SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 153 // खुज्जेण तेण तह कहवि दसिओ विक्कमो रणे तत्थ / जह रंजिअचित्तेहिं सुरेहिं मुक्का कुसुमवुट्ठी / / 837 / / तं दणं सिरिवज्जसेणरायावि रंजिओ भणइ / जह पयडियं बलं तह रूवं पयडेसु वच्छ ! नियं // 838 // तकालं च कुमारं सहावरूवं पलोइऊण निवो। परिणाविअ नियधूयं साणंदो दइ आवास // 839 // व्याकुलाः सन्तो दिशो दिशं नष्टाः // 836 // तेन कुब्जेन तत्र रणे -सङ्ग्रामे तथा--तेन प्रकारेण कथमपि विक्रमः-पराक्रमो दर्शितो, यथा रचितचित्तै:- प्रसन्नीभूतमानसः सुरैः--देवैः कुसुमानां--पुष्पाणां वृष्टिमुक्ता दि कृतेत्यर्थः॥ 837 // तं--कुब्जपराक्रमं दृष्ट्वा श्रीवत्रसेनराजापि रनितः सन् भणति, कि भणतीत्याह-हे वत्स! यथा त्वया म्पकी पल प्रकटित-प्रकटीकृत तथा निजं रूपं प्रकटय-प्रकटीकुरु॥८३८ // च पुनः हो-राजा तत्कालं स्वभावरूपं-स्वमूलरूपयुक्तं कुमारं प्रलोक्य निजपुत्रीं परिणाय्य सानन्दः-सहर्षः सन् निवासार्थ आवासं-प्रासादं ददाति // 839 // ८३७-अत्र वैशकाशतः कुसुमवर्षणाकुमारप्रमावा मित्रामित्रानन्दो जात इति भावः / ८३८-अत्र बलमादृश्यस्य रूपे वर्णनादुपमालङ्कारः। ८३९--कुमारस्प नसगिक रूपं दृष्ट्र राजनि प्रसन्नता व्यज्यते / // 153 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy