SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तत्य ठिओ सिरिपालो कुमरो तियलुक्कसुंदरीसहिओ। पावइ परमाणंद जीवो जह भावणासहिओ // 840 // अन्नदिणे कोइ चरो रायसहाए समागओ भणइ / देवदलपट्टणंमी अत्थि नरिंदो धरापालो // 841 // तस्सुत्तमरायाणं पुत्तीओ राणियाउ चुलसीई। ताण मज्झंमि पढमा गुणमाला अस्थि सविवेया // 842 // तत्र-आवासे स्थितस्त्रैलोक्यसुन्दर्या सहितः श्रीपालः कुमारः परमं-उत्कृष्ट आनन्दं प्राप्नोति, कया / सहितः क इव ? भावनया-सदध्यवसायपरिणत्या सहितो जीवो यथा, यथाशब्द इवार्थे, यथा सद्भावनासहितो जीवः परमानन्दं प्राप्नोति // 840 // अन्यस्मिन् दिने कोऽपि चरो-हेरिको राजसभायां समागतो भणति-- देवदलनाम्नि पत्तने धरापालो नाम नरेन्द्रो--राजाऽस्ति // 841 // तस्य राज्ञ उत्तमराजानां पुत्र्यश्चतुरशीती राज्यः सन्ति, तासां मध्ये प्रथमा गुणमाला नाम राज्ञी अस्ति, कीदृशी ?--सविवेका-विवेकसहिता // 842 // ८४०-अत्र त्रैलोक्यसुन्दरीसहित कुमारे श्रीपाले परमानन्दप्राप्त्यात्मना साधम्र्येण भावनासहित जीवात्मसादृश्यवर्णनाद्विम्बप्रतिबिम्बभावहतसाधारणधर्मनिमित्तोपमालङ्कारः। ८४१-स्पष्टम् / ८४२-अत्र सविवेका इति विशेषणस्य सामिप्रायतया परिकरालङ्कारः, अनेकविशेषणोपन्यास पव परिकर इति नियमो नास्ति, श्लेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्ति विशेषसनावात् परिकरत्वोपपत्तः /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy