सिरिपाल दट्टणं चिंतए एवं // 693 // धिद्धी किं सो एसो सिरिपालो धवलसिडिगो कालो। किंवा तेण सरिच्छो अन्नो पुरिसो इमो कोऽवि ? // 694 // राजाऽपि तस्मै सार्थवाहाय तेन श्रीपालेनव विशेषेण गुरुको महान् बहुमानो यत्र तद्गुरुकबहुमानं ताम्बूलं दापयति // 692 // श्रीपालकुमारेण स धवलश्रेष्ठी दृष्टमात्रोऽपि ज्ञात--उपलक्षितः, श्रेष्ठी पुनः श्रीपालं दृष्ट्वा एवं चिन्तयति, किं चिन्तयतीत्याह / / 693 / / धिग् विगस्तु. स एष किं श्रीपालोऽस्ति, कोशः श्रीपालः ?- धवलश्रष्टिनः कालः-कालतुल्यः, किंवा तेन-श्रीपालेन सदृक्षः-तुल्योऽयं कोऽपि अन्यः पुरुषोऽस्ति ६९२-पत्र पूर्वाद्ध "बाहस्स तस्स" इत्यत्र च्छे कानु पापः, उत्तराद्धं पुनर्णकारस्यासकृदावृत्या वृत्त्यनुपास एष / ६९३-स्पष्टम। 694 - अत्र कुमारस्य धवलधेष्ठिकालत्वेन वर्णनायकम् . स तत्सदृशोऽन्यो वेति सादृश्यमूलकसन्देहात् ससन्देहश्चाथालङ्कारीः, "पालो कालो" इत्यत्र वृत्त्यनुप्रासश्च /